अध्यायः 097
कण्वेन सुयोधनस्य बलाबलेपविलोपनाय मातलिवरान्वेषणकथाकथनारम्भः ॥ 1 ॥ मातलिना गुणकेशीनामकस्वकन्याया अनुगुणवरान्वेषणाय नागलोकं प्रति प्रस्थानम् ॥ 2 ॥
वैशम्पायन उवाच KK05-06-097-001
जामदग्न्यवचः श्रुत्वा कण्वेऽपि भगवानृषिः । KK05-06-097-001a
दुर्योधनमिदं वाक्यमब्रवीत्कुरुसंसदि ॥ KK05-06-097-001c
कण्व उवाच KK05-06-097-002
अक्षयश्चाव्ययश्चैव ब्रह्मा लोकपितामहः । KK05-06-097-002a
तथैव भगवन्तौ तौ नरनारायणावृषी ॥ KK05-06-097-002c
आदित्यानां हि सर्वेषां विष्णुरेकः सनातनः । KK05-06-097-003a
अजय्यश्चाव्ययश्चैव शाश्वतः प्रभुरीश्वरः ॥ KK05-06-097-003c
निमित्तमरणाश्चान्ये चन्द्रसूर्यौ मही जलम् । KK05-06-097-004a
वायुरग्निस्तथाऽऽकाशं ग्रहास्तारागणास्तथा ॥ KK05-06-097-004c
ते च क्षयान्ते जगतो हित्वा लोकत्रयं सदा । KK05-06-097-005a
क्षयं गच्छन्ति वै सर्वे सृज्यन्ते च पुनः पुनः ॥ KK05-06-097-005c
मुहूर्तमरणास्त्वन्ये मानुषा मृगपक्षिणः । KK05-06-097-006a
तैर्यग्योन्याश्च ये चान्ये जीवलोकचरास्तथा ॥ KK05-06-097-006c
भूयिष्ठेन तु राजानः श्रियं भुक्त्वाऽऽयुषः क्षये । KK05-06-097-007a
तरुणाः प्रतिपद्यन्ते भोक्तुं सुकृतदुष्कृते ॥ KK05-06-097-007c
स भवान्धर्मपुत्रेण शमं कर्तुमिहार्हसि । KK05-06-097-008a
पाण्डवाः कुरवश्चैव पालयन्तु वसुन्धराम् ॥ KK05-06-097-008c
बलवानहमित्येव न मन्तव्यं सुयोधन । KK05-06-097-009a
बलवन्तो बलिभ्यो हि दृश्यन्ते पुरुषर्षभ ॥ KK05-06-097-009c
न बलं बलिनां मध्ये बलं भवति कौरव । KK05-06-097-010a
बलवन्तो हि ते सर्वे पाण्डवा देवविक्रमाः ॥ KK05-06-097-010c
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । KK05-06-097-011a
मातलेर्दातुकामस्य कन्यां मृगयतो वरम् ॥ KK05-06-097-011c
मतस्त्रिलोकराजस्य मातलिर्नाम सारथिः । KK05-06-097-012a
तस्यैकैव कुले कन्या रूपतो लोकविश्रुता ॥ KK05-06-097-012c
गुणकेशीति विख्याता नाम्ना सा देवरूपिणी । KK05-06-097-013a
श्रिया च वपुषा चैव स्त्रियोऽन्याःसाऽतिरिच्यते ॥ KK05-06-097-013c
तस्याः प्रदानसमयं मातलिः सह भार्यया । KK05-06-097-014a
ज्ञात्वा विममृशे राजंस्तत्परः परिचिन्तयन् ॥ KK05-06-097-014c
धिक्खल्वलघुशीलानामुच्छ्रितानां यशस्विनाम् । KK05-06-097-015a
नराणां मृदुसत्वानां कुले कन्याप्ररोहणम् ॥ KK05-06-097-015c
मातुः कुलं पितृकुलं यत्र चैव प्रदीयते । KK05-06-097-016a
कुलत्रयं संशयितं कुरुते कन्यका सताम् ॥ KK05-06-097-016c
देवमानुषलोकौ द्वौ मानुषेणैव चक्षुषा । KK05-06-097-017a
अवगाह्यैव विचितौ न च मे रोचते वरः ॥ KK05-06-097-017c
कण्व उवाच KK05-06-097-018
न देवान्नैव दितिजान्न गन्धर्वान्न मानुषान् । KK05-06-097-018a
अरोचयद्वरकृते तथैव बहुलानृषीन् ॥ KK05-06-097-018c
भार्यया तु स सम्मन्त्र्य सह रात्रौ सुधर्मया । KK05-06-097-019a
मातलिर्नागलोकाय चकार गमने मतिम् ॥ KK05-06-097-019c
न मे देवमनुष्येषु गुणकेश्याः समो वरः । KK05-06-097-020a
रूपतो दृश्यते कश्चिन्नागेषु भविता ध्रुवम् ॥ KK05-06-097-020c
इत्यामन्त्र्य सुधर्मां स कृत्वा चाभिप्रदक्षिणम् । KK05-06-097-021a
कन्यां शिरस्युपाघ्राय प्रविवेश महीतलम् ॥ ॥ KK05-06-097-021c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्तनवतितमोऽध्यायः ॥
5-97-7 तरुणाः अपीति शेषः । युद्धेन मरणं प्राप्नुवन्तीत्यर्थः ॥ 5-97-10 बलं सैन्यम् । बलिनां स्वाभाविकबलवतां बलं सामर्थ्यं न भवति ॥ 5-97-11 मातलेरितिहासमिति सम्बन्धः ॥ 5-97-15 उच्छ्रितानां महत्तया ख्यातानाम् ॥