अध्यायः 078

सङ्कुलयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । ततो दुर्योधनो राजा महोत्प्रत्यागतस्मृतिः । शरवर्षैः पुनर्भीमं प्रत्यवारयदच्युतम् ॥ एकीभूतास्ततश्चैव तव पुत्रा महारथाः । समेत्य समरे भीमं योधयामासुरुद्यताः ॥ भीमसेनोऽपि समरे सम्प्राप्य स्वरथं पुनः । समारुह्य महाबाहुर्ययौ येन तवात्मजः ॥ प्रगृह्य च महावेगं परासुकरणं दृढम् । सज्यं शरासनं सङ्ख्ये शरैर्विव्याध ते सुतम् ॥ ततो दुर्योधनो राजा भीमसेनं महाबलम् । नाराचेन सुतीक्ष्णेन भृशं मर्मण्यताडयत् ॥ सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना । क्रोधसंरक्तनयनो वेगेनाक्षिप्य कार्मुकम् ॥ दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् । स तत्र शुशुभे राजा शिखरैर्गिरिराडिव ॥ तौ दष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् । दुर्योधनानुजाः सर्वे शूराः सन्त्यक्तजीविताः ॥ संस्मृत्य मन्त्रितं पूर्वं निग्रहे भीमकर्मणः । निश्चयं परमं कृत्वा निग्रहीतुं प्रचक्रमुः ॥ तानापतत एवाजौ भीमसेनो महाबलः । प्रत्युद्ययौ महाराज गजः प्रतिगजानिव ॥ भृशं क्रुद्धश्च तेजस्वी नाराचेन समार्पयत् । चित्रसेनं महाराज तव पुत्रं महायशाः ॥ तथेतरांस्तव सुतांस्ताडयामास भारत । शरैर्बहुविधैः सङ्ख्ये रुक्मपुङ्खैः सुतेजनैः ॥ ततः सम्प्रेक्ष्य पुत्रैस्ते भीमसेनं समावृतम् । अभिमन्युप्रभृतयस्ते द्वदश महारथाः ॥ प्रेषिता धर्मराजेन भीमसेनपदानुगाः । प्रतिजग्मुर्महाराज तव पुत्रान्महाबलान् ॥ दृष्ट्वा रथस्थांस्ताञ्शूरान्सूर्याग्निसमतेजसः । सर्वानेव महेष्वासान्भ्राजमानाञ्श्रिया वृतान् ॥ महाहवे दीष्यमानान्सुवर्णमकुटोञ्ज्वलान् । तत्यजुः समरे भीमं तव पुत्रा महाबलाः ॥ तान्नामृष्यत कौन्तेयो जीवमाना गता इति । अन्वीय च पुनः सर्वांस्तव पुत्रानपीडयत् ॥ अथाभिमन्युः समरे भीमसेनेन सङ्गतः । पार्षतेन च ते सर्वे कैकया द्रौपदीसुताः ॥ तादृष्ट्वा समरे क्रुद्धांस्तव सैन्ये महारथाः । दुर्योधनप्रभृतयः प्रगृहीतशरासनाः । भृशमर्श्वैः प्रजवितैः प्रययुर्यत्र ते रथाः ॥ अपराह्णे महाराज प्रावर्तत महारणः । तावकानां च बलिनां परेषां चैव भारत ॥ अभिमन्युर्विकर्णस्य हयान्हत्वा महाहवे । अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ॥ हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः । आरुरोह रथं राजंश्चित्रसेनस्य भारत । योधयामास समरे तदद्भुतमिवाभवत् ॥ स्थितावेकरथे तौ तु भ्रातरौ कुलवर्धनौ । आर्जिनिः शरजालेन च्छादयामास भारत ॥ चित्रसेनो विकर्णश्च कार्ष्णिं पञ्चभिरायसैः । विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिव स्थितः ॥ दुःशासनस्तु समरे केकयान्पञ्च मारिप । योधयामास राजेन्द्र तदद्भुतमिवाभवत् ॥ द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् । शरैराशीविषाकारैः पुत्रं तव विशाम्पते ॥ पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे । सायकैर्निशितै राजन्नाजघान पृथक्पृथक् ॥ तैश्चापि विद्धः शुशुभे रुधिरेम समुक्षितः । गिरिः प्रस्रवणैर्यद्वद्गैरिकादिविमिश्रितैः ॥ भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् । कालयामास बलवान्पालः पशुगणानिव ॥ ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशाम्पते । दक्षिणेन वरूथिन्याः पार्थस्यरीन्विनिघ्नतः ॥ उत्तस्थुः समरे तत्र कबन्धानि समन्ततः । कुरूणां चैव सैन्येषु पाण्डवानां च भारत ॥ शोणितोदं शरावर्तं गजद्वीपं हयोर्मिणम् । रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् ॥ छिन्नहस्ता विकवचा विदेहाश्च नरोत्तमाः । दृश्यन्ते पतितास्तत्र शतशोऽथ सहस्रशः ॥ निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः । भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा ॥ तत्राद्भुतमपश्याम तव तेषां च भारत । न तत्रासीत्पुमान्कश्चिद्यो युद्धं नाभिकाङ्क्षति ॥ एवं युयुधिरे वीराः प्रार्थयाना महद्यशः । तावकाः पाण्डवैः सार्धमाकाङ्क्षन्तो जयं युधि ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे अष्टसप्ततितमोऽध्यायः ॥