अध्यायः 072
सङ्कुलयुद्धवर्णनम् ॥ 1 ॥ सञ्जय उवाच । शिखण्डी सह मत्स्येन विराटेन विशाम्पते । भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् ॥ द्रोणं कृपं विकर्णं च महेष्वासं महाबलम् । राज्ञश्चान्यान्रणे शूरान्बहूनार्च्छद्धनञ्जयः ॥ सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः । प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ ॥ पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् । दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत ॥ सहदेवस्तु शकुनिमुलूकं च महारथम् । पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ ॥ युधिष्ठिरो महाराज गजानीकं महारथः । समवर्तत सङ्ग्रामे पुत्रेण निकृतस्तव ॥ माद्रीपुत्रस्तु नकुलः शूरसङ्क्रन्दनो युधि । त्रिगर्तानां बलैः सार्धं समसञ्जत पाण्डवः ॥ अभ्यवर्तन्त सङ्क्रुद्धाः समरे साल्वकेकयान् । सात्यकिश्चेकितानश्च सौभद्रश्च महारथः ॥ धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः । नाकुलिश्च शतानीकः समरे रथपुङ्गवः । पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः ॥ सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः । द्रोणेन समरे राजन्समियायोग्रकर्मणा ॥ एवमेते महेष्वासास्तावकाः पाण्डवैः सह । समेत्य समरे शूराः सम्प्राहारं प्रचक्रिरे ॥ मध्यन्दिनगते सूर्ये नभस्याकुलतां गते । कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् ॥ ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे । सपताका रथा रेजुर्वैयाघ्रपरिवारणाः ॥ समेतानां च समरे जिगीषूणां परस्परम् । बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् ॥ तत्राद्भुतमपश्यास सम्प्रहारं सुदारुणम् । यदकुर्वन्रणे शूराः सृञ्जयाः कुरुभिः सह ॥ नैव खं न दिशो राजन्न सूर्यं शत्रुतापन । विदिशो वापि पश्यामः शरैर्मुक्तैः समन्ततः ॥ शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् । निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः ॥ कवचानां विचित्राणां भूषणानां प्रभास्तथा । खं दिशः प्रदिशश्चैव भासयामासुरोजसा ॥ वपुर्भिश्च नरेन्द्राणां चन्द्रसूर्यसमप्रभैः । विरराज तदा राजंस्तत्रतत्र रणाङ्गणम् ॥ रथसङ्घा नरव्याघ्राः समायान्तश्च संयुगे । विरेजुः समरे राजन्ग्रहा इव नभस्तले ॥ भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् । अवारयत सङ्क्रुद्धः सर्वसैन्यस्य पश्यतः ॥ ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः । अभ्यङ्गन्तमरे भीमं तैलघौताः सुतेजनाः ॥ तस्य शक्तिं महावेगं भीमसेनो महाबलः । क्रुद्धाशीविषसङ्काशं प्रेषयामास भारत ॥ तामापतन्तीं सहसा रुक्मदण्डं दुरासदाम् । चिच्छेद समरे भीष्मः शरैः सन्नतपर्वभिः ॥ ततोऽपरेण भल्लेन पीतेन निशितेन च । कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत ॥ अपास्य तु धनुश्छिन्नं भीमसेनो महाबलः । शरैर्बहुभिरानर्च्छद्भीष्मं शान्तनवं युधि ॥ सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे । आकर्णप्रहितैस्त्रीक्ष्णैर्निशितैस्तिग्मतेजनैः ॥ शरैर्बहुभिरानर्च्छत्पितरं ते जनेश्वर । ततः सन्धाय वै तीक्ष्णं शरं परमदारुणम् ॥ वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम् । तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ ॥ तेन तेनैव धावन्ति मनोमारुतरंहसः । ततः सर्वस्य सैन्यस्य निःस्वनस्तुमुलोऽभवत् ॥ हाहाकारश्च सञ्जज्ञे पाण्डवानां महात्मनाम् । अभ्यद्रवत गृह्णीत हयान्यच्छत धावत ॥ इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति । एतस्मिन्नेव काले तु भीष्मः शान्तनवस्तदा ॥ न्यहनत्पाण्डवीं सेनामासुरीमिव वृत्राहा । ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह । स्थिरां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः ॥ धृष्टद्युम्नमुखाश्चापि पार्थाः शान्तनवं रणे । अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् ॥ तथैव कौरवा राजन्भीष्मद्रोणपुरोगमाः । अभ्यधावन्त वेगेन ततो युद्धमवर्तत ॥ ॥
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे द्विसप्ततितमोऽध्यायः ॥
6-72-18 ओजसा स्वप्रभावेण ॥