अध्यायः 072
श्रीकृष्णेन युधिष्ठिरं प्रति युद्धपक्षस्थिरीकरणपूर्वकं लोकसंशयनिरासाय शमार्थं प्रयतनकथनम् ॥ 1 ॥
श्रीभगवानुवाच KK05-06-072-001
सञ्जयस्य श्रुतं वाक्यं भवतश्च श्रुतं मया । KK05-06-072-001a
सर्वं जानाम्यभिप्रायं तेषां च भवतश्च यः ॥ KK05-06-072-001c
तव धर्माश्रिता बुद्धिस्तेषां वैराश्रया मतिः । KK05-06-072-002a
यदयुद्धेन लभ्येत तत्ते बहुमतं भवेत् ॥ KK05-06-072-002c
न चैवं नैष्ठिकं कर्म क्षत्रियस्य विशाम्पते । KK05-06-072-003a
आहुराश्रमिणः सर्वे न भैक्षं क्षत्रियश्चरेत् ॥ KK05-06-072-003c
जयो वधो वा सङ्ग्रामे धात्राऽऽदिष्टः सनातनः । KK05-06-072-004a
स्वधर्मः क्षत्रियस्यैष कार्पण्यं न प्रशस्यते ॥ KK05-06-072-004c
न हि कार्पण्यमास्थाय शक्या वृत्तिर्युधिष्ठिर । KK05-06-072-005a
विक्रमस्व महाबाहो जहि शत्रून्परन्तप ॥ KK05-06-072-005c
अतिगृद्धाः कृतस्नेहा दीर्घकालं सहोषिताः । KK05-06-072-006a
कृतमित्राः कृतबला धार्तराष्ट्राः परन्तप ॥ KK05-06-072-006c
न पर्यायोऽस्ति यत्साम्यं त्वयि कुर्युर्विशाम्पते । KK05-06-072-007a
बलवत्तां हि मन्यन्ते भीष्मद्रोणकृपादिभिः ॥ KK05-06-072-007c
यावच्च मार्दवेनैतान्राजन्नुपचरिष्यसि । KK05-06-072-008a
तावदेते हरिष्यन्ति तव राज्यमरिन्दम ॥ KK05-06-072-008c
नानुक्रोशान्न कार्पण्यान्न च धर्मार्थकारणात् । KK05-06-072-009a
अलं कर्तुं धार्तराष्ट्रस्तव काममरिन्दम ॥ KK05-06-072-009c
एतदेव निमित्तं ते धार्तराष्ट्रो यथा त्वयि । KK05-06-072-010a
नान्वतप्यत कोपेन तव कृत्वाऽपि दुष्करम् ॥ KK05-06-072-010c
पितामहस्य द्रोणस्य विदुरस्य च धीमतः । KK05-06-072-011a
ब्राह्मणानां च साधूनां राज्ञश्च नगरस्य च ॥ KK05-06-072-011c
पश्यतां कुरुमुख्यानां सर्वेषामेव तत्त्वतः । KK05-06-072-012a
दानशीलं मृदुं दान्तं धर्मशीलमनुव्रतम् ॥ KK05-06-072-012c
यत्त्वामुपधिना राजन्द्यूते वञ्चितवांस्तदा । KK05-06-072-013a
न चापत्रपते तेन नृशंसः स्वेन कर्मणा ॥ KK05-06-072-013c
तथाशीलसमाचरे राजन्मा प्रणयं कृथाः । KK05-06-072-014a
वध्यास्ते सर्वलोकस्य किं पुनस्तव भारत ॥ KK05-06-072-014c
वाग्भिस्त्वप्रतिरूपाभिरतुदत्त्वां सहानुजम् । KK05-06-072-015a
श्लाघमानः प्रहृष्टः सन्भ्रातृभिः सह भाषते ॥ KK05-06-072-015c
एतावत्पाण्डवानां हि नास्ति किञ्चिदिह स्वकम् । KK05-06-072-016a
नामधेयं च गोत्रं च तदप्येषां न शिष्यते ॥ KK05-06-072-016c
कालेन महता चैषां भविष्यति पराभवः । KK05-06-072-017a
प्रकृतिं ते भजिष्यन्ति नष्टप्रकृतयो मयि ॥ KK05-06-072-017c
दुःशासनेन पापेन तदा द्यूते प्रवर्तिते । KK05-06-072-018a
अनाथवत्तदा देवी द्रौपदी सुदुरात्मना ॥ KK05-06-072-018c
आकृष्य केशे रुदती सभायां राजसंसदि । KK05-06-072-019a
भीष्मद्रोणप्रमुखतो गौरिति व्याहृता मुहुः ॥ KK05-06-072-019c
भवता वारिताः सर्वे भ्रातरो भीमविक्रमाः । KK05-06-072-020a
धर्मपाशनिबद्धाश्च न किञ्चित्प्रतिपेदिरे ॥ KK05-06-072-020c
एताश्चान्याश्च परुषा वाचः स समुदीरयन् । KK05-06-072-021a
श्लाघते ज्ञातिमध्ये स्म त्वयि प्रव्रजिते वनम् ॥ KK05-06-072-021c
ये तत्रासन्समानीतास्ते दृष्ट्वा त्वामनागसम् । KK05-06-072-022a
अश्रुकण्ठा रुदन्तश्च सभायामासते सदा ॥ KK05-06-072-022c
न चैनमभ्यनन्दंस्ते राजानो ब्राह्मणैः सह । KK05-06-072-023a
सर्वे दुर्योधनं तत्र निन्दन्ति स्म सभासदः ॥ KK05-06-072-023c
कुलीनस्य च या निन्दा वधो वाऽमित्रकर्शन । KK05-06-072-024a
महागुणो वधो राजन्न तु निन्दा कुजीविका ॥ KK05-06-072-024c
तदैव निहतो राजन्यदैव निरपत्रपः । KK05-06-072-025a
निन्दितश्च महाराज पृथिव्यां सर्वराजभिः ॥ KK05-06-072-025c
ईषत्करो वधस्तस्य यस्य चारित्रमीदृशम् । KK05-06-072-026a
प्रस्कुन्देन प्रतिस्तब्धश्छिन्नमूल इव द्रुमः ॥ KK05-06-072-026c
वध्यः सर्प इवानार्यः सर्वलोकस्य दुर्मतिः । KK05-06-072-027a
जह्येनं त्वममित्रघ्न मा राजन्विचिकित्सिथाः ॥ KK05-06-072-027c
सर्वथा त्वत्क्षमं चैतद्रोचते च ममानघ । KK05-06-072-028a
यत्त्वं पितरि भीष्मे च प्रणिपातं समाचरेः ॥ KK05-06-072-028c
अहं तु सर्वलोकस्य गत्वा छेत्स्यामि संशयम् । KK05-06-072-029a
येषामस्ति द्विधाभावो राजन्दुर्योधनं प्रति ॥ KK05-06-072-029c
मध्ये राज्ञामहं तत्र प्रातिपौरुषिकान्गुणान् । KK05-06-072-030a
तव सङ्कीर्तयिष्यामि ये च तस्य व्यतिक्रमाः ॥ KK05-06-072-030c
ब्रुवतस्तत्र मे वाक्यं धर्मार्थसहितं हितम् । KK05-06-072-031a
निशम्य पार्थिवाः सर्वे नानाजनपदेश्वराः ॥ KK05-06-072-031c
त्वयि सम्प्रतिपत्स्यन्ते धर्मात्मा सत्यवागिति । KK05-06-072-032a
तस्मिंश्चाधिगमिष्यन्ति यथा लोभादवर्तत ॥ KK05-06-072-032c
गर्हयिष्यामि चैवैनं पौरजानपदेष्वपि । KK05-06-072-033a
वृद्धबालानुपादाय चातुर्वर्ण्ये समागते ॥ KK05-06-072-033c
शमं वै याचमानस्त्वं नाधर्मं तत्र लप्स्यसे । KK05-06-072-034a
कुरून्विगर्हयिष्यन्ति धृतराष्ट्रं च पार्थिवाः ॥ KK05-06-072-034c
तस्मिंल्लोकपरित्यक्ते किं कार्यमवशिष्यते । KK05-06-072-035a
हते दुर्योधने राजन्यदन्यत्क्रियतामिति ॥ KK05-06-072-035c
यात्वा चाहं कुरून्सर्वान्युष्मदर्थमहापयन् । KK05-06-072-036a
यतिष्ये प्रशमं कर्तुं लक्षयिष्ये च चेष्टितम् ॥ KK05-06-072-036c
कौरवाणां प्रवृत्तिं च गत्वा युद्धाधिकारिकाम् । KK05-06-072-037a
निशम्य विनिवर्तिष्ये जयाय तव भारत ॥ KK05-06-072-037c
सर्वथा युद्धमेवाहमाशंसापि परैः सह । KK05-06-072-038a
निमित्तानि हि सर्वाणि तथा प्रादुर्भवन्ति मे ॥ KK05-06-072-038c
मृगाः शकुन्ताश्च वदन्ति घोरं हस्त्यश्वमुख्येषु निशामुखेषु । KK05-06-072-039a
घोराणि रूपाणि तथैव चाग्निर्वर्णान्बहून्पुष्यति घोररूपान् ॥ KK05-06-072-039c
मनुष्यलोकक्षयकृत्सुघोरो नो चेदनुप्राप्त इहान्तकः स्यात् । KK05-06-072-040a
शस्त्राणि यन्त्रं कवचान्रथांश्च नागान्हयांश्च प्रतिपादयित्वा ॥ KK05-06-072-040c
योधाश्च सर्वे कृतनिश्चयास्ते भवन्तु हस्त्यश्वरथेषु यत्ताः । KK05-06-072-041a
साङ्ग्रामिकं ते यदुपार्जनीयं सर्वं समग्रं कुरु तन्नरेन्द्र ॥ KK05-06-072-041c
दुर्योधनो न ह्यलमद्य दातुं जीवंस्तवैतन्नृपते कथञ्चित् । KK05-06-072-042a
यत्ते पुरस्तादभवत्समृद्धं द्यूते हृतं पाण्डवमुख्य राज्यम् ॥ ॥ KK05-06-072-042c
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि द्विसप्ततितमोऽध्यायः ॥
5-72-3 नैष्ठिकं कर्म यावज्जीवं ब्रह्मचर्यं पारिव्राज्यं च । विहितमिति शेषः ॥ 5-72-4 कार्पण्यं ग्रामपञ्चकं देहीति दीनवचनम् ॥ 5-72-5 वृत्तिः जीविका कर्तुमिति शेषः ॥ 5-72-6 अतिगृद्धाः अत्यन्तलुब्धाः ॥ 5-72-7 पर्याय उपायः । यद्येन बलवत्तां स्वस्येति शेषः ॥ 5-72-9 अनुक्रोशात् भवत्सु कृपातः । कार्पण्यात् स्वस्य दैन्यात् । अलं कर्तुं पूर्णं कर्तुं न समर्थाः ॥ 5-72-10 निमित्तम् अशमे कारणम् ॥ 5-72-17 प्रकृतिं पञ्चताम् । मयि मत्समीपे नष्टा प्रकृतिः शौर्यादिरूपः स्वभावो येषाम् ॥ 5-72-19 गौरिव सर्वभोज्येत्युपहासो गौर्गौरिति ॥ 5-72-26 प्रस्कुन्देन चक्राकारया वेदिकया ॥ 5-72-29 द्विधाभावः अयं साधुरसाधुर्वेति संशयः ॥ 5-72-30 प्रातिपौरुषिकान् सर्वपुरुषसाधारणान् ॥ 5-72-35 हते निन्द्यतया नष्टप्राये ॥ 5-72-36 यात्वा गत्वा ॥ 5-72-37 निशम्य आलोच्य ॥ 5-72-40 तर्हि एतन्न स्यादिति शेषः । प्रतिपादयित्वा सज्जीकृत्य ॥