अध्यायः 096
जामदग्न्येन दम्भोद्भवोपाख्यानमाख्याय कृष्णार्जुनयोः नरनारायणस्वरूपताभिधानम् ॥ 1 ॥
वैशम्पायन उवाच KK05-06-096-001
तस्मिन्नभिहिते वाक्ये केशवेन महात्मना । KK05-06-096-001a
स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः ॥ KK05-06-096-001c
कस्स्विदुत्तरमेतेषां वक्तुमुत्सहते पुमान् । KK05-06-096-002a
इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः ॥ KK05-06-096-002c
तथा तेषु च सर्वेषु तूष्णीम्भूतेषु राजसु । KK05-06-096-003a
जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि ॥ KK05-06-096-003c
इमां मे सोपमां वाचं शृणु सत्यामशङ्कितः । KK05-06-096-004a
तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे ॥ KK05-06-096-004c
राजा दम्भोद्भवो नाम सार्वभौमः पुराऽभवत् । KK05-06-096-005a
अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम् ॥ KK05-06-096-005c
स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान् । KK05-06-096-006a
ब्राह्मणान्क्षत्रियान्वैश्यान्पृच्छन्नास्ते महारथः ॥ KK05-06-096-006c
अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि । KK05-06-096-007a
शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वाऽपि शस्त्रभृत् ॥ KK05-06-096-007c
इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम् । KK05-06-096-008a
दर्पेण महता मत्तः कञ्चिदन्यमचिन्तयन् ॥ KK05-06-096-008c
तं च वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः । KK05-06-096-009a
प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः ॥ KK05-06-096-009c
निषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान् । KK05-06-096-010a
अतिमानं श्रिया मत्तं तमूचुर्ब्राह्मणास्तदा ॥ KK05-06-096-010c
तपस्विनो महात्मानो वेदप्रत्ययदर्शिनः । KK05-06-096-011a
उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः ॥ KK05-06-096-011c
अनेकजयिनौ सङ्ख्ये यौ वै पुरुषसत्तमौ । KK05-06-096-012a
तयोस्त्वं न समो राजन्भवितासि कदाचन ॥ KK05-06-096-012c
एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान् । KK05-06-096-013a
क्व तौ वीरौ क्वजन्मानौ किङ्कर्माणौ च कौ च तौ ॥ KK05-06-096-013c
ब्राह्मणा ऊचुः KK05-06-096-014
नरो नारायणश्चैव तापसाविति नः श्रुतम् । KK05-06-096-014a
आयातौ मानुषे लोके ताभ्यां युद्ध्यस्व पार्थिव ॥ KK05-06-096-014c
श्रूयेते तौ महात्मानौ नरनारायणावुभौ । KK05-06-096-015a
तपो घोरमनिर्देश्यं तप्येते गन्धमादने ॥ KK05-06-096-015c
स राजा महतीं सेनां योजयित्वा षडङ्गिनीम् । KK05-06-096-016a
अमृष्यमाणः सम्प्रायाद्यत्र तावपराजितौ ॥ KK05-06-096-016c
स गत्वा विषमं घोरं पर्वतं गन्धमादनम् । KK05-06-096-017a
मार्गमाणोऽन्वगच्छत्तौ तापसौ वनमाश्रितौ ॥ KK05-06-096-017c
तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसन्ततौ । KK05-06-096-018a
शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ ॥ KK05-06-096-018c
अभिगम्योपसङ्गृह्य पर्यपृच्छदनामयम् । KK05-06-096-019a
तमर्चित्वा मूलफलैरासनेनोदकेन च ॥ KK05-06-096-019c
न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति । KK05-06-096-020a
ततस्तामानुपूर्वीं स पुनरेवान्वकीर्तयत् ॥ KK05-06-096-020c
बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः । KK05-06-096-021a
भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम् ॥ KK05-06-096-021c
आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति । KK05-06-096-022a
नरनारायणावूचतुः KK05-06-096-022
अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम ॥ KK05-06-096-022c
न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः । KK05-06-096-023a
अन्यत्र युद्धमाकाङ्क्ष बहवः क्षत्रियाः क्षितौ ॥ KK05-06-096-023c
राम उवाच KK05-06-096-024
उच्यमानस्तथाऽपि स्म भूय एवाभ्यभाषत । KK05-06-096-024a
पुनः पुनः क्षाम्यमाणः सान्त्व्यमानश्च भारत ॥ KK05-06-096-024c
दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ । KK05-06-096-025a
ततो नरस्त्विषीकाणां मुष्टिमादाय भारत ॥ KK05-06-096-025c
अब्रवीदेहि युद्ध्यस्व युद्धकामुक क्षत्रिय । KK05-06-096-026a
सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम् ॥ KK05-06-096-026c
अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् । KK05-06-096-027a
'यदाह्वयसि दर्पेण ब्राह्मणप्रमुखाञ्जनान् ॥' KK05-06-096-027c
दम्भोद्भव उवाच KK05-06-096-028
यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे । KK05-06-096-028a
एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः ॥ KK05-06-096-028c
राम उवाच KK05-06-096-029
इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् । KK05-06-096-029a
दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः ॥ KK05-06-096-029c
तस्य तानस्यतो घोरानिषून्परतनुच्छिदः । KK05-06-096-030a
कदर्थीकृत्य स मुनिरिषीकाभिः समार्पयत् ॥ KK05-06-096-030c
ततोऽस्मै प्रासृजद्घोरमैषीकमपराजितः । KK05-06-096-031a
अस्त्रमप्रतिसन्धेयं तदद्भुतमिवाभवत् ॥ KK05-06-096-031c
तेषामक्षीणि कर्णांश्च नासिकाश्चैव मायया । KK05-06-096-032a
निमित्तवेधी स मुनिरीषीकाभिः समार्पयत् ॥ KK05-06-096-032c
स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् । KK05-06-096-033a
पादयोर्न्यपतद्राजा स्वस्ति मेस्त्विति चाब्रवीत् ॥ KK05-06-096-033c
तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम् । KK05-06-096-034a
ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः ॥ KK05-06-096-034c
नैतादृक्पुरुषो राजन्क्षत्रधर्ममनुस्मरन् । KK05-06-096-035a
मनसा नृपशार्दूल भवेत्परपुरञ्जयः ॥ KK05-06-096-035c
मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित्कथञ्चन ॥ KK05-06-096-036ac
कृतप्रज्ञो वीतलोभो निरहङ्कार आत्मवान् । KK05-06-096-037a
दान्तः क्षान्तो मृदुः सौम्य प्रजाः पालय पार्थिव ॥ KK05-06-096-037c
मास्म भूयः क्षिपेः कञ्चिदविदित्वा बलाबलम् । KK05-06-096-038a
अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः । KK05-06-096-038c
कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम् ॥ KK05-06-096-038e
ततो राजा तयोः पादावभिवाद्य महात्मनोः । KK05-06-096-039a
प्रत्याजगाम स्वपुरं धर्मं चैवाचरद्भृशम् ॥ KK05-06-096-039c
सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा । KK05-06-096-040a
ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत् ॥ KK05-06-096-040c
तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते । KK05-06-096-041a
तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनञ्जयम् ॥ KK05-06-096-041c
काकुदीकं शुकं नाकमक्षिसन्तर्जनं तथा । KK05-06-096-042a
सन्तानं नर्तकं घोरमास्यमोदकमष्टमम् ॥ KK05-06-096-042c
एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः । KK05-06-096-043a
उन्मत्ताश्च विचेष्टन्ते नष्टसञ्ज्ञा विचेतसः ॥ KK05-06-096-043c
'स्वपन्ति च प्लवन्ते च च्छर्दयन्ति च मानवाः । KK05-06-096-044a
मूत्रयन्ते च सततं रुदन्ति च हसन्ति च ॥' KK05-06-096-044c
कामक्रोधौ लोभमोहौ मदमानौ तथैव च । KK05-06-096-045a
मात्सर्याहङ्कृती चैव क्रमादेत उदाहृताः ॥ KK05-06-096-045c
निर्माता सर्वलोकानामीश्वरः सर्वकर्मवित् । KK05-06-096-046a
यस्य नारायणो बन्धुरर्जुनो दुःसहो युधि ॥ KK05-06-096-046c
कस्तमुत्सहते जेतुं त्रिषु लोकेषु भारत । KK05-06-096-047a
वीरं कपिध्वजं जिष्णुं यस्य नास्ति समो युधि ॥ KK05-06-096-047c
असङ्ख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः । KK05-06-096-048a
त्वमेव भूयो जानासि कुन्तीपुत्रं धनञ्जयम् ॥ KK05-06-096-048c
नरनारायणौ यौ तौ तावेवार्जुनकेशवौ । KK05-06-096-049a
विजानीहि महाराज प्रवीरौ पुरुषोत्तमौ ॥ KK05-06-096-049c
यद्येतदेवं जानासि न च मामभिशङ्कसे । KK05-06-096-050a
आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः ॥ KK05-06-096-050c
अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति । KK05-06-096-051a
प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः ॥ KK05-06-096-051c
भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि । KK05-06-096-052a
तत्तथैवास्तु भद्रं ते स्वार्थमेवोपचिन्तय ॥ ॥ KK05-06-096-052c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि षण्णवतितमोऽध्यायः ॥
5-96-42 काकुदीकमित्यादयोऽष्टावस्त्रजातयः ॥ 5-96-45 अयं श्लोको बहुषु कोशेषु न दृश्यते झ. पुस्तके एव दृश्यते ॥