अध्यायः 042
सनत्सुजातेन धृतराष्ट्रम् प्रति तत्त्वोपदेशः ॥ 1 ॥
वैशम्पायन उवाच KK05-04-042-001
ततो राजा धृतराष्ट्रो मनीषी सम्पूज्य वाक्यं विदुरेरितं तत् । KK05-04-042-001a
सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन् ॥ KK05-04-042-001c
धृतराष्ट्र उवाच KK05-04-042-002
सनत्सुजात यदिमं शृणोमि न मृत्युरस्तीति तवोपदेशम् । KK05-04-042-002a
देवासुरा ह्याचरन्ब्रह्मचर्यममृत्यवे तत्कतरन्नु सत्यम् ॥ KK05-04-042-002c
सनत्सुजात उवाच KK05-04-042-003
अमृत्युं कर्मणा केचिन्मृत्युर्नास्तीति चापरे । KK05-04-042-003a
शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥ KK05-04-042-003c
उभे सत्ये क्षत्रियाद्य प्रवृत्ते मोहो मृत्युः सम्मतोऽयं कवीनाम् । KK05-04-042-004a
प्रमादं वै मृत्युमहं ब्रवीमि तथाऽप्रमादममृतत्वं ब्रवीमि ॥ KK05-04-042-004c
प्रमादाद्वै असुराः पराभवन्नप्रमादाद्ब्रह्मभूताः सुराश्च । KK05-04-042-005a
नैव मृत्युर्व्याघ्र इवात्ति जन्तून्न ह्यस्य रूपमुपलभ्यते हि ॥ KK05-04-042-005c
यमं त्वेके मृत्युमतोऽन्यमाहुरात्मावासममृतं ब्रह्मचर्यम् । KK05-04-042-006a
पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम् ॥ KK05-04-042-006c
अस्यादेशान्निःसरते नराणां क्रोधः प्रमादो लोभरूपश्च मृत्युः । KK05-04-042-007a
अहं गतेनैव चरन्विमार्गान्न चात्मनो योगमुपैति कश्चित् ॥ KK05-04-042-007c
ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति । KK05-04-042-008a
ततस्तान्देवा अनुविप्लवन्ते अतो मृत्युर्मरणादभ्युपैति ॥ KK05-04-042-008c
कर्मोदये कर्मफलानुरागास्तत्रानु ते यान्ति न तरन्ति मृत्युम् । KK05-04-042-009a
सदर्थयोगानवगमात्समन्तात्प्रवर्तते भोगयोगेन देही ॥ KK05-04-042-009c
तद्वै महामोहनमिन्द्रियाणां मिथ्यार्थयोगस्य गतिर्हि नित्या । KK05-04-042-010a
मिथ्यार्थयोगाभिहतान्तरात्मा स्मरन्नुपास्ते विषयान्समन्तात् ॥ KK05-04-042-010c
अभिध्या वै प्रथमं हन्ति लोकान्कामक्रोधावनुगृह्याशु पश्चात् । KK05-04-042-011a
एते बालान्मृत्यवे प्रापयन्ति धीरास्तु धैर्येण तरन्ति मृत्युम् ॥ KK05-04-042-011c
सोऽभिध्यायन्नुत्पतिष्णन्निहन्यादनादरेणाप्रतिबुध्यमानः । KK05-04-042-012a
नैनं मृत्युर्मृत्युरिवात्ति भूत्वा एवं विद्वान्यो विनिहन्ति कामान् ॥ KK05-04-042-012c
कामानुसारी पुरुषः कामाननु विनश्यति । KK05-04-042-013a
कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ॥ KK05-04-042-013c
तमोप्रकाशो भूतानां नरकोऽयं प्रदृश्यते । KK05-04-042-014a
मुह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥ KK05-04-042-014c
अमूढवृत्तेः पुरुषस्येह कुर्यात्किं वै मृत्युस्तार्ण इवास्य व्याघ्रः । KK05-04-042-015a
अमन्यमानः क्षत्रिय किञ्चिदन्यन्नाधीयते तार्ण इवास्य सर्पः ॥ KK05-04-042-015c
क्रोधाल्लोभान्मोहभयान्तरात्मा स वै मृत्युस्त्वच्छरीरे य एषः । KK05-04-042-016a
एवं मृत्युं जायमानं विदित्वा ज्ञाने तिष्ठन्न बिभेतीह मृत्योः । KK05-04-042-016c
विनश्यते विषये तस्य मृत्युर्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥ KK05-04-042-016e
धृतराष्ट्र उवाच KK05-04-042-017
यानेवाहुरिज्यया साधुलोकान्द्विजातीनां पुण्यतमान्सनातनात् । KK05-04-042-017a
तेषां परार्थं कथयन्तीह वेदा एतद्विद्वान्नैति कथं नु कर्म ॥ KK05-04-042-017c
सनत्सुजात उवाच KK05-04-042-018
एवं ह्यविद्वानुपयाति तत्र तत्रार्थजातं च वदन्ति वेदाः । KK05-04-042-018a
सवेह आयाति परं परात्मा प्रयाति मार्गेण निहत्य मार्गान् ॥ KK05-04-042-018c
धृतराष्ट्र उवाच KK05-04-042-019
कोऽसौ नियुङ्क्ते तमजं पुराणं स चेदिदं सर्वमनुक्रमेण । KK05-04-042-019a
किं वास्य कार्यमथवा सुखं च तन्मे विद्वन्ब्रूहि सर्वं यथावत् ॥ KK05-04-042-019c
सनत्सुजात उवाच KK05-04-042-020
दोषो महानत्र विभेदयोगे ह्यनादियोगेन भवन्ति नित्याः । KK05-04-042-020a
तथास्य नाधिक्यमपैति किञ्चिदनादियोगेन भवन्ति पुंसः ॥ KK05-04-042-020c
य एतद्वा भगवान्स नित्यो विकारयोगेन करोति विश्वम् । KK05-04-042-021a
तथाच तच्छक्तिरिति स्म मन्यते तथार्थयोगेन भवन्ति वेदाः ॥ KK05-04-042-021c
धृतराष्ट्र उवाच KK05-04-042-022
यस्माद्धर्मान्नाचरन्तीह केचित्तथा धर्मान्केचिदिहाचरन्ति । KK05-04-042-022a
धर्मः पापेन प्रतिहन्यते स्विदुताहो धर्मः प्रतिहन्ति पापम् ॥ KK05-04-042-022c
सनत्सुजात उवाच KK05-04-042-023
तस्मिन्स्थितौ वाप्युभयं हि नित्यं ज्ञानेन विद्वान्प्रतिहन्ति सिद्धम् । KK05-04-042-023a
तथान्यथा पुण्यमुपैति देही तथागतं पापमुपैति सिद्धम् ॥ KK05-04-042-023c
गत्वोभयं कर्मणा युज्यते स्थिरं शुभस्य पापस्य स चापि कर्मणा । KK05-04-042-024a
धर्मेण पापं प्रणुदतीह विद्वान्धर्मो बलीयानिति तत्र विद्धि ॥ KK05-04-042-024c
धृतराष्ट्र उवाच KK05-04-042-025
यानिहाहुः स्वस्य धर्मस्य लोकान्द्विजातीनां पुण्यकृतां सनातनान् । KK05-04-042-025a
तेषां क्रमान्कथय ततोऽपि चान्यान्नैतद्विद्वन्वेत्तुमिच्छामि कर्म ॥ KK05-04-042-025c
सनत्सुजात उवाच KK05-04-042-026
येषां व्रतेऽथ विस्पर्धा बले बलवतामिव । KK05-04-042-026a
ते ब्राह्मणा इतः प्रेत्य स्वर्गे यान्ति प्रकाशताम् ॥ KK05-04-042-026c
येषां धर्मे च विस्पर्धा तेषां तज्ज्ञानसाधनम् । KK05-04-042-027a
ते ब्राह्मणा इतो मुक्ताः स्वर्गं यान्ति त्रिविष्टपम् ॥ KK05-04-042-027c
तस्य सम्यक्समाचारमाहुर्वेदविदो जनाः । KK05-04-042-028a
नैनं मन्येत भूयिष्ठं बाह्यमाभ्यन्तरं जनम् ॥ KK05-04-042-028c
यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोदकम् । KK05-04-042-029a
अन्नं पानं ब्राह्मणस्य तज्जीवोन्नानुसञ्ज्वरेत् ॥ KK05-04-042-029c
यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् । KK05-04-042-030a
अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥ KK05-04-042-030c
यो वा कथयमानस्य ह्यात्मानं नानुसञ्ज्वरेत् । KK05-04-042-031a
ब्रह्मस्वं नोपभुञ्जीत तदन्नं सम्मतं सताम् । KK05-04-042-031c
कुशवल्कलचेलाद्यं ब्रह्मस्वं योगिनो विदुः ॥ KK05-04-042-031e
यथा स्वं वान्तमश्नाति श्वा वै नित्यमभूतये । KK05-04-042-032a
एवं ते वान्तमश्नन्ति स्ववीर्यस्योपसेवनात् ॥ KK05-04-042-032c
नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः । KK05-04-042-033a
ज्ञातीनां तु वसन्मध्ये नैवं विन्देत किञ्चन ॥ KK05-04-042-033c
कोह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति । KK05-04-042-034a
निर्लिङ्गमचलं शुद्धं सर्वद्वन्द्वविवर्जितम् ॥ KK05-04-042-034c
योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । KK05-04-042-035a
किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ KK05-04-042-035c
अश्रान्तः स्यादनादाता सम्मतो निरुपद्रवः । KK05-04-042-036a
शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥ KK05-04-042-036c
अनाढ्या मानुषे वित्ते आढ्या दैवे तथा क्रतौ । KK05-04-042-037a
ते दुर्धर्षा दुष्प्रकम्प्यास्तान्विद्याद्ब्रह्मणस्तनुम् ॥ KK05-04-042-037c
सर्वान्स्विष्टकृतो देवान्विद्याद्य इह कश्चन । KK05-04-042-038a
न स मानो ब्राह्मणस्य तस्मिन्प्रयतते स्वयम् ॥ KK05-04-042-038c
यमप्रयतमानं तु मानयन्ति समाहिताः । KK05-04-042-039a
न मान्यमानो मन्येत नावमानेऽतिसञ्ज्वरेत् ॥ KK05-04-042-039c
लोकः स्वभाववृत्तिर्हि निमेषोन्मेषवत्सदा । KK05-04-042-040a
विद्वांसो मानयन्तीह इति मन्येत मानितः ॥ KK05-04-042-040c
अधर्मनिपुणा मूढा लोके मायाविशारदाः । KK05-04-042-041a
न मान्यं मानयिष्यन्ति एवं मन्येत मानितः ॥ KK05-04-042-041c
न वै मानं च मौनं च सहितौ वसतः सदा । KK05-04-042-042a
अयं हि लोको मानस्य असौ मौनस्य तद्विदुः ॥ KK05-04-042-042c
श्रीर्हि मानार्थसंवासा सा चापि परिपन्थिनी । KK05-04-042-043a
ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ॥ KK05-04-042-043c
द्वाराणि तस्येह वदन्ति सन्तो बहुप्रकाराणि दुराधराणि । KK05-04-042-044a
सत्यार्जवे ह्रीर्दमशौचविद्या षण्मानमोहप्रतिबन्धनानि ॥ ॥ KK05-04-042-044c
इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि द्विचत्वारिंशोऽध्यायः ॥