अध्यायः 020

विराटेन कीचकस्य दण्डाप्रयोगाद्रुष्टया द्रौपद्या तम् प्रत्युपालम्भनम् ॥ 1 ॥ युधिष्ठिरेण द्रौपद्याः सान्त्वनम् ॥ 2 ॥ द्रौपद्याऽज्ञानादिव स्वशोकहेतुम् पृच्छन्तीं सुदेष्णाम् प्रति गन्धर्वैः कीचकवधस्य भावित्वकथनम् ॥ 3 ॥ वैशम्पायन उवाच KK04-03-020-001
एवं विलपमानायां पाञ्चाल्यां मत्स्यपुङ्गवः । KK04-03-020-001a
अशक्तः कीचकं तत्र शासितुं बलदर्पितम् । KK04-03-020-001c
विराटराजः सूतं तु सान्त्वेनैव न्यवारयत् ॥ KK04-03-020-001e
कीचकं मत्स्यराजेन कृतागसमनिन्दिता । KK04-03-020-002a
नापराधानुरूपेण दण्डेन प्रतिपादितम् ॥ KK04-03-020-002c
पाञ्चालराजस्य सुता दृष्ट्वा सुरसुतोपमा । KK04-03-020-003a
धर्मज्ञा व्यवहाराणां कीचके कृतकिल्बिषे । KK04-03-020-003c
पुनः प्रोवाच राजानं स्मरन्ती धर्ममुत्तमम् ॥ KK04-03-020-003e
सम्प्रेक्ष्य च वरारोहा सर्वांस्तत्र सभासदः । KK04-03-020-004a
राजानुवर्तनपरान्कीचकं च कृतागसम् । KK04-03-020-004c
विराटं चाह पाञ्चाली दुःखेनाविष्टचेतना ॥ KK04-03-020-004e
न राजन्राजवत्किञ्चित्समाचरसि कीचके । KK04-03-020-005a
दस्यूनामिव ते धर्मो न सत्सु परिवर्तते ॥ KK04-03-020-005c
न कीचकः स्वधर्मस्थो न च मत्स्यः कथञ्चन । KK04-03-020-006a
सभासदोऽप्यधर्मज्ञा य इमं पर्युपासते ॥ KK04-03-020-006c
न धर्मं कीचको वेत्ति राजभृत्यास्तथैव च । KK04-03-020-007a
न राजा विनयं ब्रूते अमात्याश्च न जानते ॥ KK04-03-020-007c
नोपालभे त्वां नृपते विराटं नृपसंसदि । KK04-03-020-008a
नाहमेतेन युक्ता वै हन्तुं मात्स्य तवान्तिके ॥ KK04-03-020-008c
सभासदस्तु पश्यन्तु कीचकं धर्मलङ्घिनम् । KK04-03-020-009a
विराटनृपते पश्य मामनाथामनागसम् ॥ KK04-03-020-009c
न साम फलते दुष्टे दुष्टे दण्डः प्रयुज्यते ॥ KK04-03-020-010ac
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् । KK04-03-020-011a
स राजा न भवेल्लोके राजशब्दस्य भाजनम् ॥ KK04-03-020-011c
दीनान्धकृपणाशक्तपङ्गुकुब्जजडादिकान् । KK04-03-020-012a
अनाथबालवृद्धांश्च पुरुषान्वा स्त्रियोऽपि वा । KK04-03-020-012c
दुष्टचोराभिभूतांश्च पालयेदवनीपतिः ॥ KK04-03-020-012e
अनाथानां च नाथः स्यादपितॄणां पिता नृपः । KK04-03-020-013a
माता भवेदमातॄणामगुरूणां गुरुर्भवेत् । KK04-03-020-013c
अगतीनां गती राजा नृणां राजा परायणम् ॥ KK04-03-020-013e
विशेषतः परैर्दुष्टैः परामृष्टं नरोत्तमः । KK04-03-020-014a
स्त्रियं साध्वीमनाथां च पालयेत्स्वसुतामिव ॥ KK04-03-020-014c
त्वद्गृहावसतिं राजन्नेतावत्कालपर्ययम् । KK04-03-020-015a
अधिकां त्वत्सुतायाश्च पश्य मां कीचकाहताम् ॥ KK04-03-020-015c
विराट उवाच KK04-03-020-016
परोक्षं नाभिजानामि विग्रहं युवयोरहम् । KK04-03-020-016a
अर्थतत्त्वमविज्ञाय किं स्यादकुशलं मम ॥ KK04-03-020-016c
द्रौपद्युवाच KK04-03-020-017
येषां न वैरी स्वपिति पदा भूमिमुपस्पृशन् । KK04-03-020-017a
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ॥ KK04-03-020-017c
ये च दद्युर्न याचेयुर्ब्रह्मण्याः सत्यवादिनः । KK04-03-020-018a
येषां दुन्दुभिनिर्घोषो ज्याघोषः श्रूयते भृशम् । KK04-03-020-018c
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ KK04-03-020-018e
तेजस्विनस्तथा क्षान्ता बलवन्तश्च मानिनः । KK04-03-020-019a
महेष्वासा रणे शूरा गर्विता मानतत्पराः । KK04-03-020-019c
तेषां मां मानिनीं भार्यां सूतपुत्रः पदाऽवधीत् ॥ KK04-03-020-019e
सर्वलोकमिमं हन्युर्यदि क्रुद्धा महाबलाः । KK04-03-020-020a
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ KK04-03-020-020c
येषां नास्ति समः कश्चिद्वीर्ये सत्ये बले दमे । KK04-03-020-021a
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ KK04-03-020-021c
येषां न सदृशः कश्चिद्धनाद्यैर्भुवि मानवः । KK04-03-020-022a
तेषां मां दयितां भार्यां सूतपुत्रः पदाऽवधीत् ॥ KK04-03-020-022c
तवाग्रतो विशेषेण प्रजानां च हितैषिणः । KK04-03-020-023a
पश्यतो निहता राजंस्तेनेह जगतीपते ॥ KK04-03-020-023c
शरणं ये प्रपन्नानां भवन्ति शरणार्थिनाम् । KK04-03-020-024a
चरन्ति लोके प्रच्छन्नाः क्वनु तेऽद्य महाबलाः ॥ KK04-03-020-024c
कथं ते सूतपुत्रेण वध्यमानां प्रियां सतीम् । KK04-03-020-025a
मर्षयन्ति यथा क्लीबा बलवन्तोऽतितेजसः ॥ KK04-03-020-025c
क्वनु तेषाममर्षश्च वीर्यं तेषां च तद्बलम् । KK04-03-020-026a
न परीप्सन्ति ये भार्यां वध्यमानां दुरात्माना ॥ KK04-03-020-026c
मयाऽपि शक्यं किं कर्तुं विराटे धर्मदूषणे । KK04-03-020-027a
मां मर्षयति यः पश्यन्वध्यमानामनागसम् ॥ KK04-03-020-027c
धर्मो विद्धो ह्यधर्मेण सभां यत्रोपतिष्ठति । KK04-03-020-028a
न चेद्विशल्यः क्रियते सर्वे विद्धाः सभासदः ॥ KK04-03-020-028c
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । KK04-03-020-029a
हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ॥ KK04-03-020-029c
वैशम्पायन उवाच KK04-03-020-030
तस्यास्तत्कृपणं श्रुत्वा सैरन्ध्र्याः परिदेवितम् । KK04-03-020-030a
ततः सभ्यास्तु ते सर्वे भूयः कृष्णामपूजयन् । KK04-03-020-030c
साधुसाध्विति चाप्याहुः कीचकं चाप्यगर्हयन् ॥ KK04-03-020-030c
केचित्कृष्णां प्रशंसन्ति केचिन्निन्दन्ति कीचकम् । KK04-03-020-031a
केचिन्निन्दन्ति राजानं केचिद्देवीं च तां नराः ॥ KK04-03-020-031c
सभ्या ऊचुः KK04-03-020-032
यस्येयं चारुसर्वाङ्गी भार्या स्यादायतेक्षणा । KK04-03-020-032a
परो लाभश्च तस्य स्यान्न स शोचेत्कदाचन ॥ KK04-03-020-032c
यस्या गात्रं शुभं पीनं मुखं जयति पङ्कजम् । KK04-03-020-033a
गतिर्हंसं स्मितं कुन्दं सैषा नार्हति पद्वधम् ॥ KK04-03-020-033c
द्वात्रिंशद्दशना यस्याः श्वेता मांसनिबन्धनाः । KK04-03-020-034a
स्निग्धाश्च मृदवः केशाः सैषा नार्हति पद्वधम् ॥ KK04-03-020-034c
पद्मं चक्रं ध्वजं शङ्खं प्रासादो मकरस्तथा । KK04-03-020-035a
यस्याः पाणितले सन्ति सैषा नार्हति पद्वधम् ॥ KK04-03-020-035c
आवर्ताः खलु चत्वारः सर्वे चैव प्रदक्षिणाः । KK04-03-020-036a
समं गात्रं शुभं स्निग्धं यस्या नार्हति पद्वधम् ॥ KK04-03-020-036c
अच्छिद्रहस्तपादा च अच्छिद्रदशना च या । KK04-03-020-037a
कन्या कमलपत्राक्षी कथमर्हति पद्वधम् ॥ KK04-03-020-037c
सेयं लक्षणसम्पन्ना पूर्णचन्द्रनिभानना । KK04-03-020-038a
सुरूपिणी सुवदना नेयं योग्या पदा वधम् ॥ KK04-03-020-038c
देवदेवीव सुभगा शक्रदेवीव शोभना । KK04-03-020-039a
अप्सरा इव सारूप्यान्नेयं योग्या पदा वधम् ॥ KK04-03-020-039c
इति स्मापूजसंस्तत्र कृष्णां प्रेक्ष्य सभासदः ॥ KK04-03-020-039e
सा विनिःश्वस्य सुश्रोणी भूमावन्तर्मुखी स्थिता । KK04-03-020-040a
तूष्णीमासीत्तदा दृष्ट्वा विवक्षन्तं युधिष्ठिरम् ॥ KK04-03-020-040c
युधिष्ठिरस्य कोपात्तु ललाटे स्वेद आस्रवत् । KK04-03-020-041a
अब्रवीद्धर्मपुत्रोऽथ सैरन्ध्रीं महिषीं प्रियाम् । KK04-03-020-041c
कृष्णां तत्र नृपाभ्याशे परिव्राजकरूपधृत् ॥ KK04-03-020-041e
गच्छ सैरन्ध्रि मा भैस्त्वं सुदेष्णाया निवेशनम् । KK04-03-020-042a
राजा ह्ययं धर्मशीलो विराटः परलोकभीः । KK04-03-020-042c
यतस्त्वां न परित्राति सत्ये धर्मपथे स्थितः ॥ KK04-03-020-042e
भर्तारमनुरुन्धन्त्यः क्लिश्यन्ते वीरपत्नयः । KK04-03-020-043a
शुश्रूषया क्लिश्यमानाः पतिलोकं जयन्त्युत ॥ KK04-03-020-043c
मन्ये न कालः क्रोधस्य पश्यन्ति पतयस्तव । KK04-03-020-044a
तेन त्वां नाभिधावन्ति गन्धर्वाः सूर्यवर्चसः ॥ KK04-03-020-044c
श्रूयन्तां ते सुकेशान्ते मोक्षधर्माश्रयाः कथाः । KK04-03-020-045a
यथा धर्मः कुलस्त्रीणां दृष्टो धर्मानुरोधनात् ॥ KK04-03-020-045c
नास्ति यज्ञः स्त्रियाः कश्चिन्न श्राद्धं नाप्युपोषणम् । KK04-03-020-046a
या तु भर्तरि शुश्रूषा सा स्वर्गायाभिजायते ॥ KK04-03-020-046c
पिता रक्षति कौमारे भर्ता रक्षति यौवने । KK04-03-020-047a
पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्र्यमर्हति ॥ KK04-03-020-047c
भीरु भर्तृभयात्पत्न्यो न क्रुध्यन्ति कदाचन । KK04-03-020-048a
बहुभिश्च परिक्लेशैरवज्ञाताश्च शत्रुभिः । KK04-03-020-048c
अनन्यभावाः शुद्धाश्च पुण्यलोकं जयन्त्युत ॥ KK04-03-020-048e
न क्रोधकालं नियतं पश्यन्ति पतयस्तव । KK04-03-020-049a
न क्रुद्धान्प्रतियायाद्वै पतींस्ते वृत्रहा अपि । KK04-03-020-049c
तेन त्वां नाभिधावन्ति गन्धर्वाः कामरूपिणः ॥ KK04-03-020-049e
यदि ते समयः कश्चित्कृतो ह्यायतलोचने । KK04-03-020-050a
तं स्मरस्व क्षमाशीले क्षमा धर्मो ह्यनुत्तमः ॥ KK04-03-020-050c
क्षमा धर्मः क्षमा सत्यं क्षमा दानं क्षमा तपः । KK04-03-020-051a
क्षमावतामयं लोकः परलोकः क्षमावताम् ॥ KK04-03-020-051c
द्व्यंशिनो द्वादशाङ्गस्य चतुर्विंशतिपर्वणः । KK04-03-020-052a
कस्त्रिषष्ठिशतारस्य मासोनस्याक्षमी भवेत् ॥ KK04-03-020-052c
गच्छ सैरन्ध्रि गन्धर्वाः करिष्यन्ति तव प्रियम् । KK04-03-020-053a
व्यपनेष्यन्ति ते दुःखं येन ते विप्रियं कृतम् ॥ KK04-03-020-053c
इत्येवमुक्ते तिष्ठन्तीं पुनरेवाह धर्मराट् । KK04-03-020-054a
विघ्नं करोषि वै भद्रे दीव्यतां राजसंसदि ॥ KK04-03-020-054c
तस्मात्त्वमपि सुश्रोणि शैलूषीव विभासि नः । KK04-03-020-055a
एवमुक्ता तु सा भर्त्रा समुद्वीक्ष्याब्रवीदिदम् ॥ KK04-03-020-055c
सत्यमुक्तं त्वया विद्वञ्शैलूषीं विद्धि मां पुनः । KK04-03-020-056a
शैलूषकस्य तस्याहं येषां ज्येष्ठोऽक्षकोविदः ॥ KK04-03-020-056c
एवमुक्त्वा वरारोहा परिमृज्याननं शुभम् । KK04-03-020-057a
केशान्विमुक्तान्संयम्य रुधिरेण समुक्षितान् ॥ KK04-03-020-057c
पांसुकुण्ठितसर्वाङ्गी गजराजवधूरिव । KK04-03-020-058a
प्रतस्थे नागनासोरूर्भर्तुराज्ञाय शासनम् ॥ KK04-03-020-058c
विमुक्ता मृगशावाक्षी निरन्तरपयोधरा । KK04-03-020-059a
प्रभा नक्षत्रराजस्य कालमेघैरिवावृता ॥ KK04-03-020-059c
यस्यार्थे पाण्डवेयास्तु त्यजेयुरपि जीवितम् । KK04-03-020-060a
तां ते दृष्ट्वा तथा कृष्णां क्षमिणो धर्मचारिणः । KK04-03-020-060c
समयं नातिवर्तन्ते वेलामिव महोदधिः ॥ KK04-03-020-060e
सा प्रविश्य प्रवेपन्ती सुदेष्णाया निवेशनम् । KK04-03-020-061a
रुदन्ती चारुसर्वाङ्गी तस्यास्तस्थावथाग्रतः ॥ KK04-03-020-061c
तामुवाच विराटस्य महिषी शाठ्यमास्थिता । KK04-03-020-062a
किमिदं पद्मसङ्काशं सुदन्तोष्ठाक्षिनासिकम् ॥ KK04-03-020-062c
रुदन्त्या अवमृष्टास्रं पूर्णेन्दुसमवर्चसम् । KK04-03-020-063a
बिम्बोष्ठं कृष्णताराभ्यामत्यन्तरुचिरप्रभम् । KK04-03-020-063c
नयनाभ्यामजिह्माभ्यां मुखं ते मुञ्चते जलम् ॥ KK04-03-020-063e
कस्त्वाऽवधीद्वरारोहे कस्माद्रोदिषि शोभने । KK04-03-020-064a
को विप्रयुज्यते दारैः सपुत्रैः सहबान्धवैः ॥ KK04-03-020-064c
कस्याद्य राजा कुपितो वधमाज्ञापयिष्यति । KK04-03-020-065a
ब्रूहि किं ते प्रियं कर्म कं त्यजे घातयामि वा ॥ KK04-03-020-065c
वैशम्पायन उवाच KK04-03-020-066
तां निःश्वस्याब्रवीत्कृष्णा जानन्ती नाम पृच्छसि । KK04-03-020-066a
भ्रातुस्त्वं मामनुप्रेष्य किमेवं हि विकत्थसे ॥ KK04-03-020-066c
कीचको माऽवधीत्तत्र सुराहारीमितोगताम् । KK04-03-020-067a
सभायां पश्यतो राज्ञो यथा वै निर्जने वने ॥ KK04-03-020-067c
सुदेष्णोवाच KK04-03-020-068
घातयामि सुदन्तोष्ठि कीचकं यदि मन्यसे । KK04-03-020-068a
भ्राता यद्येष मे व्यक्तं योऽतीतो धर्मचारिणीम् । KK04-03-020-068c
यस्त्वां कामाभिभूतात्मा दुर्लभामवमन्यते ॥ KK04-03-020-068e
द्रौपद्युवाच KK04-03-020-069
अद्यैव तं हनिष्यन्ति येषामागस्करो हि सः । KK04-03-020-069a
मन्येऽहमद्य वा श्वो वा परलोकं गमिष्यति ॥ KK04-03-020-069c
भ्रातुः प्रयच्छ त्वरिता जीवच्छ्राद्धं त्वमद्य वै । KK04-03-020-070a
सुहृष्टं कुरु वै चैनं नासून्मन्ये धरिष्यति ॥ KK04-03-020-070c
तेषां हि मम भर्तॄणां पञ्चानां धर्मचारिणाम् । KK04-03-020-071a
एको दुर्धषणोऽत्यर्थं बले चाप्रतिमो भुवि ॥ KK04-03-020-071c
निर्मनुष्यमिमं लोकं कुर्यात्क्रुद्धो निशामिमाम् । KK04-03-020-072a
न स सङ्क्रुध्यते तावद्गन्धर्वः कामरूपधृत् ॥ KK04-03-020-072c
नूनं ज्ञास्यति यावद्वै ममैतत्पादघातनम् । KK04-03-020-073a
तत्क्षणात्कीचकः पापः सपुत्रभ्रातृबान्धवः । KK04-03-020-073c
विनशिष्यति दुष्टात्मा यथा दुष्कृतकर्मकृत् ॥ KK04-03-020-074a
अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः । KK04-03-020-074c
एकस्तु कुरुते पापं कालपाशवशं गतः । KK04-03-020-075a
नीचेनात्मापराधेन कुलं तेन विनश्यति ॥ KK04-03-020-075c
वैशम्पायन उवाच KK04-03-020-076
सुदेष्णामेवमुक्त्वा तु सैरन्ध्री दुःखमोहिता । KK04-03-020-076a
कीचकस्य वधार्थाय व्रतदीक्षामुपागमत् ॥ KK04-03-020-076c
अभ्यर्थिता च नारीभिर्मानिता च सुदेष्णया । KK04-03-020-077a
न च स्नाति न चाश्नाति न पांसून्परिमार्जति । KK04-03-020-077c
रुधिरक्लिन्नवदना बभूव मृदितेक्षणा ॥ KK04-03-020-077e
तां तथा शोकसन्तप्तां दृष्ट्वा प्ररुदितां स्त्रियः । KK04-03-020-078a
कीचकस्य वधं सर्वा मनोभिश्च शशंसिरे ॥ ॥ KK04-03-020-078c

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि विंशोऽध्यायः ॥ 20 ॥