अध्यायः 077

अर्जुनेन सन्धिविग्रहपक्षौ प्रस्तुत्य श्रीकृष्णं प्रति यथारुचि अन्यतरपक्षनिर्धारणकरणप्रार्थना ॥ 1 ॥ अर्जुन उवाच KK05-06-077-001
उक्तं युधिष्ठिरेणैव यावद्वाच्यं जनार्दन । KK05-06-077-001a
तव वाक्यं तु मे श्रुत्वा प्रतिभाति परन्तप ॥ KK05-06-077-001c
नैव प्रशममत्र त्वं मन्यसे सुकरं प्रभो । KK05-06-077-002a
लोभाद्वा धृतराष्ट्रस्य दैन्याद्वा समुपस्थितात् ॥ KK05-06-077-002c
अफलं मन्यसे वाऽपि पुरुषस्य पराक्रमम् । KK05-06-077-003a
न चान्तरेण कर्माणि पौरुषेण बलोदयः ॥ KK05-06-077-003c
तदिदं भाषितं वाक्यं तथाचन तथैव तत् । KK05-06-077-004a
न चैतदेवं द्रष्टव्यमसाध्यमपि किञ्चन ॥ KK05-06-077-004c
किं चैतन्मन्यसे कृच्छ्रमस्माकमवसादकम् । KK05-06-077-005a
कुर्वन्ति तेषां कर्माणि येषां नास्ति फलोदयः ॥ KK05-06-077-005c
सम्पाद्यमानं सम्यक्च स्यात्कर्म सफलं प्रभो । KK05-06-077-006a
स तथा कृष्ण वर्तस्व यथा शर्म भवेत्परैः ॥ KK05-06-077-006c
पाण्डवानां कुरूणां च भवान्नः प्रथमः सुहृत् । KK05-06-077-007a
सुराणामसुराणां च यथा वीर प्रजापतिः ॥ KK05-06-077-007c
कुरूणां पाण्डवानां च प्रतिपत्स्व निरामयम् । KK05-06-077-008a
अस्मद्धितमनुष्ठानं मन्ये तव न दुष्करम् ॥ KK05-06-077-008c
एवं च कार्यतामेति कार्यं तव जनार्दन । KK05-06-077-009a
गमनादेवमेव त्वं करिष्यसि जनार्दन ॥ KK05-06-077-009c
चिकीर्षितमथान्यत्ते तस्मिन्वीर दुरात्मनि । KK05-06-077-010a
भविष्यति च तत्सर्वं यथा तव चिकीर्षितम् ॥ KK05-06-077-010c
शर्म तैः सह वा नोऽस्तु तव वा यच्चिकीर्षितम् । KK05-06-077-011a
विचार्यमाणो यः कामस्तव कृष्ण स नो गुरुः ॥ KK05-06-077-011c
न स नार्हति दुष्टात्मा वधं ससुतबान्धवः । KK05-06-077-012a
येन धर्मसुते दृष्टा न सा श्रीरुपमर्षिता ॥ KK05-06-077-012c
यच्चाप्यपश्यतोपायं धर्मिष्ठं मधुसूदन । KK05-06-077-013a
उपायेन नृशंसेन हृता दुर्द्यूतदेविना ॥ KK05-06-077-013c
कथं हि पुरुषो जातः क्षत्रियेषु धनुर्धरः । KK05-06-077-014a
समाहूतो निवर्तेत प्राणत्यागेऽप्युपस्थिते ॥ KK05-06-077-014c
अधर्मेण जितान्दृष्ट्वा वने प्रवृजितांस्तथा । KK05-06-077-015a
वध्यतां मम वार्ष्णेय निर्गतोऽसौ सुयोधनः ॥ KK05-06-077-015c
न चैतदद्भुतं कृष्ण मित्रार्थे यच्चिकीर्षसि । KK05-06-077-016a
क्रिया कथञ्च मुख्या स्यान्मृदुना चेतरेण वा ॥ KK05-06-077-016c
अथवा मन्यसे ज्यायान्वधस्तेषामनन्तरम् । KK05-06-077-017a
तदेव क्रियतामाशु न विचार्यमतस्त्वया ॥ KK05-06-077-017c
जानासि हि यथैतेन द्रौपदी पापबुद्धिना । KK05-06-077-018a
परिक्लिष्टा सभामध्ये तच्च तस्योपमर्षितम् ॥ KK05-06-077-018c
स नाम सम्यग्वर्तेत पाण्डवेष्विति माधव । KK05-06-077-019a
न मे सञ्जायते बुद्धिर्बीजमुप्तमिवोषरे ॥ KK05-06-077-019c
तस्माद्यन्मन्यसे युक्तं पाण्डवानां हितं च यत् । KK05-06-077-020a
तथाऽऽशु कुरु वार्ष्णेय यन्नः कार्यमनन्तरम् ॥ ॥ KK05-06-077-020c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि सप्तसप्ततितमोऽध्यायः ॥

5-77-2 दैन्याद्वा अस्मदीयात् ॥ 5-77-4 नहि युद्धं न कामये इति यत्त्वया भाषित तथाचन तथापिच चनशब्दोऽप्यर्थे । यद्यपि ममैतदनिष्टं तथापि त्वया यद्भाषितं तत्तथैव भविष्यतीत्यर्थः । परन्तु शमोपि तव नासाध्योऽस्तीत्याह नचेति ॥ 5-77-8 निरामयं कुशलम् ॥ 5-77-9 कार्यताम् औचित्यम् । कार्यं कर्म ॥ 5-77-14 समाहूतो द्यूतार्थम् ॥ 5-77-15 निर्गतः निश्चयेन प्राप्तः ॥ 5-77-16 कथञ्च कथमपि । मुख्या फलवती । मृदुना साम्ना । इतरेण युद्धेन ॥