अध्यायः 008

पाण्डवान्प्रत्यागच्छतः शल्यस्य मार्गे भ्रमाद्दुर्योधनसभाप्रवेशः ॥ 1 ॥ तद्भृत्यकृतोपचारतुष्टेन तेन पारितोषिकदाने प्रतिश्रुते गूढेनसता दुर्योधनेन प्रकटीभूय साहाय्यवरणम् ॥ 2 ॥ पाण्डवानुपगम्य दुर्योधनवञ्चनां कथितवता शल्येन युधिष्ठिराभ्यर्थनया कर्णस्य सारथ्यकरणेन तेजोवधकरणप्रतिज्ञानम् ॥ 3 ॥ वैशम्पायन उवाच KK05-01-008-001
शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः । KK05-01-008-001a
अभ्यात्पाण्डवान्राजन्सह पुत्रैर्महारथैः ॥ KK05-01-008-001c
तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम् । KK05-01-008-002a
तथा हि विपुलां सेनां बिभर्ति स नरर्षभः ॥ KK05-01-008-002c
अक्षौहिणीपती राजन्महावीर्यपराक्रमः । KK05-01-008-003a
विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः ॥ KK05-01-008-003c
विचित्राभरणाः सर्वे विचित्ररथवाहनाः । KK05-01-008-004a
विचित्रस्रग्धराः सर्वे विवित्राम्बरभूषणाः ॥ KK05-01-008-004c
स्वदेशवेषाभरणा वीराः शतसहस्रशः । KK05-01-008-005a
तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः ॥ KK05-01-008-005c
व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम् । KK05-01-008-006a
शनैर्विश्रामयन्सेनां स ययौ यत्र पाण्डवः ॥ KK05-01-008-006c
ततो दुर्योधनः श्रुत्वा महात्मानं महारथम् । KK05-01-008-007a
उपायान्तमभिद्रुत्य स्वयमानर्च भरत ॥ KK05-01-008-007c
कारयामास पूजार्थं तस्य दुर्योधनः सभाः । KK05-01-008-008a
रमणीयेषु देशेषु रत्नचित्राः स्वलङ्कृताः ॥ KK05-01-008-008c
शिल्पिभिर्विविधैश्चैव क्रीडास्तत्र प्रयोजिताः । KK05-01-008-009a
तत्र माल्यानि मांसानि भक्ष्यं पेयं च सत्कृतम् ॥ KK05-01-008-009c
कूपाश्च विविधाकारा औदकानि गृहाणि च । KK05-01-008-010a
वाप्यश्च विविधाकारा मनोहर्षविवर्धनाः ॥ KK05-01-008-010c
स ताः सभाः समासाद्य पूज्यमानो यथाऽमरः । KK05-01-008-011a
दुर्योधनस्य सचिवैर्देशे देशे समन्ततः ॥ KK05-01-008-011c
आजगाम सभामन्यां देवावसथवर्चसम् । KK05-01-008-012a
स तत्र विषयैर्युक्तैः कल्याणैरतिमानुषैः ॥ KK05-01-008-012c
मेनेऽभ्यधिकमात्मानमवमेने पुरन्दरम् । KK05-01-008-013a
पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः ॥ KK05-01-008-013c
युधिष्ठिरस्य पुरुषाः केऽत्र चक्रुः सभा इमाः । KK05-01-008-014a
आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः ॥ KK05-01-008-014c
प्रदेयमेषां दास्यामि कुन्तीपुत्रोऽनुमन्यताम् । KK05-01-008-015a
'ततः प्रहृष्टं राजानं ज्ञात्वा ते सचिवास्तदा । KK05-01-008-015c
'दुर्योधनाय तत्सर्वं कथयन्ति स्म विस्मिताः ॥ KK05-01-008-015e
सम्प्रहृष्टो यदा शल्यो दिदित्सुरपि जीवितम् । KK05-01-008-016a
गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् ॥ KK05-01-008-016c
तं दृष्ट्वा मद्रराजश्च ज्ञात्वा यत्नं च तस्य तम् । KK05-01-008-017a
परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो ध्रियतामिति ॥ KK05-01-008-017c
दुर्योधन उवाच KK05-01-008-018
सत्यवाग्भव कल्याण वरो वै मम दीयताम् । KK05-01-008-018a
सर्वसेनाप्रणेता वै भवान्भवितुमर्हति ॥ KK05-01-008-018c
यथैव पाण्डवास्तुभ्यं तथैव भवतो ह्यहम् । KK05-01-008-019a
अनुमान्यं च पाल्यं च भक्तं च भज मां विभो ॥ KK05-01-008-019c
वैशम्पायन उवाच KK05-01-008-020
कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति । KK05-01-008-020a
कृतमित्येव गान्धारिः प्रत्युवाच पुनःपुनः ॥ KK05-01-008-020c
शल्य उवाच KK05-01-008-021
गच्छ दुर्योधन पुरं स्वकमेव नरर्षभ । KK05-01-008-021a
अहं गमिष्ये द्रष्टुं वै युधिष्ठिरमरिन्दमम् ॥ KK05-01-008-021c
दृष्ट्वा युधिष्ठिरं राजन्क्षिप्रमेष्ये नराधिप । KK05-01-008-022a
अवश्यं चापि द्रष्टव्यः पाण्डवः पुरुषर्षभः ॥ KK05-01-008-022c
दुर्योधन उवाच KK05-01-008-023
क्षिप्रमागम्यतां राजन्पाण्डवं वीक्ष्य पार्थिव । KK05-01-008-023a
त्वय्यधीनाः स्म राजेन्द्र वरदानं स्मरस्व नः ॥ KK05-01-008-023c
शल्य उवाच KK05-01-008-024
क्षिप्रमेष्यामि भद्रं ते गच्छस्व स्वपुरं नृप । KK05-01-008-024a
'दृष्ट्वा तु पाण्डवान्राजन्न मिथ्या कर्तुमुत्सहे ॥ KK05-01-008-024c
वैशम्पायन उवाच KK05-01-008-025
पर्यष्वजेतामन्योन्यं शल्यदुर्योधनावुभौ ॥ KK05-01-008-025ac
स तथा शल्यमामन्त्र्य पुनरायात्स्वकं पुरम् । KK05-01-008-026a
शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् ॥ KK05-01-008-026c
उपप्लाव्यं स गत्वा तु स्कन्धावारं प्रविश्य च । KK05-01-008-027a
पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह ॥ KK05-01-008-027c
चिरात्तु दृष्ट्वा राजानं मातुलं समितिञ्जयम् । KK05-01-008-028a
आसनेभ्यः समुत्पेतुः सर्वे सहयुधिष्ठिराः ॥ KK05-01-008-028c
तथा भीमार्जुनौ हृष्टौ स्वस्रीयौ च यमावुभौ । KK05-01-008-029a
द्रौपदी च सुभद्रा च अभिमन्युश्च भारत ॥ KK05-01-008-029c
समेत्य च महापाहुं शल्यं पाण्डुसुतस्तदा । KK05-01-008-030a
पाद्यमर्घ्यं च गां चैव प्रतिग्राह्य पुरोधसा ॥ KK05-01-008-030c
कृताञ्जलिरदीनात्मा धर्मात्मा शल्यमब्रवीत् । KK05-01-008-031a
स्वागतं तेऽस्तु वै राजन्नेतदासनमास्यताम् ॥ KK05-01-008-031c
ततो न्यषीदच्छल्यश्च काञ्चने परमासने । KK05-01-008-032a
तत्र पाद्यमथार्घ्यं च न्यवेदयत पाण्डवः ॥ KK05-01-008-032c
शल्य उवाच KK05-01-008-033
दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै । KK05-01-008-033a
अवाप्स्यसि फलं राजन्हत्वा शत्रून्परन्तप ॥ KK05-01-008-033c
विदितं ते महाराज लोकतन्त्रं नराधिप । KK05-01-008-034a
तस्माल्लोककृतं किञ्चित्तव तात न विद्यते ॥ KK05-01-008-034c
वैशम्पायन उवाच KK05-01-008-035
निवेद्य चार्घ्यं विधिवन्मद्रराजाय भारत । KK05-01-008-035a
कुशलं पाण्डवोऽपृच्छच्छल्यं सर्वसुखावहम् ॥ KK05-01-008-035c
स तैः परिवृतः सर्वैः पाण्डवैर्धर्मचारिभिः । KK05-01-008-036a
आसने चोपविष्टः स शल्यः पार्थमथाब्रवीत् ॥ KK05-01-008-036c
शल्य उवाच KK05-01-008-037
कुशलं राजशार्दूल सर्वत्र कुरुनन्दन । KK05-01-008-037a
अरण्यवासाद्दिष्ट्याऽसि विमुक्तो जयतां वर ॥ KK05-01-008-037c
दुष्करं ते कृतं राजन्निर्जने गहने वने । KK05-01-008-038a
भ्रातृभिः सह कौन्तेय कृष्णया चानयाऽनघ ॥ KK05-01-008-038c
अज्ञातवासं घोरं च वसता दुष्करं कृतम् । KK05-01-008-039a
दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत ॥ KK05-01-008-039c
सत्ये तपसि दाने च तव बुद्धिर्युधिष्ठिर । KK05-01-008-040a
क्षमा दमश्चाहिंसा च सत्यं चैव युधिष्ठिर ॥ KK05-01-008-040c
अद्भुतश्च पुनर्लोकस्त्वयि राजन्प्रतिष्ठितः । KK05-01-008-041a
मृदुर्वदान्यो ब्रह्मण्यो दान्तो धर्मपरायणः ॥ KK05-01-008-041c
धर्मास्ते विदिता राजन्बहवो लोकसाक्षिकाः । KK05-01-008-042a
सर्वं जगदिदं तात विदितं ते परन्तप ॥ KK05-01-008-042c
मुदितश्च पुनर्लोकस्त्वयि राजन्प्रतिष्ठिते । KK05-01-008-043a
दिष्ट्या कृच्छ्रमिदं राजन्पारितं भरतर्षभ ॥ KK05-01-008-043c
दिष्ट्या पश्यामि राजेन्द्र धर्मात्मानं सहानुगम् । KK05-01-008-044a
निस्तीर्णदुष्करं राजंस्त्वां धर्मनिचयं प्रभो ॥ KK05-01-008-044c
वैशम्पायन उवाच KK05-01-008-045
ततोऽस्याकथयद्राजा दुर्योधनसमागमम् । KK05-01-008-045a
तच्च शुश्रूषितं सर्वं वरदानं च भारत ॥ KK05-01-008-045c
युधिष्ठिर उवाच KK05-01-008-046
सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना । KK05-01-008-046a
दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् ॥ KK05-01-008-046c
एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते । KK05-01-008-047a
राजन्नकर्तव्यमपि कर्तुमर्हसि सत्तम ॥ KK05-01-008-047c
मम त्ववेक्षया वीर शृणु विज्ञापयामि ते । KK05-01-008-048a
भवानिह महाराज वासुदेवसमो युधि ॥ KK05-01-008-048c
कर्णार्जुनाभ्यां सम्प्राप्ते द्वैरथे राजसत्तम । KK05-01-008-049a
कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः ॥ KK05-01-008-049c
तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि । KK05-01-008-050a
तेजोवधश्च ते कार्यः सौतेरस्मज्जयावहः । KK05-01-008-050c
अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल ॥ KK05-01-008-050e
शल्य उवाच KK05-01-008-051
श्रृणु पाण्डव भद्रं ते यद्ब्रवीषि महात्मनः । KK05-01-008-051a
तेजोवधनिमित्तं मां सूतपुत्रस्य सङ्गमे ॥ KK05-01-008-051c
अहं तस्य भविष्यामि सङ्ग्रामे सारथिर्ध्रुवम् । KK05-01-008-052a
वासुदेवेन हि समं नित्यं मां सोऽभिमन्यते ॥ KK05-01-008-052c
तस्याहं कुरुशार्दूल प्रतीपमहितं वचः । KK05-01-008-053a
ध्रुवं सङ्कथयिष्यामि योद्धुकामस्य संयुगे ॥ KK05-01-008-053c
यथा स हृतदर्पश्च हृततेजाश्च पाण्डव । KK05-01-008-054a
भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥ KK05-01-008-054c
एवमेतत्करिष्यामि यथा तात त्वमात्थ माम् । KK05-01-008-055a
यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम् ॥ KK05-01-008-055c
यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह । KK05-01-008-056a
परुषाणि च वाक्यानि सूतपुत्रकृतानि वै ॥ KK05-01-008-056c
जटासुरात्परिक्लेशः कीचकाच्च महाद्युते । KK05-01-008-057a
द्रौपद्याऽधिगतं सर्वं दमयन्त्या यथाऽशुभम् ॥ KK05-01-008-057c
सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति । KK05-01-008-058a
नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः ॥ KK05-01-008-058c
दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर । KK05-01-008-059a
देवैरपि हि दुःखानि प्राप्तानि जगतीपते ॥ KK05-01-008-059c
इन्द्रेण श्रूयते राजन्सभार्येण महात्मना । KK05-01-008-060a
अनुभूतं महद्दुःखं देवराजेन भारत ॥ ॥ KK05-01-008-060c

इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि अष्टमोऽध्यायः ॥

5-8-27 उपप्लाव्यं विराटनगरस्य प्रदेशविशेषम् । स्कन्धावारं सेनानिवेशस्थानम् ॥ 5-8-53 प्रतीपं प्रसङ्गप्रतिकूलम् । अहितं परिणामविरुद्धम् ॥ 5-8-58 मन्युर्दैन्यम् ॥