अध्यायः 053
द्रोणधृष्टद्युम्नयोर्युद्धम् ॥ 1 ॥
धृतराष्ट्र उवाच 001
कथं द्रोणो महेष्वासः पाञ्चाल्यश्चापि पार्षतः । 001a
उभौ समीयतुर्यत्तौ तन्ममाचक्ष्व सञ्जय ॥ 001c
दिष्टमेव परं मन्ये पौरुषादिति मे मतिः । 002a
यत्र शान्तनवो भीष्मो नातरद्युधि पाण्डवम् ॥ 002c
भीष्मो हि समरे क्रुद्धो हन्याल्लोकांश्चराचरान् । 003a
स कथं पाण्डवं युद्धे नातरत्सञ्जयौजसा ॥ 003c
सञ्जय उवाच 004
शृणु राजन्स्थिरो भूत्वा युद्धमेतत्सुदारुणम् । 004a
न शक्याः पाण्डवा जेतुं देवैरपि सवासवैः ॥ 004c
द्रोणस्तु निशितैर्बाणैर्धृष्टद्युम्नमविध्यत । 005a
सारथिं चास्य भल्लेन रथनीडादपातयत् ॥ 005c
तथाऽस्य चतुरो वाहांश्चतुर्भिः सायकोत्तमैः । 006a
पीडयामास सङ्क्रुद्धो धृष्टद्युम्नस्य मारिष ॥ 006c
धृष्टद्युम्नस्ततो द्रोणं नवत्या निशितैः शरैः । 007a
विव्याध प्रहसन्वीरस्तिष्ठतिष्ठेति चाब्रवीत् ॥ 007c
ततः पुनरमेयात्मा भारद्वाजः प्रतापवान् । 008a
शरैः प्रच्छादयामास धृष्टद्युम्नममर्षणम् ॥ 008c
आददे च शरं घोरं पार्षतान्तचिकीर्षया । 009a
शक्राशनिसमस्पर्शं कालदण्डमिवापरम् ॥ 009c
हाहाकारो महानासीत्सर्वसैन्येषु भारत । 010a
तमिषुं सन्धितं दृष्ट्वा भारद्वाजेन संयुगे ॥ 010c
तत्राद्भुतमपश्याम धृष्टद्युम्नस्य पौरुषम् । 011a
यदेकः समरे वीरस्तस्थौ गिरिरिवाचलः ॥ 011c
तं च दीप्तं शरं घोरमायान्तं मृत्युमात्मनः । 012a
चिच्छेद शरवृष्टिं च भारद्वाजे मुमोच ह ॥ 012c
तत उच्चुक्रुशुः सर्वे पाञ्चालाः पाण्डवैः सह । 013a
धृष्टद्युम्नेन तत्कर्म कृतं दृष्ट्वा सुदुष्करम् ॥ 013c
ततः शक्तिं महावेगां स्वर्णवैडूर्यभूषिताम् । 014a
द्रोणस्य निधनाकाङ्क्षी चिक्षेप स पराक्रमी ॥ 014c
तामापतन्तीं सहसा शक्तिं कनकभूषिताम् । 015a
त्रिधा चिच्छेद समरे भारद्वाजो हसन्निव ॥ 015c
शक्तिं विनिहतां दृष्ट्वा धृष्टद्युम्नः प्रतापवान् । 016a
ववर्ष शरवर्षाणि द्रोणं प्रति जनेश्वरः ॥ 016c
शरवर्षं ततस्तत्तु सन्निवार्य महायशाः । 017a
द्रोणो द्रुपदपुत्रस्य मध्ये चिच्छेद कार्मुकम् ॥ 017c
स च्छिन्नधन्वा समरे गदां गुर्वीं महायशाः । 018a
द्रोणाय प्रेषयामास गिरिसारमयीं बली ॥ 018c
सा गदा वेगवन्मुक्ता प्रायाद्द्रोणजिघांसया । 019a
तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् ॥ 019c
लाघवाद्व्यंसयामास गदां हेमविभूषिताम् । 020a
व्यंसयित्वा गदां तां च प्रेषयामास पार्षतम् ॥ 020c
भल्लान्सुनिशितान्पीतातान्रुक्मपुङ्खान्सुदारुणान् । 021a
ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ॥ 021c
अथान्यद्धनुरादाय धृष्टद्युम्नो महारथः । 022a
द्रोणं युधि पराक्रम्य शरैर्विव्याध पञ्चभिः ॥ 022c
रुधिराक्तौ ततस्तौ तु शुशुभाते नरर्षभौ । 023a
वसन्तसमये राजन्पुष्पिताविव किंशुकौ ॥ 023c
अमर्षितस्ततो राजन्पराक्रम्य चमूमुखे । 024a
द्रोणो द्रुपदपुत्रस्य पुनश्चिच्छेद कार्मुकम् ॥ 024c
अथैनं छिन्नधन्वानं शरैः सन्नतपर्वभिः । 025a
अभ्यवर्षदमेयात्मा वृष्ट्या मेघ इवाचलम् ॥ 025c
सारथिं चास्य भल्लेन रथनीडादपातयत् । 026a
अथास्य चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ॥ 026c
पातयामास समरे सिंहनादं ननाद च । 027a
ततोऽपरेण भल्लेन हस्ताच्चापमथाच्छिनत् ॥ 027c
स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । 028a
गदापाणिरवारोहत्ख्यापयन्पौरुषं महत् ॥ 028c
तामस्य विशिखैस्तूर्णं पातयामास भारत । 029a
रथादनवरूढस्य तदद्भुतमिवाभवत् ॥ 029c
ततः स विपुलं चर्म शतचन्द्रं च भानुमत् । 030a
खड्गं च विपुलं दिव्यं प्रगृह्य सुभुजो बली ॥ 030c
अभिदुद्राव वेगेन द्रोणस्य वधकाङ्क्षया । 031a
आमिषार्थी यथा सिंहो वने मत्तमिव द्विपम् ॥ 031c
तत्राद्भुतमपश्याम भारद्वाजस्य पौरुषम् । 032a
लाघवं चास्त्रयोगं च बलं बाह्वोश्च भारत ॥ 032c
यदेनं शरवर्षेण वारयामास पार्षतम् । 033a
न शशाक ततो गन्तुं बलवानपि संयुगे ॥ 033c
निवारितस्तु द्रोणेन धृष्टद्युम्नो महारथः । 034a
न्यवारयच्छरौघांस्तांश्चर्मणा कृतहस्तवत् ॥ 034c
ततो भीमो महाबाहुः सहसाऽभ्यपतद्बली । 035a
साहाय्यकारी समरे पार्षतस्य महात्मनः ॥ 035c
स द्रोमं निशितैर्बाणै राजन्विव्याध सप्तभिः । 036a
पार्षतं च रथं तूर्णं स्वकमारोहयत्तदा ॥ 036c
ततो दुर्योधनो राजन्कलिङ्गं समचोदयत् । 037a
सैन्येन महता युक्तं भारद्वाजस्य रक्षणे ॥ 037c
ततः सा महती सेना कलिङ्गानां जनेश्वर । 038a
भीममभ्युद्ययौ तूर्णं तव पुत्रस्य शासनात् ॥ 038c
पाञ्चाल्यमथ सन्त्यज्य द्रोणोऽपि रथिनां वरः । 039a
विराटद्रुपदौ वृद्धौ वारयामास संयुगे ॥ 039c
धृष्टद्युम्नोऽपि समरे धर्मराजानमभ्ययात् । 040a
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् ॥ 040c
कलिङ्गानां च समरे भीमस्य च महात्मनः । 041a
जगतः प्रक्षयकरं घोररूपं भयावहम् ॥ ॥ 041c
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि द्वितीयदिवसयुद्धे त्रिपञ्चाशोऽध्यायः ॥
6-53-3 नातरत् न लङ्घितवान् ॥ 6-53-5 नीडात् स्थानात् ॥ 6-53-20 व्यंसयामास वञ्चयतिस्म ॥ 6-53-21 पीतान् पायितजलान् ॥