अध्यायः 077

भीमद्रोणपराक्रमवर्णनम् ॥ 1 ॥ सञ्जय उवाच । आत्मदोषात्त्वया राजन्प्राप्तं व्यसनमीदृशम् । न हि दुर्योधनस्तानि पश्यते भरतर्षभ ॥ यानि त्वं पश्यसे राजन्धर्मसङ्करकारणात् । तव दोषात्पुरा वृत्तं द्यूतमेतद्विशाम्पते ॥ तव दोषेण युद्दं च प्रवृत्तं सह पाण्डवैः । त्वमेवाद्य फलं भुङ्क्ष्व कृत्वा किल्बिषमात्मना ॥ आत्मना हि कृतं कर्म आत्मनैवोपभुज्यते । इह वा प्रेत्य वा राजंस्त्वया प्राप्तं यथातथम् ॥ तस्माद्राजन्स्थिरो भूत्वा प्राप्येदं व्यसनं महत् । शृणु युद्धं यथा वृत्तं शंसतो मे नराधिप ॥ भीमसेनः सुनिशितैर्बाणैर्भित्त्वा महाचमूम् । आससाद ततो वीरः सर्वान्दुर्योधनानुजान् ॥ दुःशासनं दुर्विषहं दुःसहं दुर्मदं जयम् । जयत्सेनं विकर्णं च चित्रसेनं सुदर्शनम् ॥ चारुचित्रं सुवर्माणं दुष्कर्णं कर्णमेव च । एतांश्चान्यांश्च सुबहून्समीपस्थान्महारथान् ॥ धार्तराष्ट्रान्सुसङ्क्रुद्धान्दृष्ट्वा भीमो महारथः । भीष्मेण समरे गुप्तां प्रविवेश महाचमूम् ॥ अथालोक्य प्रविष्टं तमूचुस्ते सर्व एव तु । जीवग्राहं निगृह्णीमो वयमेनं नराधिपाः ॥ स तैः परिवृतः पार्थो भ्रातृभिः कृतनिश्चयैः । प्रजासंहरणे सूर्यः क्रूरैरिव महाग्रहैः ॥ सम्प्राप्य मध्यं सैन्यस्य न भीः पाण्डवमाविशत् । यथा देवासुरे युद्धे महेन्द्रं प्राप्य दानवान् । ततः शतसहस्राणि रथिनां सर्वशः प्रभो । उद्यतानि शरैस्तीव्रैस्तमेकं परिवव्रिरे ॥ स तेषां प्रवरान्योधान्हस्त्यश्वरथसादिनः । जघान समरे शूरो धार्तराष्ट्रानचिन्तयन् ॥ तेषां व्यवसितं ज्ञात्वा भीमसेनो जिघृक्षताम् । समस्तानां वधे राजन्मतिं चक्रे महामनाः ॥ ततो रथं समुत्सृज्य गदामादाय पाण्डवः । उवाच सारथिं भीमं स्थीयतामिति भारत ॥ यावदेतान्हनिष्यामि धार्तराष्ट्रान्सहानुगान् । इत्युक्त्वा भीमसेनस्तु प्रविश्य महतीं चमूम् । जघान धार्तराष्ट्राणां तद्बलौघमहार्णवम् ॥ गदया भिमसेनेन ताडिता वारणोत्तमाः । भिन्नकुम्भा महाकाया भिन्नपृष्ठास्तथैवच ॥ भिन्नगात्राः सहारोहैः शेरते पर्वता इव । रथाश्च भग्नास्तिलशः सयोधाः शतशो रणे ॥ अश्वाश्च सादिनश्चैव पादातैः सह भारत । तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम् ॥ यदेकः समरे राजन्बहुभिः समयोधयत् । अन्तकाले प्रजाः सर्वा दण्डपाणिरिवान्तकः ॥ भीमसेने प्रविष्टे तु धृष्टद्युम्नोऽपि पार्षतः । द्रोणमुत्सृज्य तरसा ययौ यत्र वृकोदरः ॥ विदार्य महतीं सेनां तावकानां नरर्षभः । आससाद रथं शून्यं भीमसेनस्य संयुगे ॥ दृष्ट्वा विशोकं समरे भीमसेनस्य सारथिम् । धृष्टद्युम्नो महाराज दुर्मना गतचेतनः ॥ अपृच्छद्बाष्पसंरुद्धो निःश्वसन्वाचमीरयन् । मम प्राणैः प्रियतमः क्व भीम इति दुःखितः ॥ विशोकस्तमुवाचेदं धृष्टद्युम्नं कृताञ्जलिः । संस्थाप्य मामिह बली पाण्डवेयः पराक्रमी ॥ प्रविष्टो धार्तराष्ट्राणामेतद्बलमहार्णवम् । मामुक्त्वा पुरुषव्याघ्रः प्रीतियुक्तमिदं वचः ॥ प्रतिपालय मां सूत नियम्याश्वान्मुहूर्तकम् । यावदेवान्निहन्म्यद्य य इमे मद्वधोद्यताः । अभ्यधावद्गदापाणिस्तद्बलं स महाबलः ॥ ततो दृष्ट्वा प्रधावन्तं गदाहस्तं महाबलम् । सर्वेषामेव सैन्यानां संहर्षः समजायत ॥ तस्मिन्सुतुमुले युद्धे वर्तमाने भयानके । भित्त्वा राजन्महाव्यूहं प्रविवेश सखा तव ॥ विशोकस्य वचः श्रुत्वा धृष्टद्युम्नोऽथ पार्षतः । प्रत्युवाच ततः सूतं रणमध्ये महाबलः ॥ न हि मे जीवितेनापि विद्यतेऽद्य प्रयोजनम् । भीमसेनं रणे हित्वा स्नेहमुत्सृज्य पाण्डवैः ॥ यदि यामि विना भीमं किं मां क्षत्रं वदिष्यति । एकायनगते भीमे मयि चावस्थिते युधि ॥ तस्य न स्वस्ति कुर्वन्ति देवाः शक्रपुरोगमाः । यः सहायान्परित्यज्य स्वस्तिमानाव्रजेद्गृहम् ॥ 'रौरवे नरके मञ्जेदप्लवे दुस्तरे नृभिः । 'मम भीमः सखा चैव सम्बन्धी च महाबलः । भक्तोऽस्मान्भक्तिमांश्चाहं तमप्यरिनिषूदनम् ॥ सोऽहं तत्र गमिष्यामि यत्र यातो वृकोदरः । निघ्नन्तं मां रिपून्पश्य दानवानिव वासवम् ॥ एवमुक्त्वा ततो वीरो ययौ मध्येन वाहिनीम् । भीमसेनस्य मार्गेषु गदाप्रमथितैर्गजैः ॥ स ददर्श तदा भीमं दहन्तं रिपुवाहिनीम् । वातो वृक्षानिव बलात्प्रभञ्जन्तं रणे रिपून् ॥ ते वध्यमानाः समरे रथिनः सादिनस्तथा । पादाता दन्तिनश्चैव चक्रुरात्स्वरं महत् ॥ हाहाकारश्च सञ्जज्ञे तव सैन्यस्य मारिष । वध्यतो भीमसेनेन कृतिना चित्रयोधिना ॥ ततः कृतास्त्रास्ते सर्वे परिवार्य वृकोदरम् । अभीताः समवर्तन्त शस्त्रवृष्ट्या परन्तप ॥ अभिद्रुतं शस्त्रभृतां वरिष्ठंसमन्ततः पाण्डवं लोकवीरः । सैन्येन घोरेण सुसंहितेनदृष्ट्वा बली पार्षतो भीमसेनम् ॥ अथोपगच्छच्छरविक्षताङ्गम्पदातिनं क्रोधविषं वमन्तम् । आश्वासयन्पार्षतो भीमसेनङ्गदाहस्तं कालमिवान्तकाले ॥ विशल्यमेनं च चकार तूर्ण-मारोपयच्चात्मरथे महात्मा । भृशं परिष्वज्य च भीमसेन-माश्वासयामास स शत्रुमध्ये ॥ तथा तस्मिन्वर्तमानेऽतिवेगम्भ्रातॄनथोपेत्य तवापि पुत्रः । तस्मिन्विमर्दे तव सम्प्रवृत्तेदृष्ट्वा रणे वाक्यमिदं बभाषे ॥ अयं दुरात्मा द्रुपदस्य पुत्रःसमागतो भीमसेनेन सार्धम् ॥ तं याम सर्वे महता बलेनमा वो रिपुः प्रार्थयतामनीकम् । श्रुत्वा तु वाक्यं तममृष्यमाणाज्येष्ठज्ञया नोदिता धार्तराष्ट्राः ॥ वधाय निष्पेतुरुदायुधास्तेयुगक्षये केतवो यद्वदुग्राः । प्रगृह्य चास्त्राणि धनूंषि वीराज्यां नेमिघोषैः प्रविकम्पयन्तः ॥ शरैरवर्षन्द्रुपदस्य पुत्रंयथाम्बुदा भूधरं वारिजालैः । निहत्य तांश्चापि शरैः सुतीक्ष्णै-र्न विव्यथे समरे चित्रयोधी ॥ समभ्युदीर्णांश्च तवात्मजांस्तथानिशाम्य वीरानभितः स्थितान्रणे । जिघांसुरुग्रो द्रुपदात्मजो युवा ।प्रमोहनास्त्रं युयुजे महारथः । क्रुद्धो भृशं तव पुत्रेषु राज-न्दैत्येषु यद्वत्समरे महेन्द्रः ॥ 'स वै ततोऽस्त्रं सुमहाप्रभावं'प्रमोहनं द्रोणदत्तं महात्मा । प्रयोजयामास उदारकर्मातस्मिन्रणे तव सैन्यस्य राजन् ॥' ततो व्यमुह्यन्त रणे नृवीराःप्रमोहनास्त्राहतबुद्धिसत्वाः प्रदुद्रुवुः कुरवश्चैव सर्वेसवाजिनागाः सरथाः समन्तात् । परीतकालानिव नष्टसञ्ज्ञा-न्मोहोपेतांस्तव पुत्रान्निशम्य ॥ एतस्मिन्नेव काले तु भीमः प्रहरतां वरः । विश्रम्य च तदा राजन्पीत्वाऽमृतरसं जलम् ॥ पुनः सन्नह्य सङ्क्रुद्धो योधयामास संयुगे । धृष्टद्यम्नेन सहितः कालयामास भारत ॥ एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः । द्रुपदं त्रिभिरासाद्य शरैर्विव्याध दारुणैः ॥ सोऽतिविद्धस्ततो राजन्रणे द्रोणेन पार्थिवः । अपायाद्द्रुपदो राजन्पूर्ववैरमनुस्मरन् । जित्वा तु द्रुपदं द्रोणः शङ्खं दध्मौ प्रतापवान् । तस्य शङ्खस्वनं श्रुत्वा वित्रेसुः सर्वसोमकाः ॥ अथ शुश्राव तेजस्वी द्रोणः शस्त्रभृतां वरः । प्रमोहनास्त्रेण रणे मोहितानात्मजांस्तव ॥ ततो द्रोणो महाराज त्वरितोऽभ्याययौ रणात् । तत्रापश्यन्महेष्वासो भारद्वाजः प्रतापवान् ॥ धृष्टद्युम्नं च भीमं च विचरन्तौ महारणे । मोहाविष्टांश्च ते पुत्रानपश्यत्स महारथः ॥ ततः प्रज्ञांस्त्रमदाय मोहनास्त्रं व्यनाशयत् । ततः प्रत्यागतप्राणास्तव पुत्रा महारथाः ॥ पुनर्युद्धाय समरे प्रत्युद्याता जिगीषवः । ततो युधिष्ठिरः प्राह समाहूय स्वसैनिकान् ॥ गच्छन्तु पदवीं शक्त्या भीमपार्षतयोर्युधि । सौभद्रप्रमुखा वीरा रथा द्वादश दंशिताः ॥ प्रवृत्तिमधिगच्छन्तु न हि शुद्ध्यति मे मनः । प्रवृत्तिर्भिमसेनस्य पार्षतस्य च संयुगे ॥ विज्ञेया समरे शीघ्रं प्रविशध्वं रथार्णवम् । गच्छन्तु परया शक्त्या भवन्त इति मे मतिः ॥ त एवं समनुज्ञाताः शूरा विक्रान्तयोधिनः । बाढमित्येवमुक्त्वा तु सर्वे पुरुषमानिनः । मध्यन्दिनगते सूर्ये प्रययुः सर्व एव हि ॥ केकया द्रौपदेयाश्च धृष्टकेतुश्च वीर्यवान् । अभिमन्युं पुरस्कृत्य महत्या सेनया वृताः ॥ ते कृत्वा समरे व्यूहं सूचीमुखमरिन्दमम् । बिभिदुर्धार्तराष्ट्राणां तद्रथानीकमाहवे ॥ तान्प्रयातान्महेष्वासानभिमन्युपुरोगमान् । भीमसेनभयाविष्टा धृष्टद्युम्नविमोहिता ॥ न संवारयितुं शक्ता तव सेना जनाधिप । मदमूर्च्छन्वितात्मा वै प्रमदेवाध्वनि स्थिता ॥ तेऽभिजाता महेष्वासाः सुवर्णविकृतध्वजाः । परीप्सन्तोऽभ्यधावन्त धृष्टद्युम्रवृकोदरौ ॥ तौ च दृष्ट्वा महेष्वासावभिमन्युपुरोगमान् । बभूवतुर्मुदायुक्तौ निघ्नन्तौ तव वाहिनीम् ॥ 'द्रोणमिष्वस्त्रकुशलं सर्वविद्यासु पारगम् । 'दृष्ट्वा तु सहसायान्तं पाञ्चाल्यो गुरुमात्मनः । नाशंसत वधं वीरः पुत्राणां तव पार्षतः ॥ ततो रथं समारोप्य कैकेयस्य वृकोदरम् । अभ्यधावत्सुसङ्क्रुद्धो द्रोणमिष्वस्त्रपारगम् ॥ तस्याभिपततस्तूर्णं भारद्वाजः प्रतापवान् । क्रुद्धश्चिच्छेद बाणेन धनुः शत्रुनिबर्हणः ॥ अन्यांश्च शतशो बाणान्प्रेषयामास पार्षते । दुर्योधनहितार्थाय भर्तृपिण्डमनुस्मरन् ॥ अथान्यद्धनुरादाय पार्षतः परवीरहा । द्रोणं विव्याध विंशत्या रुक्मपुङ्खैः शिलाशितैः ॥ तस्य द्रोणः पुनश्चापं चिच्छेदामित्रकर्शनःक । हयांश्च चतुरस्तूर्णं चतुर्भिः सायकोत्तमैः ॥ वैवस्वतक्षयं घोरं प्रेषयामास भारत । सारथिं चास्य भल्लेन प्रेषयामास भारत । हताश्वात्स रथात्तूर्णमवप्लुत्य महारथः । आरुरोह महाबाहुरभिमन्योर्महारथम् ॥ ततः सरथनागाश्वा समकम्पत वाहिनी । पश्यतो भीमसेनस्य पार्षतस्य च पश्यतः ॥ तत्प्रभग्नं बलं दृष्ट्वा द्रोणेनामिततेजसा । नाशक्रुवन्वारयितुं समस्तास्ते महारथाः ॥ वध्यमानं तु तत्सैन्यं द्रोणेन निशितैः शरैः । व्यभ्रमत्तत्रतत्रैव क्षोभ्यमाण इवार्णवः ॥ तथा दृष्ट्वा च तत्सैन्यं जहृषे तावकं बलम् । दृष्ट्वाचार्यं सुसङ्क्रुद्धं तपन्तं रिपुवाहिनीम् । तुष्टुवुः सर्वतो योधाः साधुसाध्विति भारत ॥ ॥

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे सप्तसप्ततितमोऽध्यायः ॥