अध्यायः 074

कुरुविजयदिनात्परेद्युः प्रभाते युधिष्ठिरादिभी राजलक्षणधारणेन सिंहासनादिषूपवेशनम् ॥ 1 ॥ ततः सहोत्तरेण सभामागतवता विराटेन युधिष्ठिरम् प्रति राजासनोपवेशनाक्षेपः ॥ 2 ॥ अर्जुनेन तम् प्रति युधिष्ठिरस्य याथातथ्यकथनेन तदीयगुणानुवर्णनपूर्वकं तस्य राजासनारोहणार्हत्वप्रतिपादनम् ॥ 3 ॥ वैशम्पायन उवाच KK04-05-074-001
ततो द्वितीये दिवसे भ्रातरः पञ्च पाण्डवाः । KK04-05-074-001a
स्नाताः शुक्लाम्बरधराः सर्वे सुचरितव्रताः ॥ KK04-05-074-001c
युधिष्ठिरं पुरस्कृत्य सर्वाभरणभूषिताः । KK04-05-074-002a
अभिपन्ना महाभागा भ्राजमाना महारथाः ॥ KK04-05-074-002c
विराटस्य सभां प्राप्य भूमिपालासनेषु ते । KK04-05-074-003a
निषेदुः पावकप्रख्याः सत्रे धिष्ण्येष्विवाग्नयः ॥ KK04-05-074-003c
तेषु तत्रोपविष्टेषु विराटः पृथिवीपतिः । KK04-05-074-004a
तस्यां रात्र्यां व्यतीतायां प्रातःकृत्यं समाप्य च ॥ KK04-05-074-004c
गोसुवर्णादिकं दत्त्वा ब्राह्मणेभ्यो यथाविधि । KK04-05-074-005a
आजगाम सभां राजा उत्तरेण सह प्रभो ॥ KK04-05-074-005c
स तान्दृष्ट्वा महासत्वाञ्ज्वलतः पावकानिव । KK04-05-074-006a
राजवेषानुपादाय पार्थिवो विस्मितोऽभवत् । KK04-05-074-006c
किमिदं को विधिस्त्वेष भयार्त इव पार्थिवः । KK04-05-074-007a
पुरुषप्रवरान्दृष्ट्वा विषादमगमन्नृपः ॥ KK04-05-074-007c
अथ मात्स्योऽब्रवीत्कङ्खं देवराजमिव स्थितम् । KK04-05-074-008a
मरुद्गणैरुपासीनं त्रिदशानामिवेश्वरम् ॥ KK04-05-074-008c
स किलाक्षनिवापस्त्वं सभास्तारो मया कृतः । KK04-05-074-009a
अथ राजासने कस्मादुपविष्टोऽस्यलङ्कृतः ॥ KK04-05-074-009c
वैशम्पायन उवाच KK04-05-074-010
परिहासेच्छया राज्ञो विराटस्य निशम्य तत् । KK04-05-074-010a
स्मयमानोऽब्रवीद्वाक्यमर्जुनः परवीरहा ॥ KK04-05-074-010c
इन्द्रस्यार्धासनं राजन्नयमारोढुमर्हति । KK04-05-074-011a
ब्रह्मण्यः श्रुतवांस्त्यागी सर्वलोकाभिपूजितः ॥ KK04-05-074-011c
एष विग्रहवान्धर्म एष वीर्यवतां वरः । KK04-05-074-012a
एष बुद्ध्याधिको लोके तपसां च परायणम् ॥ KK04-05-074-012c
एषोऽस्त्रं विविधं वेत्ति त्रैलोक्ये सचराचरे । KK04-05-074-013a
न चैवान्यः पुमान्वेत्ति न वेत्स्यति कदाचन ॥ KK04-05-074-013c
न देवा नासुराः केचिन्न मनुष्या न राक्षसाः । KK04-05-074-014a
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥ KK04-05-074-014c
दीर्घदर्शी महातेजाः पौरजानपदप्रियः । KK04-05-074-015a
पाण्डवानामतिरथो यज्ञधर्मपरो वशी ॥ KK04-05-074-015c
महर्षिकल्पो राजर्षिः सर्वलोकेषु विश्रुतः । KK04-05-074-016a
बलवान्धृतिमान्दक्षः सत्यवादी जितेन्द्रियः ॥ KK04-05-074-016c
धनैश्च सञ्चयैश्चैव शक्रवैश्रवणोपमः । KK04-05-074-017a
यथा मनुर्महातेजा लोकानां परिरक्षिता । KK04-05-074-017c
एवमेव महातेजाः प्रजानुग्रहकारकः ॥ KK04-05-074-017e
अयं कुरूणामृषभः कुन्तीपुत्रो युधिष्ठिरः । KK04-05-074-018a
यस्य कीर्तिः स्थिता लोके सूर्यस्येवोद्यतः प्रभा ॥ KK04-05-074-018c
संसरन्ति दिशः सर्वा यशसोस्य गभस्तयः । KK04-05-074-019a
उदितस्येव सूर्यस्य तेजसोऽनुगभस्तयः ॥ KK04-05-074-019c
एनं त्रिंशत्सहस्राणि कुञ्जराणां तरस्विनाम् । KK04-05-074-020a
अन्वयुः पृष्ठतो राजन्यावदध्यावसत्कुरून् ॥ KK04-05-074-020c
त्रिंशच्चैव सहस्राणि रथानां रथिनां वरम् । KK04-05-074-021a
सदश्वैरुपसम्पन्नाः पृष्ठतोऽनुययुस्तदा ॥ KK04-05-074-021c
वाजिनां च शतं राजन्त्सहस्राण्ययुतानि च । KK04-05-074-022a
इममष्टशतं सूताः सुमृष्टमणिकुण्डलाः । KK04-05-074-022c
तुष्टुवुर्मागधैः सार्धं पुरा शक्रमिवर्षयः ॥ KK04-05-074-022e
इमं नित्यमुपातिष्ठन्कुरवः किङ्करास्तदा । KK04-05-074-023a
सर्वे च नृप राजानं धनेश्वरमिवामराः ॥ KK04-05-074-023c
एष सर्वान्महीपालान्करमाहारयत्तदा । KK04-05-074-024a
वैश्यानिव महाराज विवशान्स्ववशानपि ॥ KK04-05-074-024c
अष्टाशीतिसहस्राणि स्नातकानां महात्मनाम् । KK04-05-074-025a
उपजीवन्ति राजानमेनं सुचरितव्रताः ॥ KK04-05-074-025c
एष वृद्धाननाथांश्च व्यङ्गान्पङ्गूश्चं वामनान् । KK04-05-074-026a
पुत्रवत्पालयामास प्रजाधर्मेण चाभिभूः ॥ KK04-05-074-026c
एष धर्मे दमे चैव दाने सत्ये रतः सदा । KK04-05-074-027a
महाप्रसादो ब्रह्मण्यः सत्यवादी च पार्थिवः ॥ KK04-05-074-027c
श्रीमत्सम्पत्प्रभावेन तप्यते यस्य कौरवः । KK04-05-074-028a
सगणः सह कर्णेन सौबलेन च वीर्यवान् ॥ KK04-05-074-028c
गुणा न शक्याः सङ्ख्यातुमेतस्यैव नरेश्वर । KK04-05-074-029a
एष धर्मपरो नित्यमनृशंसः सुशीलवान् ॥ KK04-05-074-029c
एवं युक्तो महाराजा पाण्डवः पुरुषर्षभः । KK04-05-074-030a
कथं नार्हति राजार्हमासनं पृथिवीपतिः ॥ ॥ KK04-05-074-030c

इति श्रीमन्महाभारते विराटपर्वणि वैवाहिकपर्वणि चतुःसप्ततितमोऽध्यायः ॥