अध्यायः 042
द्विचत्वारिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 18 ॥
अर्जुन उवाच 001
सन्न्यासत्य महाबाहो तत्त्वमिच्छामि वेदितुम् । 001a
त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ॥ 001c
श्रीभगवानुवाच 002
काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः । 002a
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ 002c
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः । 003a
यज्ञदानतपःकर्म न त्याज्यमिति चापरे ॥ 003c
निश्चयं शृणु मे तत्र त्यागे भरतसत्तम । 004a
त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ॥ 004c
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् । 005a
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ॥ 005c
एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च । 006a
कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ॥ 006c
नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते । 007a
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ॥ 007c
दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् । 008a
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ 008c
कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन । 009a
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्विको मतः ॥ 009c
न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते । 010a
त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ॥ 010c
न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः । 011a
यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ॥ 011c
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् । 012a
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ॥ 012c
पञ्चैतानि महाबाहो कारणानि निबोध मे । 013a
साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ॥ 013c
अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । 014a
विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ॥ 014c
शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः । 015a
न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ 015c
तत्रैवं सति कर्तारमात्मानं केवलं तु यः । 016a
पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ॥ 016c
यस्य नाहङ्कृतो भावो बुद्धिर्यस्य न लिप्यते । 017a
हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ॥ 017c
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । 018a
करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः ॥ 018c
ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः । 019a
प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ॥ 019c
सर्वभूतेषु येनैकं भावमव्ययमीक्षते । 020a
अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम् ॥ 020c
पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् । 021a
वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥ 021c
यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् । 022a
अतत्त्वार्थवदल्पं च तत्तासममुदाहृतम् ॥ 022c
नियतं सङ्गरहितमरागद्वेषतः कृतम् । 023a
अफलप्रेप्सुना कर्म यत्तत्सात्विकमुच्यते ॥ 023c
यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः । 024a
क्रियते बहुलायासं तद्राजसमुदाहृतम् ॥ 024c
अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् । 025a
मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ॥ 025c
मुक्तसङ्गोनहंवादी धृत्युत्साहसमन्वितः । 026a
सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्विक उच्यते ॥ 026c
रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः । 027a
हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ॥ 027c
अयुक्तः प्राकृतः स्तब्धः शठो नैकृतिकोऽलसः । 028a
विषादी दीर्घसूत्री च कर्ता तामस उच्यते ॥ 028c
बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु । 029a
प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ॥ 029c
प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये । 030a
बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्विकी ॥ 030c
यया धर्ममधर्मं च कार्यं चाकार्यमेव च । 031a
अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ॥ 031c
अधर्मं धर्ममिति या मन्यते तमसाऽऽवृता । 032a
सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ॥ 032c
धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः । 033a
योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्विकी ॥ 033c
यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन । 034a
प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ॥ 034c
यया स्वप्नं भयं शोकं विषादं मदमेव च । 035a
न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ॥ 035c
सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ । 036a
अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ॥ 036c
यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । 037a
तत्सुखं सात्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ॥ 037c
विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् । 038a
परिणामे विषमिव तत्सुखं राजसं स्मृतम् ॥ 038c
यदग्रे चानुबन्धे च सुखं मोहनमात्मनः । 039a
निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ॥ 039c
न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः । 040a
सत्त्वं प्रकृतिजैर्मुक्तं यदेमिः स्यात्त्रिभिर्गुणैः ॥ 040c
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप । 041a
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ॥ 041c
शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । 042a
ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥ 042c
शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । 043a
दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥ 043c
कृषिगोरक्ष्यवाणिज्यं वैश्यं कर्म स्वभावजम् । 044a
परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥ 044c
स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः । 045a
स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ॥ 045c
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् । 046a
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ॥ 046c
श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् । 047a
स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्विषम् ॥ 047c
सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् । 048a
सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ॥ 048c
असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः । 049a
नैष्कर्म्यसिद्धिं परमां सन्न्यासेनाधिगच्छति ॥ 049c
सिद्धिं प्राप्तो यथा ब्रह्म तथाऽऽप्नोति निबोध मे । 050a
समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ॥ 050c
बुद्ध्या विशुद्धया युक्तो धृत्याऽऽत्मानं नियम्य च । 051a
शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ॥ 051c
विविक्तसेवी लध्वाशी यतवाक्कायमानसः । 052a
ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ॥ 052c
अहङ्कारं बलं दर्पं कामं क्रोधं परिग्रहम् । 053a
विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ॥ 053c
ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति । 054a
समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ॥ 054c
भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः । 055a
ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ॥ 055c
सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । 056a
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ 056c
चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः । 057a
बुद्धियोगमपाश्रित्य मच्चित्तः सततं भव ॥ 057c
मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । 058a
अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि ॥ 058c
यदहङ्कारमाश्रित्य न योत्स्य इति मन्यसे । 059a
मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ 059c
स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । 060a
कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोपि तत् ॥ 060c
ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति । 061a
भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ॥ 061c
तमेव शरणं गच्छ सर्वभावेन भारत । 062a
तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥ 062c
इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया । 063a
विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ॥ 063c
सर्वगुह्यतमं भूयः शृणु मे परमं वचः । 064a
इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ॥ 064c
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । 065a
मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ॥ 065c
सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज । 066a
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ॥ 066c
इदं ते नातपस्काय नाभक्ताय कदाचन । 067a
न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ 067c
य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति । 068a
भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ 068c
न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः । 069a
भविता न च मे तस्मादन्यः प्रियतरो भुवि ॥ 069c
अध्येष्यते च य इमं धर्म्यं संवादमावयोः । 070a
ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ॥ 070c
श्रद्धावाननसूयश्च शृणुयादपि यो नरः । 071a
सोपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ॥ 071c
कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा । 072a
कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ॥ 072c
अर्जुन उवाच 073
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाऽच्युत । 073a
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ॥ 073c
सञ्जय उवाच 074
इत्यहं वासुदेवस्य पार्थस्य च महात्मनः । 074a
संवादमिममश्रौषमद्भुतं रोमहर्षणम् ॥ 074c
व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् । 075a
योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ॥ 075c
राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् । 076a
केशवार्जुवयोः पुण्यं हृष्यामि च मुहुर्मुहुः ॥ 076c
तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः । 077a
विस्मयो मे महान्राजन्हृष्यामि च पुनः पुनः ॥ 077c
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । 078a
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ ॥ 078c
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि द्विचत्वारिंशोऽध्यायः ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे सन्न्यासयोगोनाम अष्टादशोऽध्यायः ॥ ॥ समाप्तं भगवद्गीतापर्व ॥
6-42-14 विविधा चेति माध्वपाठः ॥ 6-42-42ब्रह्मं कर्म स्वभावजम् इति माध्वपाठः ॥ 6-42-57 बुद्धियोगमुपाश्रित्येति माध्वपाठः ॥ 6-42-78 यत्र योगीश्वर इति माध्वपाठः ॥