अध्यायः 002 युधिष्ठिरेण भ्रातृभिः सह मन्त्रणेन विराटनगरे निवासनिर्धारणम् ॥ 1 ॥ तथा स्वस्य यतिवेषपरिग्रहेण विराटसभास्तारीभवनकथनम् ॥ 2 ॥

001 वैशम्पायन उवाच । 001a निवृत्तवनवासास्ते सत्यसन्धा मनस्विनः । 001c अकुर्वत पुनर्मन्त्रं सह धौम्येन पाण्डवाः ॥ 002a अथाब्रवीद्धर्मराजः कुन्तीपुत्रो युधिष्ठिरः । 002c भ्रातॄन्कृष्णां च सम्प्रेक्ष्य धौम्यं च कुरुनन्दनः ॥ 003a द्वादशेमानि वर्षाणि राज्याद्विप्रोषिता वयम् । 003c त्रयोदशोऽयं सम्प्राप्तः कृच्छ्रात्परमदुर्वसः । 003e स साधु कौन्तेय इतो वासमर्जुन रोचय ॥ 004a त्रयोदशमिदं प्राप्तं क्वनु वत्स्यामहेऽर्जुन । 004c अबुद्धा धार्तराष्ट्रैश्च समग्राः सह कृष्णया ॥ 005 अर्जुन उवाच । 005a तस्यैव वरदानेन धर्मस्य मनुजाधिप । 005c अज्ञाता विचरिष्यामो नराणां भरतर्षभ ॥ 006a यानि राष्ट्राणि वासाय कीर्तयिष्यामि कानिचित् । 006c रमणीयानि गुप्तानि तेषां किञ्चित्तु रोचय ॥ 007a रम्या जनपदाः सन्ति बहवस्त्वभितः कुरून् । 007c पाञ्चालाश्चैव मत्स्याश्च साल्ववैदेहबाह्लिकाः । 007e दशार्णाः शूरसेनाश्च कलिङ्गा मागधा अपि ॥ 008a विराटनगरं चापि श्रूयते शत्रुसूदन । 008c रमणीयं जनाकीर्णं सुभिक्षं स्फीतमेव च ॥ 009a नानाराष्ट्राणि चान्यानि श्रूयन्ते सुबहूनि च । 009c यत्र ते रोचते राजंस्तत्र गच्छामहे वयम् ॥ 010a कतमस्मिञ्जनपदे महाराज निवत्स्यसि । 010c मा विषादे मनः कार्यं राज्यभ्रंश इति क्वचित् ॥ 011 युधिष्ठिर उवाच । 011a एवमेतन्महाबाहो यथा स भगवान्प्रभुः । 011c अब्रवीत्सर्वभूतेशस्तथैतन्न तदन्यथा ॥ 012a अवश्यं त्वेव वासार्थं रमणीयं शिवं सुखम् । 012c सम्मन्त्र्य सहितैः सर्वैर्द्रव्यमकुतोऽभयम् ॥ 013a मात्स्यो विराटो बलवानभिरक्तोथ पाण्डवान् । 013c धर्मशीलो वदान्यश्च वृद्धः सत्स्वपि सम्मतः ॥ 014a गुणवाँल्लोकविख्यातो दृढभक्तिर्जितेन्द्रियः । 014c तत्र मे रोचते पार्थ मत्स्यराजान्तिकेऽनघ ॥ 015a विराटनगरे तात मासान्द्वादशसम्मितान् । 015c कुर्वन्तस्तस्य कर्माणि वसामो यदि रोचते ॥ 016a यानि यानि च कर्माणि तस्य शक्ष्यामहे वयम् । 016c कर्तुं यो यत्स तत्कर्म ब्रवीतु कुरुनन्दन ॥ 017 अर्जुन उवाच ॥ 017a नरदेव कथं कर्म तस्य राष्ट्रे करिष्यसि । 017c मनुजेन्द्र विराटस्य रंस्यसे केन कर्मणा ॥ 018a अक्लिष्टवेषधारी च धार्मिको ह्यनसूयकः । 018c न तवाभ्युचितं कर्म नृशंसं नापि कैतवम् ॥ 019a सत्यवागसि याज्ञीको लोभक्रोधविवर्जितः । 019c मृदुर्वदान्यो ह्रीमांश्च धार्मिकः सत्यविक्रमः ॥ 020a स राजंस्तपसा क्लिष्टः कथं तस्य करिष्यसि । 020c न दुःखमुचितं किञ्चिद्राजन्पापमतेर्यथा । 020e स इमामापदं प्राप्य कथं घोरां तरिष्यसि ॥ 021 वैशम्पायन उवाच । 021a अर्जुनेनैवमुक्तस्तु प्रत्युवाच युधिष्ठिरः । 021c शृणु त्वं यत्करिष्यामि कर्म वै कुरुनन्दन ॥ 022a विराटं समनुप्राप्य राजानं मात्स्यनन्दनम् । 022c सभास्तारो भविष्यामि विराटस्येति मे मतिः ॥ 023a कङ्को नाम ब्रुवाणोऽहं मताक्षः साधुदेविता । 023c वैडूर्यान्काञ्चनान्दान्तान्स्फाटिकान्राजतानपि ॥ 024a कृष्णाक्षाँल्लोहिताक्षांश्च निवप्स्यामि मनोरमान् । 024c अरिष्टान्राजगोलिङ्गान्दर्शनीयान्सुवर्चसः ॥ 025a लोहिताश्चाश्मगर्भाश्च सन्ति तात धनानि मे । 025c दर्शनीयाः सभानन्दाः कुशलैः साधुनिष्ठिताः ॥ 026a अप्येतान्पाणिना स्पृष्ट्वा सम्प्रहृष्यन्ति मानवाः ॥ 027a तान्विकीर्य समे देशे रमणीये विपांसुले । 027c देविष्यामि यथाकामं स विहारो भविष्यति ॥ 028a कङ्को नाम्ना परिव्राट् च विराटस्य सभासदः । 028c ज्योतिषे शकुनज्ञाने निमित्ते चाक्षकौशले । 028e ब्राह्मे वेदे मयाऽधीते वेदाङ्गेषु च सर्वशः ॥ 029a धर्मकामार्थमोक्षेषु नीतिशास्त्रेषु पारगः । 029c पृष्टोऽहं कथयिष्यामि राज्ञः प्रियतमं वचः ॥ 030a आसं युधिष्ठिरस्याहं पुरा प्राणसमः सखा । 030c इति वक्ष्यामि राजानं यदि मामनुयोक्ष्यते ॥ 031a विराटनगरे छन्न एवं युक्तः सदा वसे । 031c इत्येवं मे प्रतिज्ञातं विचरिष्याम्यहं यथा ॥ इति श्रीमन्महाभारते विराटपर्वणि पाण्डवप्रवेशपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥