अध्यायः 020

हास्तिनपुरङ्गतेन द्रुपदपुरोहितेन राज्ञां सभामध्ये द्रुपदवचनकथनम् ॥ 1 ॥ वैशम्पायन उवाच KK05-02-020-001
स च कौरव्यमासाद्य द्रुपदस्य पुरोहितः । KK05-02-020-001a
सत्कृतो धृतराष्ट्रेण भीष्मेण विदुरेण च ॥ KK05-02-020-001c
सर्वकौशल्यमुक्त्वाऽऽदौ पृष्ट्वा चैवमनामयम् । KK05-02-020-002a
सर्वसेनाप्रणेतॄणां मध्ये वाक्यमुवाच ह ॥ KK05-02-020-002c
सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः । KK05-02-020-003a
वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति ॥ KK05-02-020-003c
धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ । KK05-02-020-004a
तयोः समानं द्रविणं पैतृकं नात्र संशयः ॥ KK05-02-020-004c
धृतराष्ट्रस्य ये पुत्राः प्राप्तं तैः पैतृकं वसु । KK05-02-020-005a
पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु ॥ KK05-02-020-005c
वनं गतैः पाण्डवेयैर्विदितं वः पुरा यथा । KK05-02-020-006a
न प्राप्तं पैतृकं द्रव्यं धृतराष्ट्रेण यद्धृतम् ॥ KK05-02-020-006c
प्राणान्तिकैरप्युपायैः प्रयतद्भिरनेकशः । KK05-02-020-007a
शेषवन्तो न शकिता नेतुं वै यमसादनम् ॥ KK05-02-020-007c
पुनश्च वर्धितं राज्यं स्वबलेन महात्मभिः । KK05-02-020-008a
छद्मनाऽपहृतं क्षुद्रैर्धार्तराष्ट्रैः ससौबलैः ॥ KK05-02-020-008c
तदप्यनुमतं कर्म यथा युक्तमनेन वै । KK05-02-020-009a
वासिताश्च महारण्ये वर्षाणीह त्रयोदश ॥ KK05-02-020-009c
सभायां क्लेशितैर्वीरैः सहभार्यैस्तथा भृशम् । KK05-02-020-010a
अरण्ये विविधाः क्लेशाः सम्प्राप्तास्तैः सुदारुणाः ॥ KK05-02-020-010c
तथा विराटनगरे योन्यन्तरगतैरिव । KK05-02-020-011a
प्राप्तः परमसङ्क्लेशो यथा पापैर्महात्मभिः ॥ KK05-02-020-011c
ते सर्वं पृष्ठतः कृत्वा तत्पूर्वं कर्म किल्विषम् । KK05-02-020-012a
साम्नैव कुरुभिः सन्धिमिच्छन्ति कुरुपुङ्गवाः ॥ KK05-02-020-012c
तेषां च वृत्तमाज्ञाय वृत्तं दुर्योधनस्य च । KK05-02-020-013a
अनुनेतुमिहार्हन्ति धार्तराष्ट्रं सुहृज्जनाः ॥ KK05-02-020-013c
न हि ते विग्रहं वीराः कुर्वन्ति कुरुभिः सह । KK05-02-020-014a
अविनाशेन लोकस्य काङ्क्षन्ते पाण्डवाः स्वकम् ॥ KK05-02-020-014c
यश्चापि धार्तराष्ट्रस्य हेतुः स्याद्विग्रहं प्रति । KK05-02-020-015a
स च हेतुर्न मन्तव्यो बलीयांसस्तथा हि ते ॥ KK05-02-020-015c
अक्षौहिण्यश्च सप्तैव धर्मपुत्रस्य सङ्गताः । KK05-02-020-016a
युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम् ॥ KK05-02-020-016c
अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः । KK05-02-020-017a
सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ ॥ KK05-02-020-017c
एकादशैताः पृतना एकतश्च समागताः । KK05-02-020-018a
एकतश्च महाबाहुर्बहुरूपी धनञ्जयः ॥ KK05-02-020-018c
यथा किरीटी सर्वाभ्यः सेनाभ्यो व्यतिरिच्यते । KK05-02-020-019a
एवमेव महाबाहुर्वासुदेवो महाद्युतिः ॥ KK05-02-020-019c
बहुलत्वं च सेनानां विक्रमं च किरीटिनः । KK05-02-020-020a
बुद्धिमत्त्वं च कृष्णस्य बुद्ध्वा युध्येत को नरः ॥ KK05-02-020-020c
ते भवन्तो यथाधर्मं यथासमयमेव च । KK05-02-020-021a
प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम् ॥ ॥ KK05-02-020-021c

इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि विंशोऽध्यायः ॥

5-20-3 वाक्येति । भवद्भिः किञ्चिद्वक्तव्यमतो हेतोरित्यर्थः ॥ 5-20-7 शेषवन्तः आयुःशेषयुक्ताः ॥