अध्यायः 013

सहदेवेन गोपालवेषधारणेन विराटम् प्रति गमनम् ॥ 1 ॥ विराटेन सहदेवस्य गोपालने नियोजनम् ॥ 2 ॥ वैशम्पायन उवाच KK04-01-013-001
अथापरोऽदृश्यत वै शशी यथा हुतो हविर्भिर्हि यथाऽध्वरे शिखी । KK04-01-013-001a
तथा समालक्ष्यत चारुदर्शनः प्रकाशयन्सूर्य इवाचिरोदितः ॥ KK04-01-013-001c
तमाव्रजन्तं सहदेवमग्रणीर्नृपो विराटो नचिरात्समैक्षत । KK04-01-013-002a
प्रैक्षन्त तं तत्र पृथक्समागताः सभागताः सर्वमनोहरप्रभम् । KK04-01-013-002c
युवानमायान्तममित्रकर्शनं प्रमुक्तमभ्रादिव चन्द्रमण्डलम् ॥ KK04-01-013-002e
यष्ट्या प्रमाणान्वितया सुदर्शनं दामानि पाशं च निबद्ध्य पृष्ठतः । KK04-01-013-003a
मौर्वी च तन्त्रीं महतीं सुसंहितां बालैश्च तारैर्बहुभिः समावृताम् ॥ KK04-01-013-003c
स चापि राजानमुवाच वीर्यवान्कुरुष्व मां पार्थिव गोष्ववस्थितम् । KK04-01-013-004a
मया हि गुप्ताः पशवो भवन्तु ते प्रसन्ननिद्राः प्रभवोस्मि वल्लवः ॥ KK04-01-013-004c
न श्वापदेभ्यो न च रोगतो भयं न चापि दावान्न च तस्कराद्भयम् । KK04-01-013-005a
पयःप्रभूता बहुला निरामया भवन्ति गावः सुभृता नराधिप ॥ KK04-01-013-005c
निशम्य राजा सहदेवभाषितं निरीक्ष्य माद्रीसुतमभ्यनन्दत् । KK04-01-013-006a
उवाच हृष्टो मुदितेन चेतसा न बल्लवत्वं त्वयि वीर लक्षये ॥ KK04-01-013-006c
धैर्याद्वपुः क्षात्रमिवेह ते दृढं प्रकाशते कौरववंशजस्य वा । KK04-01-013-007a
नापण्डितेयं तव दृश्यते तनुर्भवेह राज्ये मम मन्त्रधर्मभृत् ॥ KK04-01-013-007c
प्रशाधि मत्स्यान्सहराजकानिमान्बृहस्पतिः शत्रुयुतानिवामरान् । KK04-01-013-008a
बलं च मे रक्ष सुवेष सर्वशो गृहाण खड्गं प्रतिरूपमात्मः ॥ KK04-01-013-008c
अनीककर्णाग्रधरो बलस्य मे प्रभुर्भवानस्तु गृहाण कार्मुकम् ॥ KK04-01-013-009ac
वैशम्पायन उवाच KK04-01-013-010
विराटराज्ञाऽभिहितः कुरूत्तमः प्रशस्य राजानमभिप्रणम्य च । KK04-01-013-010a
उवाच मत्स्यप्रवरं महामतिः शृणुष्व राजन्मम वाक्यमुत्तमम् ॥ KK04-01-013-010c
बालो ह्यहं जातिविशेषदूषितः कुतोऽद्य मे नीतिषु युक्तमन्त्रता । KK04-01-013-011a
स्वकर्मतुष्टाश्च वयं नराधिप प्रशाधि मां गोपरिरक्षणेऽनघ ॥ KK04-01-013-011c
वैश्योस्मि नाम्नाऽहमरिष्टनेमिर्गोसङ्ख्य आसं कुरुपुङ्गवानाम् । KK04-01-013-012a
वस्तुं त्वयीच्छामि विशांवरिष्ठ तान्राजसिंहान्न हि वेद्मि पार्थान् ॥ KK04-01-013-012c
न जीवितुं शक्यमतोऽन्यकर्मणा न च त्वदन्यो मम रोचते विभो ॥ KK04-01-013-013ac
विराट उवाच KK04-01-013-014
त्वं ब्राह्मणो वा यदि वाऽपि भूमिपः समुद्रनेमीश्वररूपवानसि । KK04-01-013-014a
आचक्ष्व तत्वं त्वममित्रकर्शन न बल्लवत्वं त्वयि विद्यते समम् ॥ KK04-01-013-014c
कस्यासि राज्ञो विषयादिहागतः किं चापि शिल्पं तव विद्यते कृतम् । KK04-01-013-015a
कथं त्वमस्मासु निवत्स्यसे सदा वदस्व किं चापि तवेह वेतनम् ॥ KK04-01-013-015c
सहदेव उवाच KK04-01-013-016
पञ्चानां पाण्डुपुत्राणां ज्येष्ठो राजा युधिष्ठिरः । KK04-01-013-016a
तस्याष्टौ शतसाहस्रं गवां वर्गाः शतंशतम् ॥ KK04-01-013-016c
अपरे दशसाहस्रा द्विस्तावन्तस्तथा परे । KK04-01-013-017a
तेषां गोसङ्ख्य आसं वै तन्त्रीपालेति मां विदुः ॥ KK04-01-013-017c
भूतं भव्यं भविष्यच्च यच्चान्यद्गोगतं क्वचित् । KK04-01-013-018a
न मेऽस्त्यविदितं किञ्चित्समन्ताद्दशयोजनम् ॥ KK04-01-013-018c
गुणाः सुविदिता ह्यासन्मया तस्य महात्मनः । KK04-01-013-019a
आसीच्च स मया तुष्टः कुरुराजो युधिष्ठिरः ॥ KK04-01-013-019c
अनेन गणिता गावो दुर्विज्ञेया महत्तराः । KK04-01-013-020a
बहुक्षीरतरास्ता वै बह्व्यः सत्यः सपुत्रिकाः ॥ KK04-01-013-020c
क्षिप्रं च गावो बहुला भवन्ति न तासु रोगो भवतीह कश्चित् । KK04-01-013-021a
तैस्तैरुपायैर्विदितं मयैतदेतानि शिल्पानि मयि स्थितानि ॥ KK04-01-013-021c
ऋषभानपि जानामि राजन्पूजितलक्षणान् । KK04-01-013-022a
येषां मूत्रमुपाघ्राय वन्ध्या अपि प्रसूयते ॥ KK04-01-013-022c
वैशम्पायन उवाच KK04-01-013-023
मत्स्याधिपो हर्षकलेन चेतसा माद्रीसुतं पाण्डवमभ्यभाषत । KK04-01-013-023a
नैवानुमन्ये तव कर्म कुत्सितं महीं समग्रामभिपातुमर्हसि ॥ KK04-01-013-023c
अथ त्विदानीं तव रोचते विभो यथेष्टतो गव्यमवेक्ष मामकम् । KK04-01-013-024a
त्वदर्पणा मे पशवो भवन्तु वै पशून्सपालान्भवते ददाम्यहम् ॥ KK04-01-013-024c
शतं सहस्राणि गवां हि सन्ति वर्णस्यवर्णस्य पृथग्गणानाम् । KK04-01-013-025a
ददामि तेऽहं वरमीप्सितं च यत्त्वदर्पणा मे पशवो भवन्त्विति ॥ KK04-01-013-025c
वैशम्पायन उवाच KK04-01-013-026
एवं विराटेन समेत्य पाण्डवो लब्ध्वा च गोबल्लवतां यथेष्टतः । KK04-01-013-026a
अज्ञातचर्यामवसन्महात्मा यथा रविश्चास्तगिरिं प्रविष्टः ॥ KK04-01-013-026c
एवं विराटे न्यवसंश्च पाण्डवा यथा प्रतिज्ञाभिरमोघविक्रमाः । KK04-01-013-027a
अबुद्धचर्यां चरितुं यथातथं समुद्रनेमीमभिशास्तुमुद्यताः ॥ ॥ KK04-01-013-027c

इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥