अध्यायः 032
द्वात्रिंशोऽध्यायः ॥ भगवद्गीताध्यायः ॥ 8 ॥
अर्जुन उवाच 001
किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । 001a
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ 001c
अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन । 002a
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ॥ 002c
श्रीभगवानुवाच 003
अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते । 003a
भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥ 003c
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् । 004a
अधियज्ञोऽहमेवात्र देहे देहभृतां वर ॥ 004c
अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् । 005a
यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ॥ 005c
यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । 006a
तं तमेवैति कौन्तेय सदा तद्भावभावितः ॥ 006c
तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च । 007a
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ॥ 007c
अभ्यासयोगयुक्तेन चेतसाऽनान्यगामिना । 008a
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ॥ 008c
कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्यः । 009a
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमसः परस्तात् ॥ 009c
प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव । 010a
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्स तं परं पुरुषमुपैति दिव्यम् ॥ 010c
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः । 011a
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये ॥ 011c
सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च । 012a
मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् ॥ 012c
ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् । 013a
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ॥ 013c
अनन्यचेताः सततं यो मां स्मरति नित्यशः । 014a
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ॥ 014c
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । 015a
नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ 015c
आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । 016a
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ॥ 016c
सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः । 017a
रात्रिं युगसहस्रां तां तेऽहोरात्रविदो जनाः ॥ 017c
अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे । 018a
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसञ्ज्ञके ॥ 018c
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते । 019a
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ॥ 019c
परस्तस्मात्तु भावोऽन्यो व्यक्तोऽव्यक्तात्सनातनः । 020a
यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ॥ 020c
अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । 021a
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ॥ 021c
पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया । 022a
यस्यान्तस्थानि भूतानि येन सर्वमिदं ततम् ॥ 022c
यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । 023a
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ॥ 023c
अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् । 024a
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ॥ 024c
धूमो रात्रिस्तथा कृष्णः षण्मसा दक्षिणायनम् । 025a
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ॥ 025c
शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । 026a
एकया यात्यनावृत्तिमन्ययाऽऽवर्तते पुनः ॥ 026c
नैते सृती पार्थ जानन्योगी मुह्यति कश्चन । 027a
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ॥ 027c
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् । 028a
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् ॥ ॥ 028c
इति श्रीमन्महाभारते भीष्मपर्वणि भगवद्गीतापर्वणि द्वात्रिंशोऽध्यायः ॥
इति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे तारकब्रह्मयोगोनाम अष्टमोऽध्यायः ॥ 6-32-* अक्षरब्रह्मयोगोनाम इति माध्वपाठः ॥