अध्यायः 073
युद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । विराटोऽय त्रिभिर्बाणैर्भीष्ममार्च्छन्महारथम् । विव्याध तुरमान्त्रास्य त्रिभिर्बाणैर्महारथः ॥ तं प्रत्यविध्यद्दशभिर्भीष्मः शान्तनवः शरैः । रुक्मपुङ्खैर्महेष्वासः कृतहस्तो महाबलः ॥ द्रौणिर्गाण्डीवधन्वानं भीमधन्वा महारथः । अविध्यदिषुभिः षङ्भिर्दृढहस्तः स्तनान्तरे ॥ कार्मुकं तस्य चिच्छेद फल्गुनः परवीरहा । अविध्यच्च भृशं तीक्ष्णैः पत्रिभिः शत्रुकर्शनः ॥ सोऽन्यत्कार्मुकमादाय वेगवान्क्रोधमूर्च्छितः । अमृष्यमाणः पार्थेन कार्मुकच्छेदमाहवे ॥ अविध्यत्फल्गुनं राजन्नवत्या निशितैः शरैः । वासुदेवं च सप्तत्या विव्याध परमेषुभिः ॥ ततः क्रोधाभिताम्राक्षः कृष्णेन सह फल्गुनः । दीर्घमुष्णं च निःश्वस्य चिन्तयित्वा पुनःपुनः ॥ धनुः प्रपीड्य वामेन करेणामित्रकर्शनः । गाण्डीवधन्वा सङ्क्रुद्धः शितान्सन्नतपर्वणः ॥ जीवितान्तकरान्घोरान्समादत्त शिलीमुखान् । तैस्तूर्णं समरेऽविध्यद्रौणिं बलवतां वरः ॥ तस्य ते कवचं भित्त्वा पपुः शोणितमाहवे । न विव्यथे च निर्भिन्नो द्रौणिर्गाण्डीवधन्वना ॥ तथैव च शरान्द्रौणिः प्रविमुञ्चन्नविह्वलः । तस्थौ च समरे राजंस्त्रातुमिच्छन्महाव्रतम् ॥ तस्य तत्सुमहत्कर्म शशंसुः कुरुसत्तमाः । यत्कृष्णाभ्यां समेताभ्यामभ्यापतत संयुगे ॥ स हि नित्यमनीकेषु युध्यतेऽभयमास्तितः । अस्त्रग्रामं ससंहारं द्रोणात्प्राप्य सुदुर्लभम् ॥ ममैष आचार्यसुतो द्रोणस्यापि प्रियः सुतः । ब्राह्मणश्च विशेषेण माननीयो ममेति च ॥ समास्थआय मतिं वीरो बीभत्सुः सत्रुतापनः । कृपां चक्रे रथश्रेष्ठो भारद्वाजसुतं प्रति ॥ द्रौणिं त्यक्त्वा ततो युद्धे कौन्तेयः श्वेतवाहनः । युयुधे तावकान्निघ्नंस्त्वरमाणः पराक्रमी ॥ दुर्योधनस्तु दशभिर्गार्ध्रपत्रैः शिलाशितैः । भीमसेनं महेष्वासं रुक्मपुङ्खैः समार्पयत् ॥ भीमसेनः सुसङ्क्रुद्धः परासुकरणं दृढम् । चित्रं कार्मुकमादत्त शरांश्च निशितान्दश ॥ आकर्णप्रहितैस्तीक्ष्णैर्वेगवद्भिरजिह्मगैः । अविध्यत्तूर्णमव्यग्रः कुरुराजं महोरसि ॥ तस्य काञ्चनसूत्रस्थः शरैः सञ्छादितो मणिः । रराजोरसि खे सूर्यो ग्रहैरिव समावृतः ॥ पुत्रस्तु तव तेजस्वी भीमसेनेन ताडित । नामृष्यत यथा नागस्तलशब्दं मदोत्कटः ॥ ततः शरैर्महाराज रुक्मपुङ्खैः शिलाशितैः । भीमं विव्याध सङ्क्रुद्धस्त्रासयानो वरूथिनीम् ॥ तौ युध्यमानौ समरे भृशमन्योन्यविक्षतौ । पुत्रौ ते देवसङ्काशौ व्यरोचेतां महाबलौ ॥ चित्रसेनं नरव्याघ्रं सौभद्रः परवीरहा । अविध्यद्दशभिर्बाणैः पुरुमित्रं च सप्तभिः ॥ सत्यव्रतं च सप्तत्या विद्ध्वा शक्रसमो युधि । नृत्यन्निव रणे वीर आर्तिं नः समजीजनत् ॥ तं प्रत्यविध्यद्दशभिश्चित्रसेनः शिलीमुखैः । सत्यव्रतश्च नवभिः पुरुमित्रश्च सप्तभिः ॥ स विद्धो विक्षरन्रक्तं शत्रुसंवारणं महत् । चिच्छेद चित्रसेनस्य चित्रं कार्मुकमार्जुनिः ॥ भित्त्वा चास्य तनुत्राणं शरेणोरस्यताडयत् । ततस्ते तावका वीरा राजपुत्रा महारथाः ॥ समेत्य युधि संरब्धा विव्यधुर्निशितैः शरैः । तांश्च सर्वाञ्शरैस्तीक्ष्णैर्जघान परमास्त्रवित् ॥ तस्य दृष्ट्वा तु तत्कर्म परिवव्रुः सुतास्तव । दहन्तं समरे सैन्यं वने कक्षं यथोल्बणम् ॥ अपेतशिशिरे काले समिद्धमिव पावकम् । अत्यरोचत सौभद्रस्तव सैन्यानि नाशयन् ॥ तत्तस्य चरितं दृष्ट्वा पौत्रस्तव विशाम्पते । लक्ष्मणोऽभ्यपतत्तूर्णं सात्तीपुत्रमाहवे ॥ अभिमन्युस्तु सङ्क्रुद्धो लक्ष्मणं शुभलक्षणम् । विव्याध निशितैः षङभिः सारथिं च त्रिभिः शरैः ॥ तथैव लक्ष्मणो राजन्सौभद्रं निशितैः शरैः । अविध्यत महाराज तदद्भुतमिवाभवत् ॥ तस्याश्वांश्चतुरो हत्वा सारथिं च महाबलः । अभ्यद्रवत सौभद्रो लक्ष्मणं निशितैः शरैः ॥ हताश्वे तु रथे तिष्ठँल्लक्ष्मणः परवीरहा । शक्तिं चिक्षेप सङ्क्रुद्धः सौभद्रस्य रथं प्रति ॥ तामापतन्तीं सहसा घोररूपां दुरासदाम् । अभिमन्युः शरैस्तीक्ष्णैश्चिच्छेद भुजगोपमाम् ॥ ततः स्वरथमारोप्य लक्ष्मणं गौतमस्तदा । अपोवाह रथेनाजौ सर्वसैन्यस्य पश्यतः ॥ ततः समाकुले तस्मिन्वर्तमाने महाभये । अभ्यद्रवञ्जिघांसन्तः परस्परवधैषिणः ॥ तावकाश्च महेष्वासाः पाण्डवाश्च महारथाः । जुह्वन्तः समरे प्राणान्निजघ्नुरितरेतरम् ॥ मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः । बाहुभइः समयुध्यन्त सृञ्जयाः कुरुभिः सह ॥ ततो भीष्मो महाबाहुः पाण्डवानां महात्मनाम् । सेनां जघान सङ्क्रुद्धो दिव्यैरस्त्रैर्महाबलः ॥ हतेश्वरैर्गजैस्तत्र नरैरश्वैश्च पातितैः । रथिभिः सादिभिश्चैव समास्तीर्यत मेदिनी ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे त्रिसप्ततितमोऽध्यायः ॥
6-73-32 सात्वतीपुत्रं अभिमन्युम् ॥