अध्यायः 062
रणाय भीष्मार्जुनयोः समागमे देवैस्तयोः प्रशंसनम् ॥ 1 ॥
वैशम्पायन उवाच KK04-04-062-001
एवं विद्राव्य तत्सैन्यं पार्थो भीष्ममुपाद्रवत् । KK04-04-062-001a
त्रस्तेषु सर्वसैन्येषु कौरव्यस्य महात्मनः ॥ KK04-04-062-001c
बाणान्धनुषि सन्धाय चतुरः पाकशासनिः । KK04-04-062-002a
भीष्मं च प्राहिणोद्भीतस्तं द्वाभ्यामभ्यवादयत् ॥ KK04-04-062-002c
तस्य कर्णान्तिकं गत्वा द्वावब्रूतां च कौशलम् । KK04-04-062-003a
सोऽप्याशीरवदद्भीष्मः कौन्तेयो जयतामिति ॥ KK04-04-062-003c
नरसिंहमुपायान्तं जिगीषन्तं परान्रणे । KK04-04-062-004a
वृषसेनोऽभ्ययात्तूर्णं योद्धुकामो धनञ्जयम् ॥ KK04-04-062-004c
वैकर्तनात्मजो वीरः सङ्ग्रामे लोकविश्रुतः । KK04-04-062-005a
शौर्यवीर्यादिभिः कर्णाद्बिम्बाद्विम्ब इवोद्धृतः ॥ KK04-04-062-005c
आत्मना युध्यतस्तस्य वृषसेनस्य पाण्डवः । KK04-04-062-006a
मुहूर्तं तस्य तद्दृष्ट्वा हस्तलाघवपौरुषे । KK04-04-062-006c
तुतोष च ततः पार्थो वृषसेनपराक्रमम् ॥ KK04-04-062-006e
तस्य पार्थस्तदा क्षिप्रं क्षुरधारेण कार्मुकम् । KK04-04-062-007a
न्यकृन्यद्गृध्रपत्रेण जाम्बूनदपरिष्कृतम् ॥ KK04-04-062-007c
अथैनं पञ्चभिर्भूयः प्रत्यविध्यत्स्तनान्तरे । KK04-04-062-008a
स पार्थबाणाभिहतो रथात्प्रस्कन्द्य दुद्रुवे ॥ KK04-04-062-008c
दुःशासनो विकर्णश्च शकुनिश्च विविंशतिः । KK04-04-062-009a
आयान्तं भीमधन्वानं पर्यकीर्यन्त पाण्डवम् ॥ KK04-04-062-009c
तेषां पार्थो रणे क्रुद्धः शरैः सन्नतपर्वभिः । KK04-04-062-010a
युगं ध्वजं शरासं च चिच्छेद तरसा रणे ॥ KK04-04-062-010c
ते निकृत्तध्वजाः सर्वे छिन्नकार्मुकवेष्टनाः । KK04-04-062-011a
रणमध्यादपययुः पार्थबाणाभिपीडिताः ॥ KK04-04-062-011c
ततः प्रहस्य बीभत्सुर्वैराटिमिदमब्रवीत् । KK04-04-062-012a
एतं मे प्रापयेदानीं तालं सौवर्णमुच्छ्रितम् ॥ KK04-04-062-012c
मेघमध्ये यथा विद्युदुज्ज्वलन्ती पुनः पुनः । KK04-04-062-013a
असौ शान्तनवो भीष्मस्तत्र याहि परन्तप ॥ KK04-04-062-013c
अस्त्राणि तस्य दिव्यानि दर्शयिष्यामि संयुगे । KK04-04-062-014a
घोररूपाणि चित्राणि लघूनि च गुरूणि च ॥ KK04-04-062-014c
अस्माकं पोषको नित्यमाबाल्यान्मत्स्यभूमिप । KK04-04-062-015a
श्रेयस्कामी सदाऽस्माकं योगक्षेमकरः सदा ॥ KK04-04-062-015c
तस्याङ्के विर्धितो बाल्ये तद्योत्स्येऽनेन साम्प्रतम् । KK04-04-062-016a
अस्माकं धार्तराष्ट्राणां शमकामो दिवानिशम् ॥ KK04-04-062-016c
वैशम्पायन उवाच KK04-04-062-017
तस्य तद्वचनं श्रुत्वा वैराटिः पार्थसारथिः । KK04-04-062-017a
वाहयच्चोदितस्तेन रथं भीष्मरथं प्रति ॥ KK04-04-062-017c
तं रथं चोदितं दृष्ट्वा फल्गुनस्य रथोत्तमम् । KK04-04-062-018a
वायुनेव महामेघं सहसाऽभिसमीरितम् । KK04-04-062-018c
तं प्रत्ययाच्च गाङ्गेयो रथेनादित्यवर्चसा ॥ KK04-04-062-018e
आयान्तमर्जुनं दृष्ट्वा भीष्मः परपुरञ्जयः । KK04-04-062-019a
प्रत्युज्जगाम युद्धार्थी महर्षभमिवर्षभः ॥ KK04-04-062-019c
तथा हि गुप्त एतेषां दुराधर्षः पितामहः । KK04-04-062-020a
हन्यमानेषु योधेषु धनञ्जयमुपाद्रवत् ॥ KK04-04-062-020c
प्रगृह्य कार्मुकश्रेष्ठं जातरूपपरिष्कृतम् । KK04-04-062-021a
शरानादाय तीक्ष्णाग्रान्मर्मदेहप्रमाथिनः ॥ KK04-04-062-021c
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि । KK04-04-062-022a
शुशुभे स नरव्याघ्रो गिरिः सूर्योत्तरे यथा ॥ KK04-04-062-022c
प्राध्माप्य शङ्खं गाङ्गेयो धार्तराष्ट्रान्प्रहर्षयन् । KK04-04-062-023a
प्रदक्षिणमुपावृत्य बीभत्सुं प्रत्यवारयत् ॥ KK04-04-062-023c
तमवेक्ष्य समायान्तं कौन्तेयः परवीरहा । KK04-04-062-024a
प्रत्यगृह्णादमेयात्मा प्रियातिथिमिवागतम् । KK04-04-062-024c
देवदत्तं महाशङ्खं प्रदध्मौ युधि वीर्यवान् ॥ KK04-04-062-024e
तौ शङ्खनादावत्यर्थं भीष्मपाण्डवयोस्तदा । KK04-04-062-025a
नादयामासतुर्द्यां च खं च भूमिं च सर्वशः ॥ KK04-04-062-025c
अन्तरिक्षे च जल्पन्ति सर्वे देवाः सवासवाः । KK04-04-062-026a
यदर्जुनः कुरून्सर्वान्प्राकृन्तच्छस्त्रतेजसा ॥ KK04-04-062-026c
कुरुश्रेष्ठाविमौ वीरौ रणे भीष्मधनञ्जयौ । KK04-04-062-027a
सर्वास्त्रकुशलौ वीरावप्रमत्तौ रणे सदा ॥ KK04-04-062-027c
उभौ देवमनुष्येषु विश्रुतौ स्वपराक्रमैः । KK04-04-062-028a
उभौ परमसंरब्धावुभौ दीप्तधनुर्धरौ ॥ KK04-04-062-028c
समागतौ नरव्याघ्रौ व्याघ्राविव तरस्विनौ । KK04-04-062-029a
उभौ सदृशकर्माणौ सूर्यस्याग्नेश्च भारत ॥ KK04-04-062-029c
वासुदेवस्य सदृशौ कार्तवीर्यसमावुभौ । KK04-04-062-030a
उभौ विश्रुतकर्माणावुभौ शूरौ महाबलौ । KK04-04-062-030c
सर्वास्त्रविदुषां श्रेष्ठौ सर्वशस्त्रभृतां वरौ ॥ KK04-04-062-030e
अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च । KK04-04-062-031a
अनयोः सदृशं वीर्यं मित्रस्य वरुणस्य च ॥ KK04-04-062-031c
को वा कुन्तीसुतं युद्धे द्वैरथेनोपयास्यति । KK04-04-062-032a
ऋते शान्तनवादन्यः क्षत्रियो भुवि विद्यते ॥ KK04-04-062-032c
इति सम्पूजयामासुर्भीष्मं दृष्ट्वाऽर्जुनं गतम् । KK04-04-062-033a
तं रणे सम्प्रहृष्यन्तं दृष्ट्वा देवाः सवासवाः ॥ KK04-04-062-033c
अथ बहुविधतूर्यशङ्खघोषैर्विविधरवैः सह सिंहनादमिश्रैः । KK04-04-062-034a
कुरुवृषभमपूजयत्कुरूणां बलममराधिपसैन्यसप्रभं तत् ॥ ॥ KK04-04-062-034c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि द्विषष्टितमोऽध्यायः ॥