अध्यायः 076
धृतराष्ट्रेण स्वसेनाक्षयश्रवणेन शोचनम् ॥ 1 ॥ धृतराष्ट्र उवाच । एवं बहुगुणं सैन्यमेवं बहुविधं परम् । व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय ॥ जुष्टमस्माकमत्यन्तमभिकामं च नः सदा । प्रहृष्टं व्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् ॥ नातिवृद्धमबालं च न कृशं न च पीवरम् । लघुवृत्तायतप्रायं सागराकारमव्ययम् ॥ आत्तसन्नाहशस्त्रं च बहुशस्त्रपरिग्रहम् । असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् ॥ प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च । भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः ॥ कम्पनेषु च चापेषु कणपेषु च सर्वशः । क्षेणणीयेषु चित्रेषु मुष्टयुद्धेषु च क्षमम् ॥ अपरोक्षं च विद्यासु व्यायामे च कृतश्रमम् । शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् ॥ आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते । सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ॥ नागाश्वरथयानेषु बहुशः सुपरीक्षितम् । परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥ न गोष्ठ्या नोपकारेण न च बन्धुनिमित्ततः । न सौहृदबलैर्वापि नाकुलीनपरिग्रहैः ॥ समृद्धजनमार्यं च तुष्टसम्बन्धिबान्धवम् । कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च ॥ स्वजनैस्तु नरैर्मुख्यैर्बहुशो दृष्टकर्मभिः । लोकपालोपमैस्तात पालितं लोकविश्रुतम् ॥ बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसम्मतैः । अस्मानभिगतैः कामात्सबलैः सपदानुगैः ॥ महोदधिमिवापूर्णमापगाभिः समन्ततः । अपक्षपक्षिसङ्काशै रथैर्नागैश्च संवृतम् ॥ नानायोधजलं भीमं वाहनोर्मितरङ्गिणम् । क्षेपण्यसिगदाशक्तिशरप्राससामाकुलम् ॥ ध्वजभूषणसम्बाधं रत्नपट्टसुसञ्चितम् । परिधावद्भिरश्वैश्च वायुवेगविकम्पितम् ॥ अपारमिव गर्जन्तं सागरप्रतिमं महत् । द्रोणभीष्मासिसङ्गप्तं गुप्तं च कृतवर्मणा ॥ कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा । भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः ॥ गुप्तं प्रवीरैर्लौकैश्च सारवद्भिर्महात्मभिः । यदहन्यत सैन्यं मे दिष्टमत्र परायणम् ॥ नैतादृशं समुद्योगं दृष्टवन्तो हि मानुषाः । ऋषयो वा महाभागाः पुराणा भुवि सञ्जय ॥ ईदृशोऽपि बलौघस्तु संयुक्तः शस्त्रसम्पदा । वध्यते यत्र सङ्ग्रामे किमन्यद्भागधेयतः ॥ विपरीतमिदं सर्वं प्रतिभाति हि सञ्जय । यत्रेदृशं बलं घोरं नावधीद्युधि पाण्डवान् ॥ पाण्डवार्थाय नियतं देवास्तत्र समागताः । युध्यन्ते मामकं सैन्यं यथाऽवध्यत सञ्जय ॥ उक्तोऽपि विदुरेणाहं हितं पथ्यं च नित्यशः । न च जग्राह तन्मन्दः पुत्रो दुर्योधनो मम ॥ तथ्यां मन्ये मतिं तस्य सर्वज्ञस्य महात्मनः । आसीत्तथाऽऽगतं तात येन दृष्टमिदं पुरा ॥ अथवा भाव्यमेवं हि सञ्जयैतेन सर्वथा । पुरा धात्रा यथा दिष्टं तत्तथा न तदन्यथा ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि षष्ठदिवसयुद्धे षट्सप्ततितमोऽध्यायः ॥
6-76-2 नः अस्मान् अभिकामं आकाङ्क्षमाणम् । प्रह्वनिमिपाठे प्रणतम् ॥ 6-76-3 लघुवृत्तं शीघ्रकारि । आयतप्रायं प्रांशुबहुलम् ॥ 6-76-8 आरोहे हस्त्यादीनाम् । पर्यवस्कन्दे हस्त्यादिभ्योऽवतरणे ॥ 6-76-11 मनस्वि साहङ्कारम् ॥