अध्यायः 074
भूरिश्रवसा सात्यकिपुत्रदशकवधः ॥ 1 ॥ सात्यकिभूरिश्रवसोयुर्द्धम् ॥ 2 ॥ सञ्जय उवाच । अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः । विकृष्य चापं समरे भारसाहमनुत्तमम् ॥ यत्तत्सख्युस्तु पूर्वेण अर्जुनादुपशिक्षितम् । प्रगाढं लघु चित्रं च दर्शयन्हस्तलाघवम् । प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान् ॥ तस्य विक्षिपतस्छापं शरानन्यांश्च मुञ्चतः । आददानस्य भूयश्च सन्दधानस्य चापरान् ॥ क्षिपतश्च परांस्तस्य रणे शत्रून्विनिघ्नतः । ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः ॥ तमुदीर्यन्तमालोक्य राजा दुर्योधस्ततः । रथानामयुतं तस्य प्रेषयामास भारत ॥ तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः । जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान् ॥ स कृत्कवा दारुणं कर्म प्रगृहीतशरासनः । आससाद ततो वीरो भूरिश्रवसमाहवे ॥ स हि सन्दृश्य सेनां ते युयुधानेन पातिताम् । अभ्यधावत सङ्क्रुद्धः कुरूणां कीर्तिवर्धनः ॥ इन्द्रायुधसवर्णं तु विस्फार्य सुमहद्धनुः । सृष्टवान्वज्रसङ्काशाञ्शरानाशीविषोपमान् ॥ सहस्रशो माहाराज दर्शयन्पाणिलाघवम् । शरांस्तान्मृत्युसंस्पर्शान्सात्यकेश्च पदानुगाः ॥ न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः । विहाय सात्यकिं राजन्समरे युद्धदुर्मदम् ॥ तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः । महारथाःक समाख्याताश्चित्रवर्मायुधध्वजाः ॥ समासाद्य महेष्वासं भूरिश्रवसमाहवे । ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे ॥ भोभो कौरवादायाद सहास्माभिर्महाबल । एहि युध्यस्व सङ्ग्रामे समस्तैः पृथगेव वा ॥ अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे । वयं वा त्वां पराजित्य प्रीतिं धास्यामहे पितुः ॥ एवमुक्तस्तदा शूरैस्तानुवाच महाबलः । वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समवस्थितान् ॥ साध्विदं कथ्यते वीरा यन्द्येवं मतिरद्य वः । युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे ॥ एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः । महता शरवर्षेण अभ्यधावन्नरिन्दमम् ॥ सोऽपराह्णे महाराज सङ्ग्रामस्तुमुलोऽभवत् । एकस्य च बहूनां च समेतानां रणाजिरे ॥ तमेकं रथिनां श्रेष्ठं शरैस्ते समवाकिरन् । प्रावृषीव यथा मेरुं सिषिचुर्जलदा नृप ॥ तैस्तु मुक्ताञ्शरान्घोरान्यमदण्डाशनिप्रभान् । असम्प्राप्तानसम्भ्राकन्तिश्चिच्छेदाशु महारथः ॥ तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम् । यदेको बहुबिर्युद्धे समसञ्जदभीतवत् ॥ विसृज्य शरवृष्टिं तां दश राजन्महारथाः । परिवार्य महाबाहुं निहन्तुमुपचक्रमुः ॥ समदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत । चिच्छेद समरे राजन्युध्यमानो महारथैः ॥ अथैषां छिन्नधनुषां शरैः सन्नतपर्वभिः । चिच्छेद समरे राजञ्शिरांसि भरतर्षभ ॥ ते हता न्यपतन्राजन्वज्रभग्ना इव द्रुमाः । तान्दृष्ट्वा निहतान्वीरो रणे पुत्रान्महाबलान् ॥ वार्ष्णेयो विनदराजन्भूरिश्रवसमभ्ययात् । रथं रथेन समरे पीडयित्वा महाबलौ ॥ तावन्योन्यं हि समरे निहत्य रथवाजिनः । विरथावभिवल्गन्तौ समेयातां महारथौ ॥ प्रगृहीतमहाखङ्गौ तौ चर्मवरधारिणौ । शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ ॥ असह्यमसियुद्धाय भूरिश्रवसमाहवे । मत्वा वृकोदरस्तूर्णमभिप्लुत्य महारथः ॥ ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम् । भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा ॥ तवापि तनयो राजन्भूरिश्रवसमाहवे । आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम् ॥ तस्मिस्तथा वर्तमाने रणे भीष्मं महारथम् । अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ ॥ लोहितायति चादित्ये त्वरमाणो धनञ्जयः । पञ्चविंशतिसाहस्रान्निजघान महारथान् ॥ ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे । सम्प्राप्यैव गता नाशं शलभा इव पावकम् ॥ ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः । परिवव्रुस्तदा पार्थं सहपुत्रं महारथम् ॥ एवस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति । सर्वेषां चैव सैन्यानां प्रमोहः समजायत ॥ अवहारं ततश्चक्रे पिता देवव्रतस्तव । सन्ध्याकाले महाराज सैन्यानां श्रान्तवाहनः ॥ पाण्डवानां कुरूणां च परस्परसमागमे । ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम् ॥ ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत । पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधिः ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धए चतुःसप्ततितमोऽध्यायः ॥