अध्यायः 018 कीचकेन सुदेष्णाम् प्रति द्रौपद्याः स्ववशीकरणप्रार्थना ॥ 1 ॥ सुदेष्णया कीचके सुराहरणव्याजेन तद्गृहम् प्रति द्रौपदीप्रेषणप्रतिज्ञानम् ॥ 2 ॥ तथा बलात्कारेण द्रौपद्याः सुरानयनाय कीचकगृहम् प्रति गमनचोदना ॥ 3 ॥ वैशम्पायन उवाच KK04-03-018-001
प्रत्याख्यातश्च पाञ्चाल्या कीचकः काममोहितः । KK04-03-018-001a
प्रविश्य राजभवनं भगिन्या अग्रतः स्थितः ॥ KK04-03-018-001c
सोभिवीक्ष्य सुकेशान्तां सुदेष्णां भगिनीं प्रियाम् । KK04-03-018-002a
अमर्यादेन कामेन घोरेणाभिपरिप्लुतः ॥ KK04-03-018-002c
स तु मूर्ध्न्यञ्जलिं कृत्वा भगिन्याश्चरणावुभौ । KK04-03-018-003a
सम्मोहाभिहतस्तूर्णं वातोद्धूत इवार्णवः ॥ KK04-03-018-003c
स प्रोवाच सुदुःखार्तो भगिनीं निश्वसन्मुहुः । KK04-03-018-004a
अव्यक्तमृदुना साम्ना शुष्यता च पुनःपुनः ॥ KK04-03-018-004c
यथा सुदेष्णे सैरन्ध्र्या सङ्गच्छेयं सकामया । KK04-03-018-005a
तथा शीघ्रं कुरुष्वाद्य माऽहं प्राणान्प्रहासिषम् ॥ KK04-03-018-005c
यदीयमनवद्याङ्गी न मामद्यापि काङ्क्षते । KK04-03-018-006a
चेतसाऽभिप्रसन्नेन गतोस्मि यमसादनम् ॥ KK04-03-018-006c
वैशम्पायन उवाच KK04-03-018-007
तमुवाच परिष्वज्य सुदेष्णा भ्रातरं प्रियम् । KK04-03-018-007a
भ्रातुर्जीवितरक्षार्थं समाश्वास्यासितेक्षणा ॥ KK04-03-018-007c
शरणागतेयं सुश्रोणी मया दत्ताभया च सा । KK04-03-018-008a
शुभाचारा च भद्रं ते नैनां वक्तुमिहोत्सहे ॥ KK04-03-018-008c
एषा हि शक्या नान्येन स्प्रष्टुं पापेन चेतसा । KK04-03-018-009a
गन्धर्वाः किल पञ्चेमां रक्षन्ति रमयन्ति च ॥ KK04-03-018-009c
एवमेषा ममाचष्टे तथा प्रथमसङ्गमे । KK04-03-018-010a
तथैव गजनासोरूः सत्यमाह ममान्तिके । KK04-03-018-010c
ते हि क्रुद्धा महात्मानो नाशयेयुर्हि जीवितम् ॥ KK04-03-018-010e
राजा चैव समीक्ष्यैनां सम्मोहं गतवानिह । KK04-03-018-011a
मया च सत्यवचनैरनुनीतो महीपतिः ॥ KK04-03-018-011c
सोप्येनामनिशं दृष्ट्वा मनसैवाभ्यनन्दत । KK04-03-018-012a
भयाद्गन्धर्वमुख्यानां जीवितस्योपघातिनाम् । KK04-03-018-012c
मनसाऽपि ततस्त्वेनां न चिन्तयति पार्थिवः ॥ KK04-03-018-012e
ते हि क्रुद्धा महात्मानो गरुडानिलतेजसः । KK04-03-018-013a
दहेयुरपि लोकांस्त्रीन्युगान्तेष्विव भास्करः ॥ KK04-03-018-013c
सैरन्ध्र्या ह्येतदाख्यातं मम तेषां महद्बलम् । KK04-03-018-014a
तव चाहमिदं गुह्यं स्नेहाद्वक्ष्यामि बन्धुवत् ॥ KK04-03-018-014c
मा गमिष्यसि वै कृच्छ्रां गतिं परमदुर्गमाम् । KK04-03-018-015a
बलिनस्ते रुजं कुर्युः कुलस्य च धनस्य च ॥ KK04-03-018-015c
तस्मान्नास्यां मनः कर्तुं यदि प्राणा प्रियास्तव । KK04-03-018-016a
न चिन्तयेथा मागास्त्वं मत्प्रियं च यदीच्छसि ॥ KK04-03-018-016c
वैशम्पायन उवाच KK04-03-018-017
एवमुक्तस्तु दुष्टात्मा भगिनीं कीचकोऽब्रवीत् । KK04-03-018-017a
गन्धर्वाणां शतं वाऽपि सहस्रमयुतानि वा । KK04-03-018-017c
अहमेको वधिष्यामि गन्धर्वान्पञ्च किं पुनः ॥ KK04-03-018-017e
न च त्वमभिजानीषे स्त्रीणां गुह्यमनुत्तमम् । KK04-03-018-018a
पुत्रं वा किल पौत्रं वा भ्रातरं वा मनस्विनम् ॥ KK04-03-018-018c
रहसीह नरं दृष्ट्वा नानागन्धविभूषितम् । KK04-03-018-019a
योनिरुत्स्विद्यते स्त्रीणां सतीनामपि च श्रुतम् ॥ KK04-03-018-019c
मां निरीक्ष्यानुलिप्ताङ्गं सर्वाभरणभूषितम् । KK04-03-018-020a
वशमेष्यति सैरन्ध्री मन्मथेनाभिपीडिता । KK04-03-018-020c
सा त्वं दृष्ट्वा ब्रूहि चैनां मम चेज्जीवितं प्रियम् ॥ KK04-03-018-020e
वैशम्पायन उवाच KK04-03-018-021
एवमुक्ता सुदेष्णा तु शोकेनाभिप्रपीडिता । KK04-03-018-021a
अहो दुःखमहो कृच्छ्रमहो पापमिति स्म ह ॥ KK04-03-018-021c
प्रारुदद्भृशदुःखार्ता विपाकं तस्य वीक्ष्य सा । KK04-03-018-022a
पातालेषु पतत्येष विलपन्बडवामुखे ॥ KK04-03-018-022c
त्वत्कृते विनशिष्यन्ति भ्रातरः सुहृदश्च मे । KK04-03-018-023a
किन्नु शक्यं मया कर्तुं यत्त्वमेवमभिप्लुतः ॥ KK04-03-018-023c
न च श्रेयोऽभिजानीषे काममेवानुवर्तसे । KK04-03-018-024a
ध्रुवं गतायुस्त्वं पाप यदेवं काममोहितः । KK04-03-018-024c
अकर्तव्ये हि मां पापे नियुनङ्क्षि नराधम ॥ KK04-03-018-024e
अपि चैतत्पुरा प्रोक्तं निपुणैर्मनुजोत्तमैः । KK04-03-018-025a
एकस्तु कुरुते पापं स्वजातिस्तेन हन्यते ॥ KK04-03-018-025c
गतस्त्वं धर्मराजस्य विषयं नात्र संशयः । KK04-03-018-026a
अदूषितमिदं सर्वं स्वजनं घातयिष्यसि ॥ KK04-03-018-026c
एतत्तु मे दुःखतरं येनाहं भ्रातृसौहृदात् । KK04-03-018-027a
विदितार्था करिष्यामि तुष्टो भव कुलक्षये ॥ KK04-03-018-027c
गच्छ शीघ्रमितस्त्वं हि स्वमेव भवनं शुभम् । KK04-03-018-028a
किञ्चित्कार्यं समुद्दिश्य सुरामन्नं च कारय ॥ KK04-03-018-028c
कृते चान्ने सुरायां च प्रेषयिष्यसि मे पुनः । KK04-03-018-029a
तामहं प्रेषयिष्यामि मध्वन्नार्थं तवान्तिकम् ॥ KK04-03-018-029c
ततः सम्प्रेषितामेनां विजने निरवग्रहाम् । KK04-03-018-030a
सान्त्वयेथा यथान्यायं यदि साम सहिष्यति ॥ KK04-03-018-030c
सद्यः कृतमिदं सर्वं शेषमत्रानुचिन्तय ॥ KK04-03-018-030e
वैशम्पायन उवाच KK04-03-018-031
सुदेष्णयैवमुक्तस्तु कीचकः कालचोदितः । KK04-03-018-031a
त्वरमाणः प्रचक्राम स्वगृहं राजवेश्मनः ॥ KK04-03-018-031c
आगम्य च गृहं रम्यं सुरामन्नं चकार ह । KK04-03-018-032a
अजैडकं च सुकृतं बहु चोच्चावचान्मृगान् ॥ KK04-03-018-032c
भक्षांश्च विविधाकारान्बहूंश्चोच्चावचांस्तदा । KK04-03-018-033a
कारयामास कुशलैरन्नपानैः सुसंस्कृतम् ॥ KK04-03-018-033c
त्वरावान्कालपाशेन कण्ठे बद्धः पशुर्यथा । KK04-03-018-034a
नावबुध्यत मूढात्मा मरणं समुपस्थितम् ॥ KK04-03-018-034c
आनीतायां सुरायां तु कृते चान्ने सुसंस्कृते । KK04-03-018-035a
कीचकः पुनरागम्य सुदेष्णां वाक्यमब्रवीत् ॥ KK04-03-018-035c
मधु मांसं च बहुधा भक्ष्याश्च बहुधा कृताः । KK04-03-018-036a
सुदेष्णे ब्रूहि सैरन्ध्रीं यथा सा मे गृहं व्रजेत् ॥ KK04-03-018-036c
केनचित्त्वद्य कार्येण त्वर शीघ्रं मम प्रियम् । KK04-03-018-037a
अहं हि शरणं देवं प्रतिपद्ये वृषध्वजम् । KK04-03-018-037c
समागमं मे सैरन्ध्र्या मरणं वा दिशेति वै ॥ KK04-03-018-037e
वैशम्पायन उवाच KK04-03-018-038
सा तमाह विनिःश्वस्य प्रतिगच्छ स्वकं गृहम् । KK04-03-018-038a
एषाऽहमपि सैरन्ध्रीं सुरार्थे तूर्णमादिशे ॥ KK04-03-018-038c
एवमुक्तस्तु पापात्मा कीचकस्त्वरितः पुनः । KK04-03-018-039a
स्वगृहं प्राविशत्तूर्णं सैरन्ध्रीगतमानसः ॥ KK04-03-018-039c
कीचकं तु गतं ज्ञात्वा त्वरमाणं स्वकं गृहम् । KK04-03-018-040a
सैरन्ध्रीं तत आहूय सुदेष्णा वाक्यमब्रवीत् ॥ KK04-03-018-040c
गच्छ सैरन्ध्रि मत्प्रीत्यै कीचकस्य निवेशनम् । KK04-03-018-041a
सुरामानय सुश्रोणि तृषिताऽहं विलासिनि ॥ KK04-03-018-041c
वैशम्पायन उवाच KK04-03-018-042
सुदेष्णयैवमुक्ता सा निःश्वसन्ती नृपात्मजा । KK04-03-018-042a
अब्रवीच्छोकसन्तप्ता नाहं तत्र व्रजामि वै ॥ KK04-03-018-042c
सूतपुत्रो हि मां भद्रे कामात्मा चाभिमन्यते । KK04-03-018-043a
न गच्छेयमहं तस्य राजपुत्रि निवेशनम् । KK04-03-018-043c
त्वमेव भद्रे जानासि यथा स निरपत्रपः ॥ KK04-03-018-043e
समयश्च कृतो भद्रे यथा प्रथमसङ्गमे । KK04-03-018-044a
तथा निवसमानायां यथाऽहं नान्यचारिणी ॥ KK04-03-018-044c
कीचकश्च सुकेशान्ते मूढो मदनगर्वितः । KK04-03-018-045a
स मामिह गतां दृष्ट्वा व्यवस्यति निराकृतिम् । KK04-03-018-045c
कथं नु वै तत्र गतां मर्षयेन्मामबान्धवाम् ॥ KK04-03-018-045e
बह्व्यः सन्ति तव प्रेष्या राजपुत्रि वशानुगाः । KK04-03-018-046a
अन्यां प्रेषय कैकेयि संरक्ष्याऽहमिह त्वया ॥ KK04-03-018-046c
कीचकस्यालयं देवि न यामि भयकम्पिता । KK04-03-018-047a
यद्यदन्यच्च मे कर्म करोमि च सुदुष्करम् ॥ KK04-03-018-047c
एवमुक्ता तु पाञ्चाल्या दैवयोगेन कैकयी । KK04-03-018-048a
तां विराटस्य महिषी क्रुद्धा भूयोऽन्वशासत ॥ KK04-03-018-048c
कीचकं चैव गच्छ त्वं बलात्कारेण चोदिता । KK04-03-018-049a
नास्ति मेऽन्या त्वया तुल्या सा त्वं शीघ्रतरं व्रज ॥ KK04-03-018-049c
अवश्यं त्वेव गन्तव्यं किमर्थं मां विवक्षसि । KK04-03-018-050a
शीघ्रं गच्छ त्वरस्वेति मत्प्रीतिवशमाचर ॥ KK04-03-018-050c
न हीदृशो मम भ्राता किं त्वं समभिशङ्कसे । KK04-03-018-051a
उक्त्वा चैनां बलाच्चैव विनियुज्य प्रभुत्वतः ॥ KK04-03-018-051c
भाजनं प्रददौ चास्यै सपिधानं हिरण्मयम् । KK04-03-018-052a
या सुजाता सुगन्धा च तामानय सुरामिति ॥ KK04-03-018-052c
सा शङ्कमाना रुदती वेपन्ती द्रुपदात्मजा । KK04-03-018-053a
दैवतेभ्यो नमस्कृत्वा श्वशुरेभ्यस्तथाऽब्रवीत् ॥ KK04-03-018-053c
यथाऽहमन्यं पार्थेभ्यो नाभिजानामि मानवम् । KK04-03-018-054a
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ॥ KK04-03-018-054c
यथाऽहं पाण्डुपुत्रेभ्यः पञ्चभ्यो नान्यगामिनी । KK04-03-018-055a
तेन सत्येन मां दृष्ट्वा कीचको मा वशं नयेत् ॥ ॥ KK04-03-018-055c

इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥