अध्यायः 056
उभयपक्षयोर्व्यूहरचना ॥ 1 ॥
सञ्जय उवाच 001
प्रभातायां च शर्वर्यां भीष्मः शान्तनस्तदा । 001a
अनीकान्यनुसंयाने व्यादिदेशाथ भारत ॥ 001c
गारुडं च महाव्यूहं चक्रे शान्तनवस्तदा । 002a
पुत्राणां ते जयाकाङ्क्षी भीष्मः कुरुपितामहः ॥ 002c
गरुडस्य स्वयं तुण्डे पिता देवव्रतस्तव । 003a
चक्षुषी च भरद्वाजः कृतवर्मा च सात्वतः ॥ 003c
अश्वत्थामा कृपश्चैव शिर आस्तां यशस्विनौ । 004a
त्रैगर्त्तैरथ कैकेयैर्वाटधानैश्च संयुगे ॥ 004c
भूरिश्रवाः शलः शल्यो भगदत्तश्च मारिष । 005a
मद्रकाः सिन्धुसौवीरास्तथा पाञ्चनदाश्च ये ॥ 005c
जयद्रथेन सहिता ग्रीवायां सन्निवेशिताः । 006a
पृष्ठे दुर्योधनो राजा सोदर्यैः सानुगैर्वृतः ॥ 006c
विन्दानुविन्दावावन्त्यौ काम्भोजश्च शकैः सह । 007a
पुच्छमासन्महाराज शूरसेनाश्च सर्वशः ॥ 007c
मागधाश्च कलिङ्गाश्च दासेरकगणैः सह । 008a
दक्षिणं पक्षमासाद्य स्थिता व्यूहस्य दंशिताः ॥ 008c
काकरूशा विकुञ्जाश्च मुण्डाः कुण्डीवृषास्तथा । 009a
बृहद्बलेन सहिता वामं पार्श्वमवस्थिताः ॥ 009c
व्यूढं दृष्ट्वा तु तत्सैन्यं सव्यसाची परन्तपः । 010a
धृष्टद्युम्नेन सहितः प्रत्यव्यूहत संयुगे ॥ 010c
अर्धचन्द्रेण व्यूहेन व्यूहन्तमतिदारुणम् । 011a
दक्षिणं शृङ्गमास्थाय भीमसेनो व्यरोचत ॥ 011c
नानाशस्त्रौघसम्पन्नैर्नानादेश्यैर्नृपैर्वृतः । 012a
तदन्वेव विराटश्च द्रुपदश्च महारथः ॥ 012c
तदनन्तरमेवासीन्नीलो नीलायुधैः सह । 013a
नीलादनन्तरश्चैव धृष्टकेतुर्महाबलः ॥ 013c
चेदिकाशिकरूषैश्च पौरवैरपि संवृतः । 014a
धृष्टद्युम्नः शिखण्डी च पाञ्चालाश्च प्रभद्रकाः ॥ 014c
मध्ये सैन्यस्य महतः स्थिता युद्धाय भारत । 015a
तत्रैव धर्मराजोऽपि गजानीकेन संवृतः ॥ 015c
ततस्तु सात्यकी राजन्द्रौपद्याः पञ्च चात्मजाः । 016a
अभिमन्युस्ततः शूर इरावांश्च ततः परम् ॥ 016c
भैमसेनिस्ततो राजन्केकयाश्च महारथाः । 017a
एते सर्वे महाराज वामं पार्श्वमुपाश्रिताः ॥ 017c
सर्वस्य जगतो गोप्ता गोप्ता यस्य जनार्दनः । 018a
'तत्रानुरथिनां श्रेष्ठो वामशृङ्गे व्यवस्थितः ।' 018c
एवमेतं महाव्यूहं प्रत्यव्यूहन्त पाण्डवाः ॥ 018e
वधार्थं तव पुत्राणां तत्पक्षे ये च सङ्गताः । 019a
ततः प्रववृते युद्धं व्यतिषक्तरथद्विपम् ॥ 019c
तावकानां परेषां च निघ्नतामितरेतरम् । 020a
हयौघाश्च रथौघाश्च तत्र तत्र विशाम्पते ॥ 020c
सम्पतन्तो व्यदृश्यन्त निघ्नन्तस्ते परस्परम् । 021a
धावतां च रथौघानां निघ्नतां च पृथक् पृथक् ॥ 021c
बभूव तुमुलः शब्दो विमिश्रो दुन्दुभिस्वनैः । 022a
दिवस्पृङ्नरवीराणां निघ्नतामितरेतरम् । 022c
सम्प्रहारे सुतुमुले तव तेषां च भारत ॥ ॥ 022e
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि तृतीयदिवसयुद्धे षट्पञ्चाशोऽध्यायः ॥
6-56-17 ततोऽभूद्द्विपदां श्रेष्ठो वामं पार्श्वमपाश्रितः इति ख. पाठः ॥