अध्यायः 063

दुर्योधनेन भीष्माभिमतपाण्डवजयपक्षप्रतिक्षेपः ॥ 1 ॥ तथा भीष्मादिनैरपेक्ष्येण कर्णदुश्शासनसङ्गतेन आत्मनैव पाण्डवनिधनप्रतिज्ञा ॥ 2 ॥ विदुरेण दमप्रशंसनम् ॥ 3 ॥ दुर्योधन उवाच KK05-05-063-001
सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम् । KK05-05-063-001a
कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् ॥ KK05-05-063-001c
वयं च तेऽपि तुल्या वै वीर्येण च पराक्रमैः । KK05-05-063-002a
समेन वयसा चैव प्रातिभेन श्रुतेन च ॥ KK05-05-063-002c
अस्त्रेण योधयुग्या च शीघ्रत्वे कौशले तथा । KK05-05-063-003a
सर्वे स्म समजातीयाः सर्वे मानुषयोनयः ॥ KK05-05-063-003c
पितामह विजानीषे पार्थेषु विजयं कथम् । KK05-05-063-004a
नाहं भवति न द्रोणे न कृपे न च बाह्लिके ॥ KK05-05-063-004c
अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे । KK05-05-063-005a
अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे ॥ KK05-05-063-005c
पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः । KK05-05-063-006a
ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः ॥ KK05-05-063-006c
ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च । KK05-05-063-007a
यदा परिकरिष्यन्ति ऐणेयानिव तन्तुना । KK05-05-063-007c
अतरित्रानिव जले बाहुभिर्मामका रणे ॥ KK05-05-063-007e
पश्यन्तस्ते परांस्तत्र रथनागसमाकुलान् । KK05-05-063-008a
तदा दर्पं विमोक्ष्यन्ति पाण्डवाः स च केशवः ॥ KK05-05-063-008c
'सुखान्यवाप्य सहिताः कृत्वा कर्म सुदुस्तरम् । KK05-05-063-009a
विस्रब्धास्तु भविष्यामः प्राप्ते काले गतज्वराः ॥ KK05-05-063-009c
वैशम्पायन उवाच KK05-05-063-010
अथाब्रवीन्महाराजो धृतराष्ट्रः सुदुर्मनाः । KK05-05-063-010a
विदुरं विदुषां श्रेष्ठं सर्वपार्थिवसन्निधौ ॥ KK05-05-063-010c
धृतराष्ट्र उवाच KK05-05-063-011
मोहितो मृत्युपाशेन कालस्य वशमागतः । KK05-05-063-011a
तात कर्णेन सहितः पुत्रो दुर्योधनो मम ॥' KK05-05-063-011c
विदुर उवाच KK05-05-063-012
इह निःश्रेयसं प्राहुर्वृद्धा निश्चितदर्शिनः । KK05-05-063-012a
ब्राह्मणस्य विशेषेण दमो धर्मः सनातनः ॥ KK05-05-063-012c
तस्य दानं क्षमा सिद्धिर्यथावदुपपद्यते । KK05-05-063-013a
दमो दानं तपो ज्ञानमधीतं चानुवर्तते ॥ KK05-05-063-013c
दमस्तेजो वर्धयति पवित्रं दम उत्तमम् । KK05-05-063-014a
विपाप्मा वृद्धतेजास्तु पुरुषो विन्दते महत् ॥ KK05-05-063-014c
क्रव्याद्भ्य इव भूतानामदान्तेभ्यः सदा भयम् । KK05-05-063-015a
येषां च प्रतिषेधार्थं क्षत्रं सृष्टं स्वयम्भुवा ॥ KK05-05-063-015c
आश्रमेषु चतुर्ष्वाहुर्दममेवोत्तमं व्रतम् । KK05-05-063-016a
तस्य लिङ्गं प्रवक्ष्यामि येषां समुदयो दमः ॥ KK05-05-063-016c
क्षमा धृतिरहिंसा च समता सत्यमार्जवम् । KK05-05-063-017a
इन्द्रियाभिजयो धैर्यं मार्दवं ह्रीरचापलम् ॥ KK05-05-063-017c
अकार्पण्यमसंरम्भः सन्तोषं श्रद्दधानता । KK05-05-063-018a
एतानि यस्य राजेन्द्र स दान्तः पुरुषः स्मृतः ॥ KK05-05-063-018c
कामो लोभश्च दर्पश्च मन्युर्निद्रा विकत्थनम् । KK05-05-063-019a
मान ईर्ष्या च शोकश्च नैतद्दान्तो निषेवते । KK05-05-063-019c
अजिह्ममशठं शुद्धमेतद्दान्तस्य लक्षणम् ॥ KK05-05-063-019e
अलोलुपस्तथाऽल्पेप्सुः कामानामविचिन्तिता । KK05-05-063-020a
समुद्रकल्पः परुषः स दान्तः परिकीर्तितः ॥ KK05-05-063-020c
सुवृत्तः शीलसम्पन्नः प्रसन्नात्माऽत्मविद्बुधः । KK05-05-063-021a
प्राप्येह लोके सम्मानं सुगतिं प्रेत्य गच्छति ॥ KK05-05-063-021c
अभयं यस्य भूतेभ्यः सर्वेषामभयं यतः । KK05-05-063-022a
स वै परिणतप्रज्ञः प्रख्यातो मनुजोत्तमः ॥ KK05-05-063-022c
सर्वभूतहितो मैत्रस्तस्मान्नोद्विजते जनः । KK05-05-063-023a
समुद्र इव गम्भीरः प्रज्ञातृप्तः प्रशाम्यति ॥ KK05-05-063-023c
कर्मणाऽचरितं पूर्वं सद्भिराचरितं च यत् । KK05-05-063-024a
तदेवास्थाय मोदन्ते दान्ताः शमपरायणाः ॥ KK05-05-063-024c
नैष्कर्म्यं वा समास्थाय ज्ञानतृप्तो जितेन्द्रियः । KK05-05-063-025a
कालाकाङ्क्षी चरँल्लोके ब्रह्मभूयाय कल्पते ॥ KK05-05-063-025c
शकुनीनामिवाकाशे पदं नैवोपलभ्यते । KK05-05-063-026a
एवं प्रज्ञानतृप्तस्य मुनेर्वर्त्म न दृश्यते ॥ KK05-05-063-026c
उत्सृज्यैव गृहान्यस्तु मोक्षमेवाभिमन्यते । KK05-05-063-027a
लोकास्तेजोमयास्तस्य कल्पन्ते शाश्वता दिवि ॥ ॥ KK05-05-063-027c

इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि त्रिषष्टितमोऽध्यायः ॥

5-63-2 प्रातिभेन समयस्फूर्त्या ॥ 5-63-3 योधयुग्या शूरसमृद्ध्या ॥ 5-63-7 तरित्रा नौरक्षकाः कर्णधारादयः तद्रहितान् तद्वत् मामकास्तान् रणे बाहुभ्यां परिहरिष्यन्ति ॥ 5-63-16 समुदयः उदयहेतु ॥