अध्यायः 060
अर्जुनेन द्रौणिपराभवनम् ॥ 1 ॥
वैशम्पायन उवाच KK04-04-060-001
तं पार्थः प्रतिजग्राह वायुवेगमिवाचलः । KK04-04-060-001a
शरजालेन महता वर्षमाण इवाम्बुदः ॥ KK04-04-060-001c
तयोर्देवासुरसमः सन्निपातो महानभूत् । KK04-04-060-002a
किरतोः शरजालानि वृत्रवासवयोरिव ॥ KK04-04-060-002c
न स्म सूर्यस्तदा भाति न च वाति समीरणः । KK04-04-060-003a
शरगाढे कृते व्योम्नि छायाभूतमिवाभवत् ॥ KK04-04-060-003c
महांश्चटचटाशब्दो योधयोर्युध्यमानयोः । KK04-04-060-004a
दह्यतामिव वेणूनामासीत्परमदारुणः ॥ KK04-04-060-004c
हयांस्तस्यार्जुनः सङ्ख्ये कृतवानल्पतेजसः । KK04-04-060-005a
ते राजन्न प्रजानन्ति दिशं काञ्चन मोहिताः ॥ KK04-04-060-005c
ततो द्रौणिर्महावीर्यः पार्थस्य विचरिष्यतः । KK04-04-060-006a
विवरं सूक्ष्ममालोक्य ज्यां नुनोद क्षुरेण सः ॥ KK04-04-060-006c
तदस्यापूजयन्देवाः कर्म दृष्ट्वाऽतिमानुषम् । KK04-04-060-007a
न शक्तोऽन्यः पुमान्स्थातुमृते द्रौणेर्धनञ्जयम् ॥ KK04-04-060-007c
ततो द्रौणिर्धनुर्व्यस्य व्यपक्रम्य नरर्षभः । KK04-04-060-008a
पुनरप्यभ्यहन्पार्थं हृदये कङ्कपत्रिभिः ॥ KK04-04-060-008c
ततः पार्थो महाबाहुः प्रहसन्स्वनवत्तदा । KK04-04-060-009a
योजयामास च तदा मौर्व्या गाण्डीवमोजसा ॥ KK04-04-060-009c
तं दृष्ट्वा क्रुद्धमायान्तं प्रभिन्नमिव कुञ्जरम् । KK04-04-060-010a
क्रुद्धः समाह्वयामास द्रौणिर्युद्धाय भारत ॥ KK04-04-060-010c
ततोऽर्धचन्द्रमाहृत्य तेन पार्थः समाहतः । KK04-04-060-011a
चिच्छेद तस्य चापं च सूतं चाश्वं च तेजसा । KK04-04-060-011c
विव्याध निशितैश्चापि शरैराशीविषोपमैः ॥ KK04-04-060-011e
सोऽन्यं रथं समास्थाय प्रत्यायाद्रथिपुङ्गवः । KK04-04-060-012a
वारणेनेव मत्तेन मत्तो वारणयूथपः ॥ KK04-04-060-012c
ततः प्रववृते युद्धं पृथिव्यामेकवीरयोः । KK04-04-060-013a
रणमध्ये द्वयोरेव सुमहद्रोमहर्षणम् ॥ KK04-04-060-013c
तौ वीरौ कुरवः सर्वे ददृशुर्विस्मयान्विताः । KK04-04-060-014a
युध्यमानौ महात्मानौ द्विरदाविव सङ्गतौ ॥ KK04-04-060-014c
तौ समाजघ्नतुर्वीरौ परस्परजयैषिणौ । KK04-04-060-015a
शरैराशीविषाकारैर्ज्वलद्भिरिव पावकैः ॥ KK04-04-060-015c
अक्षयाविषुधी दिव्यौ पाण्डवस्य महात्मनः । KK04-04-060-016a
तेन पार्थो रणे शूरस्तस्थौ गिरिरिवाचलः ॥ KK04-04-060-016c
अश्वत्थाम्नः पुनर्बाणाः क्षिप्रमभ्यस्यतो रणे । KK04-04-060-017a
जग्मुः परिक्षयं शीघ्रमभूत्तेनाधिकोऽर्जुनः ॥ ॥ KK04-04-060-017c
इति श्रीमन्महाभारते विराटपर्वणि गोग्रहणपर्वणि षष्टितमोऽध्यायः ॥ 60 ॥