अध्यायः 093

श्रीकृष्णेन विदुरवचनानुमोदनपूर्वकं स्वागमनस्य लोकपरिवादपरिहारार्थत्वकथनम् ॥ 1 ॥ 'वैशम्पायन उवाच KK05-06-093-001
विदुरस्य वचः श्रुत्वा प्रश्रितं पुरुषोत्तमः । KK05-06-093-001a
इदं होवाच वचनं मधुरं मधुसूदनः ॥' KK05-06-093-001c
श्रीभगवानुवाच KK05-06-093-002
यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः । KK05-06-093-002a
यथा वाच्यस्त्वद्विधेन भवता मद्विधः सुहृत् ॥ KK05-06-093-002c
धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते । KK05-06-093-003a
तथा वचनमुक्तोऽस्ति त्वयैतत्पितृमातृवत् ॥ KK05-06-093-003c
सत्यं प्राप्तं च युक्तं वाऽप्येवमेव यथाऽऽत्थ माम् । KK05-06-093-004a
शृणुष्वागमने हेतुं विदुरावहितो मम ॥ KK05-06-093-004c
दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम् । KK05-06-093-005a
सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान् ॥ KK05-06-093-005c
पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् । KK05-06-093-006a
यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम् ॥ KK05-06-093-006c
धर्मकार्यं यतञ्शक्त्या नो चेत्प्राप्नोति मानवः । KK05-06-093-007a
प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः ॥ KK05-06-093-007c
मनसा चिन्तयन्पापं कर्मणा नातिरोचयन् । KK05-06-093-008a
न प्राप्नोति फलं तस्येत्येवं धर्मविदो विदुः ॥ KK05-06-093-008c
सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया । KK05-06-093-009a
कुरूणां सृञ्जयानां च सङ्ग्रामे विनशिष्यताम् ॥ KK05-06-093-009c
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता । KK05-06-093-010a
कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः ॥ KK05-06-093-010c
व्यसने क्लिश्यमानं हि यो मित्रं नाभिपद्यते । KK05-06-093-011a
अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः ॥ KK05-06-093-011c
आकेशग्रहणान्मित्रमकार्यात्सन्निवर्तयन् । KK05-06-093-012a
अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् ॥ KK05-06-093-012c
तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम् । KK05-06-093-013a
धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति ॥ KK05-06-093-013c
हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च । KK05-06-093-014a
पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया ॥ KK05-06-093-014c
हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि । KK05-06-093-015a
हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति ॥ KK05-06-093-015c
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते । KK05-06-093-016a
सर्वयत्नेन माध्यस्थ्यं न तन्मित्रं विदुर्बुधाः ॥ KK05-06-093-016c
न मां ब्रूयुरधर्मिष्ठा मूढा ह्यसुहृदस्तथा । KK05-06-093-017a
शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान् ॥ KK05-06-093-017c
उभयोः साधयन्नर्थमहामागत इत्युत । KK05-06-093-018a
तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम् ॥ KK05-06-093-018c
मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम् । KK05-06-093-019a
न चेदादास्यते बालो दिष्टस्य वशमेष्यति ॥ KK05-06-093-019c
अहापयन्पाण्डवार्थं यथावच्छमं कुरूणां यदि चाचरेयम् । KK05-06-093-020a
पुण्यं च मे स्याच्चरितं महात्मन्मुच्येरंश्च कुरवो मृत्युपाशात् ॥ KK05-06-093-020c
अपि वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम् । KK05-06-093-021a
अवेक्षेरन्धार्तराष्ट्राः शमार्थं मां च प्राप्तं कुरवः पूजयेयुः ॥ KK05-06-093-021c
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः । KK05-06-093-022a
क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ॥ KK05-06-093-022c
वैशम्पायन उवाच KK05-06-093-023
इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा । KK05-06-093-023a
शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः ॥ ॥ KK05-06-093-023c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि त्रिनवतितमोऽध्यायः ॥

5-93-6 पर्यस्ताम् अन्यथाभूताम् ॥ 5-93-7 यतन् यतमानः ॥ 5-93-13 हितं कर्तुमिति शेषः ॥