अध्यायः 00
अर्जुनेनोत्तरम् प्रति युधिष्ठिरादितत्वप्रकाशनप्रतिषेधनम् ॥ 1 ॥ तथा श्मशानमेत्य शमीतरौ गाण्डिवादिनिधानपूर्वकम् पुनर्बृहन्नलावेषपरिग्रहेण सारथ्यकरणम् ॥ 2 ॥ उत्तरेणार्जुनचोदनया स्वजयोद्घोषणाय नगरम् प्रति दूतप्रेषणम् ॥ 3 ॥
वैशम्पायन उवाच KK04-04-068-001
ततो विजित्य सङ्ग्रामे कुरुगोवृषभेक्षणः । KK04-04-068-001a
समानयामास तदा विराटस्य धनं महत् ॥ KK04-04-068-001c
गतेषु च प्रभग्नेषु धार्तराष्ट्रेषु सर्वशः । KK04-04-068-002a
वनान्निष्क्रम्य गहनाद्बहवः कुरुसैनिकाः । KK04-04-068-002c
भयात्सन्त्रस्तमनसः समाजग्मुस्ततस्ततः ॥ KK04-04-068-002e
मुक्तकेशाः प्रदृश्यन्ते स्थिताः प्राञ्जलयस्तदा । KK04-04-068-003a
क्षुत्पिपासापरिश्रान्ता विदेशस्था विचेतसः । KK04-04-068-003c
ऊचुः प्राञ्जलयः सर्वे पार्थ किं करवामहे ॥ KK04-04-068-003e
प्राणानन्तर्मनोयातान्प्रयाचिष्यामहे वयम् । KK04-04-068-004a
वयं चार्जुन ते दासा ह्यनुरक्ष्या ह्यनाथकाः ॥ KK04-04-068-004c
अर्जुन उवाच KK04-04-068-005
अनाथान्दुःखितान्दीनान्कृशान्वृद्धान्पराजितान् । KK04-04-068-005a
न्यस्तशस्त्रान्निराशांश्च नाहं हन्मि कृताञ्जलीन् ॥ KK04-04-068-005c
भवन्तो यान्तु विस्रब्धा निर्भया अमृता यथा । KK04-04-068-006a
मम पादरजोलक्ष्म्या जीवन्तु सुचिरं भुवि ॥ KK04-04-068-006c
तस्य तामभयां वाचं श्रुत्वा योधाः समागताः । KK04-04-068-007a
आयुः कीर्तियशोभिस्ते तमाशीर्भिरवर्धयन् ॥ KK04-04-068-007c
ततो निवृत्ताः कुरवो भग्नाश्च दिवमास्थिताः । KK04-04-068-008a
प्रयाताः सर्वतस्तत्र नमस्कृत्य धनञ्जयम् ॥ KK04-04-068-008c
एवं दत्ताभयास्तेन ततो याताः कुरून्प्रति ॥ KK04-04-068-009ac
स कर्म कृत्वा परमार्यकर्मा निहत्य शत्रून्द्विषतां निहन्ता । KK04-04-068-010a
यातो महामेघ इवातपान्ते विद्राव्य पार्थः कुरुसैन्यमेकः ॥ KK04-04-068-010c
तं मात्स्यपुत्रं द्विषतां निहन्ता वचोऽब्रवीत्सम्परिगृह्य राजन् ॥ KK04-04-068-011ac
पितुः सकाशे तव तात सर्वे वसन्ति पार्था विदितं त्वयेति । KK04-04-068-012a
तान्मास्म शंसीर्नगरं प्रविश्य भीतः प्रणश्येत्स च मत्स्यराजः ॥ KK04-04-068-012c
मया जिता सा ध्वजिनी कुरूणां मया हि गावो विजिता द्विषद्भ्यः । KK04-04-068-013a
एवं तु कामं नगरं प्रविश्य त्वमात्मना कर्म कृतं ब्रवीहि ॥ KK04-04-068-013c
उत्तर उवाच KK04-04-068-014
यत्ते कृतं कर्म न वारणीयं तत्कर्म कर्तुं मम नास्ति शक्तिः । KK04-04-068-014a
न त्वां प्रवक्ष्यामि पितुः सकाशे यावन्न मां वक्ष्यसि सव्यसाचिन् ॥ KK04-04-068-014c
वैशम्पायन उवाच KK04-04-068-015
स शत्रुसेनां तरसा विजित्य आच्छिद्य सर्वं तु धनं कुरूणाम् । KK04-04-068-015a
श्मशानमागम्य पुनः शमीं तामभ्येत्य तस्थौ शरविक्षताङ्गः ॥ KK04-04-068-015c
ततः स वह्निप्रतिमो महाकपिः सहैव भूतैर्दिवमुत्पपात । KK04-04-068-016a
तथा च माया विहिता बभूव सा ध्वजं च सिंहं युयुजे रथे पुनः ॥ KK04-04-068-016c
निधाय तच्चायुधमाजिमर्दनः कुरूत्तमानामिषुधीन्ध्वजांस्तथा । KK04-04-068-017a
प्रायात्स मात्स्यो नगरं प्रवेष्टुं किरीटिना सारथिना महात्मा ॥ KK04-04-068-017c
पार्थश्च कृत्वा परमार्यकर्म निहत्य शत्रून्द्विषतां निहन्ता । KK04-04-068-018a
विधाय भूयश्च तथैव वेषं जग्राह रश्मीन्पुनरुत्तरस्य । KK04-04-068-018c
बृहन्नलारूपमथो विधाय प्रायात्स मात्स्यो नगरं प्रवेष्टुम् ॥ KK04-04-068-018e
वैशम्पायन उवाच KK04-04-068-019
ततो निवृत्ताः कुरवः प्रभग्नाः शममास्थिताः । KK04-04-068-019a
परस्परमवेक्ष्यैव जग्मुस्ते हृतवाससः ॥ KK04-04-068-019c
पन्थानमुपसङ्गम्य फल्गुनो वाक्यमब्रवीत् । KK04-04-068-020a
राजपुत्र प्रपद्यस्व धनानीमानि सर्वशः । KK04-04-068-020c
गोकुलानि महाबाहो वीरगोपालकैः सह ॥ KK04-04-068-020e
ततोऽपराह्णे यास्यामो विराटनगरं प्रति । KK04-04-068-021a
आश्वास्य पाययित्वा च परिप्लाव्य च वाजिनः । KK04-04-068-021c
गच्छन्तु त्वरितं दूता गोपालाः प्रेषितास्त्वया । KK04-04-068-022a
नगरे प्रियमाख्यातुं घोषयन्तु च ते जयम् ॥ KK04-04-068-022c
उत्तरस्त्वरमाणोऽथ दूतानाज्ञापयत्ततः । KK04-04-068-023a
वचनादर्जुनस्यैव ह्याचक्षध्वं जयं मम ॥ KK04-04-068-023c
मया जिता सा ध्वजिनी कुरूणां मया च गावो विजिता द्विषद्भ्यः । KK04-04-068-024a
एवं तु कामं नगरं प्रविश्य मयाऽऽत्मना कर्म कृतं ब्रवीत ॥ KK04-04-068-024c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि अष्टषष्टितमोऽध्यायः ॥