अध्यायः 074

श्रीकृष्णेन भीमं प्रति तत्प्रतिज्ञानुस्मारणपूर्वकं युद्धप्रोत्साहनम् ॥ 1 ॥ वैशम्पायन उवाच KK05-06-074-001
एतछ्रुत्वा महाबाहुः केशवः प्रहसन्निव । KK05-06-074-001a
अभूतपूर्वं भीमस्य मार्दवोपहितं वचः ॥ KK05-06-074-001c
गिरेरिव लघुत्वं तच्छीतत्वमिव पावके । KK05-06-074-002a
मत्वा रामानुजः शौरिः शार्ङ्गधन्वा वृकोदरम् ॥ KK05-06-074-002c
सन्तेजयंस्तदा वाग्भिर्मातरिश्वेव पावकम् । KK05-06-074-003a
उवाच भीममासीनं कृपयाऽभिपरिप्लुतम् ॥ KK05-06-074-003c
श्रीभगवानुवाच KK05-06-074-004
त्वमन्यदा भीमसेन युद्धमेव प्रशंससि । KK05-06-074-004a
वधाभिनन्दिनः क्रूरान्धार्तराष्ट्रान्मिमर्दिषुः ॥ KK05-06-074-004c
न च स्वपिषि जागर्षि न्युब्जः शेषे परन्तप । KK05-06-074-005a
घोरामशान्तां रुशतीं सदा वाचं प्रभाषसे ॥ KK05-06-074-005c
निःश्वसन्नग्निवत्तेन सन्तप्तः स्वेन मन्युना । KK05-06-074-006a
अप्रशान्तमना भीम सधूम इव पावकः ॥ KK05-06-074-006c
एकान्ते निःश्वसञ्शेषे भारार्त इव दुर्बलः । KK05-06-074-007a
अपि त्वां केचिदुन्मत्तं मन्यन्तेऽतद्विदो जनाः ॥ KK05-06-074-007c
आरुज्य वृक्षान्निर्मूलान्गजः परिरुजन्निव । KK05-06-074-008a
निघ्नन्पद्भिः क्षितिं भीम निष्टनन्परिधावसि ॥ KK05-06-074-008c
नास्मिञ्जने न रमसे रहः क्षिपसि पाण्डव । KK05-06-074-009a
नान्यं निशि दिवा चापि कदाचिदभिनन्दसि ॥ KK05-06-074-009c
अकस्मात्स्मयमानश्च रहस्यास्से रुदन्निव । KK05-06-074-010a
जान्वोर्मूर्धानमाधाय चिरमास्से प्रमीलितः ॥ KK05-06-074-010c
भ्रुकुटिं च पुनः कुर्वन्नोष्ठौ च विदशन्निव । KK05-06-074-011a
अभीक्ष्णं दृश्यसे भीम सर्वं तन्मन्युकारितम् ॥ KK05-06-074-011c
यथा पुरस्तात्सविता दृश्यते शुक्रमुच्चरन् । KK05-06-074-012a
यथा च पश्चान्निर्मुक्तो ध्रुवं पर्येति रश्मिवान् ॥ KK05-06-074-012c
तथा सत्यं ब्रवीम्येतन्नास्ति तस्य व्यतिक्रमः । KK05-06-074-013a
हन्ताहं गदयाभ्येत्य दुर्योधनममर्षणम् ॥ KK05-06-074-013c
इति स्म मध्ये भ्रातॄणां सत्येनालभसे गदाम् । KK05-06-074-014a
तस्य ते प्रशमे बुद्धिर्ध्रियतेऽद्य परन्तप ॥ KK05-06-074-014c
अहो युद्धाभिकाङ्क्षाणां युद्धकाल उपस्थिते । KK05-06-074-015a
चेतांसि विप्रतीपानि यत्त्वां भीर्भीम विन्दति ॥ KK05-06-074-015c
अहो पार्थ निमित्तानि विपरीतानि पश्यसि । KK05-06-074-016a
स्वप्नान्ते जागरान्ते च तस्मात्प्रशममिच्छसि ॥ KK05-06-074-016c
अहो नाशंससे किञ्चित्पुंस्त्वं क्लीब इवात्मनि । KK05-06-074-017a
कश्मलेनाभिपन्नोऽसि तेन ते विकृतं मनः ॥ KK05-06-074-017c
उद्वेपते ते हृदयं मनस्ते प्रतिसीदति । KK05-06-074-018a
ऊरुस्तम्भगृहीतोऽसि तस्मात्प्रशममिच्छसि ॥ KK05-06-074-018c
अनित्यं किल मर्त्यस्य पार्थ चित्तं चलाचलम् । KK05-06-074-019a
वातवेगप्रचलिता अष्ठीला शाल्मलेरिव ॥ KK05-06-074-019c
तवैषा विकृता बुद्धिर्गवां वागिव मानुषी । KK05-06-074-020a
मनांसि पाण्डुपुत्राणां मज्जयत्यप्लवानिव ॥ KK05-06-074-020c
इदं मे महदाश्चर्यं पर्वतस्येव सर्पणम् । KK05-06-074-021a
यदीदृशं प्रभाषेथा भीमसेनासमं वचः ॥ KK05-06-074-021c
स दृष्ट्वा स्वानि कर्माणि कुले जन्म च भारत । KK05-06-074-022a
उत्तिष्ठस्व विषादं मा कृथा वीर स्थिरो भव ॥ KK05-06-074-022c
न चैतदनुरूपं ते यत्ते ग्लानिररिन्दम । KK05-06-074-023a
यदोजसा न लभते क्षत्रियो न तदश्नुते ॥ ॥ KK05-06-074-023c

इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुःसप्ततितमोऽध्यायः ॥

5-74-6 अग्निवत् अग्निनेव ॥ 5-74-8 आरुज्य भङ्क्त्वा ॥ 5-74-9 अस्मिन्वने । जनेन ब्राह्मणसमूहेन । क्षिपसि नयसि कालमिति शेषः ॥ 5-74-12 शुक्रं तेजः । निर्मुक्तोऽस्तं गतः । ध्रुवं निश्चयं पुनः पर्येति मेरुं पुनःपुनः प्रदक्षिणीकरोति ॥ 5-74-19 अष्ठीला फलान्तर्ग्रन्थिः । सा च शाल्मलेः केवलं तूलमयी भवति ॥