अध्यायः 079
नकुलेन श्रीकृष्णं प्रति स्वस्य शमे अभिसन्धिप्रदर्शनपूर्वकं सन्धिकरणस्य तेन सुशकत्वाभिधानम् ॥ 1 ॥
नकुल उवाच KK05-06-079-001
उक्तं बहुविधं वाक्यं धर्मराजेन माधव । KK05-06-079-001a
धर्मज्ञेन वदान्येन श्रुतं चैव हि तत्त्वया ॥ KK05-06-079-001c
मतमाज्ञाय राज्ञश्च भीमसेनेन माधव । KK05-06-079-002a
संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः ॥ KK05-06-079-002c
तथैव फाल्गुनेनापि यदुक्तं तत्त्वया श्रुतम् । KK05-06-079-003a
आत्मनश्च मतं वीर कथितं भवताऽसकृत् ॥ KK05-06-079-003c
सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान् । KK05-06-079-004a
यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम ॥ KK05-06-079-004c
तस्मिंस्तस्मिन्निमित्ते हि मतं भवति केशव । KK05-06-079-005a
प्राप्तकालं मनुष्येण क्षमं कार्यमरिन्दम ॥ KK05-06-079-005c
अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा । KK05-06-079-006a
अनित्यमतयो लोके नराः पुरुषसत्तम ॥ KK05-06-079-006c
अन्यथाबुद्धयो ह्यासन्नस्मासु वनवासिषु । KK05-06-079-007a
अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा ॥ KK05-06-079-007c
अस्माकमपि वार्ष्णेय वने विचरतां तदा । KK05-06-079-008a
न तथा प्रणयो राज्ये यथा सम्प्रति वर्तते ॥ KK05-06-079-008c
निवृत्तवनवासान्नः श्रुत्वा वीर समागताः । KK05-06-079-009a
अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाज्जनार्दन ॥ KK05-06-079-009c
इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषान् । KK05-06-079-010a
आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान् ॥ KK05-06-079-010c
स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयोत्तरम् । KK05-06-079-011a
ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः ॥ KK05-06-079-011c
युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम् । KK05-06-079-012a
सहदेवं च मां चैव त्वां च रामं च केशव ॥ KK05-06-079-012c
सात्यकिं च महावीर्यं विराटं च महात्मजम् । KK05-06-079-013a
द्रुपदं च सहामात्यं धृष्टद्युम्नं च माधव ॥ KK05-06-079-013c
काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम् । KK05-06-079-014a
मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि ॥ KK05-06-079-014c
स भवान्गमनादेव साधयिष्यत्यसंशयम् । KK05-06-079-015a
इष्टमर्थं महाबाहो धर्मराजस्य केवलम् ॥ KK05-06-079-015c
विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः । KK05-06-079-016a
श्रेयः समर्था विज्ञातुमुच्यमानास्त्वयाऽनघ ॥ KK05-06-079-016c
ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम् । KK05-06-079-017a
तं च पापसमाचारं सहामात्यं सुयोधनम् ॥ KK05-06-079-017c
श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन । KK05-06-079-018a
कमिवार्थं निवर्तन्तं स्थापयेतां न वर्त्मनि ॥ ॥ KK05-06-079-018c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि एकोनाशीतितमोऽध्यायः ॥
5-79-18 अर्थं प्रयोजनम् । निवर्तन्तं भ्रश्यन्तम् ॥