अध्यायः 178

अर्जुनसमागमानन्तरं युधिष्ठिरेण गन्धमादनादवतरणाध्यवसायः ॥ 1 ॥ लोमशेन पाण्डवान्प्रति जयाशीर्वचनपूर्वकं स्वर्गम्प्रति गमनम् ॥ 2 ॥

जनमेजय उवाच KK03-10-178-001
तस्मिन्कृतास्त्रे रथिनां प्रवीरे प्रत्यागते भवनाद्वृत्रहन्तुः । KK03-10-178-001a
अतः परं किमकुर्वन्त पार्थाः समेत्य शूरेण धनञ्जयेन ॥ KK03-10-178-001c
वैशम्पायन उवाच KK03-10-178-002
वनेषु तेष्वेव तु ते नरेन्द्राः सहार्जुनेनेन्द्रसमेन वीराः । KK03-10-178-002a
तस्मिंश्च शैलप्रवरे सुरम्ये धनेश्वराक्रीडगता विजह्रुः ॥ KK03-10-178-002c
वेश्मानि तान्यप्रतिमानि पश्यन्क्रीडाश्च नानाद्रुमसन्निबद्धाः । KK03-10-178-003a
चचार धन्वी बहुधा नरेन्द्रः सोऽस्त्रेषु यत्तः सततं किरीटी ॥ KK03-10-178-003c
अवाप्य वासं नरदेवपुत्राः प्रसादजं वैश्रवणस्य राज्ञः । KK03-10-178-004a
न प्राणिनां ते स्पृहयन्ति राजञ्शिवश्च कालः स बभूव तेषाम् ॥ KK03-10-178-004c
समेत्य पार्थेन यथैकरात्रमूषुः समास्तत्र तथा चतस्रः । KK03-10-178-005a
पूर्वाश्च षट् ता दश पाण्डवानां शिवा बभूवुर्वसतां वनेषु ॥ KK03-10-178-005c
ततोऽब्रवीद्वायुसुतस्तरस्वी जिष्णुश्च राजानमुपोपविश्य । KK03-10-178-006a
यमौ च वीरौ सुरराजकल्पावेकान्तमास्थाय हितं प्रियं च ॥ KK03-10-178-006c
तव प्रतिज्ञां कुरुराज सत्यां चिकीर्षमाणास्त्वदनुप्रियं च । KK03-10-178-007a
ततो न गच्छाम वनान्यपास्य सुयोधनं सानुचरं निहन्तुम् ॥ KK03-10-178-007c
एकादशं वर्षमिदं वसामः सुयोधनेनात्तसुखाः सुखार्हाः । KK03-10-178-008a
तं वञ्चयित्वाऽधमबुद्धिशीलमज्ञातवासं सुखमाप्नुयाम ॥ KK03-10-178-008c
तवाज्ञया पार्थिव निर्विशङ्का विहाय मानं विचरामो वनानि । KK03-10-178-009a
समीपवासेन विलोभितास्ते ज्ञास्यन्ति नास्मानपकृष्टदेशान् ॥ KK03-10-178-009c
संवत्सरं तत्र विहृत्य गूढं नराधमं तं सुखमुद्धरेम । KK03-10-178-010a
निर्यात्य वैरं सफलं सपुष्पं तस्मै नरेन्द्राधमपूरुषाय ॥ KK03-10-178-010c
सुयोधनायानुचरैर्वृताय ततो महीं प्राप्नुहि धर्मराज । KK03-10-178-011a
स्वर्गोपमं देशमिमं चरद्भिः शक्यो विहन्तुं नरदेव शोकः ॥ KK03-10-178-011c
कीर्तिस्तु ते भारत पुण्यगन्धा नश्येद्धि लोकेषु चराचरेषु । KK03-10-178-012a
तत्प्राप्य राज्यं कुरुपुङ्गवानां शक्यं महत्प्राप्तुमथ क्रियाश्च ॥ KK03-10-178-012c
इदं तु शक्यं सततं नरेन्द्र प्राप्तुं त्वया यल्लभसे कुबेरात् । KK03-10-178-013a
कुरुष्व बुद्धिं द्विषतां वधाय कृतागसां भारत निग्रहे च ॥ KK03-10-178-013c
तेजस्तवोग्रं न सहेत राजन् समेत्य साक्षादपि वज्रपाणिः । KK03-10-178-014a
न हि व्यथां जातु करिष्यतस्तौ समेत्य देवैरपि धर्मराज ॥ KK03-10-178-014c
तवार्थसिद्ध्यर्थमपि प्रवृत्तौ सुपर्णकेतुश्च शिनेश्च नप्ता । KK03-10-178-015a
यथैव कृष्णोऽप्रतिमो बलेन तथैव राजन्स शिनिप्रवीरः ॥ KK03-10-178-015c
तवार्थसिद्ध्यर्थमभिप्रपन्नो यथैव कृष्णः सह यादवैस्तैः । KK03-10-178-016a
तथैव चेमौ नरदेववर्य यमौ च वीरौ कृतिनौ प्रयोगे ॥ KK03-10-178-016c
त्वदर्थयोगप्रभवप्रधानाः शमं करिष्याम परान्समेत्य ॥ KK03-10-178-017ac
वैशम्पायन उवाच KK03-10-178-018
ततस्तदाज्ञाय मतं महात्मा तेषां च धर्मस्य सुतो वरिष्ठः । KK03-10-178-018a
प्रदक्षिणं स्थानमुपेत्य राजा पर्याक्रमद्वैश्रवणस्य राज्ञः ॥ KK03-10-178-018c
आमन्त्र्य वेश्मानि नदीः सरांसि सर्वाणि रक्षांसि च धर्मराजः । KK03-10-178-019a
यथागतं मार्गमवेक्षमाणः पुनर्गिरिं चैव निरीक्षमाणः । KK03-10-178-019c
[ततो महात्मा स विशुद्धबुद्धिः सम्प्रार्थयामास नगेन्द्रवर्यम् ॥] KK03-10-178-019e
समाप्तकर्मा सहितः सुहृद्भिर्जित्वा सपत्नान्प्रतिलभ्य राज्यम् । KK03-10-178-020a
शैलेन्द्र भूयस्तपसे जितात्मा द्रष्टा तवास्मीति मतिं चकार ॥ KK03-10-178-020c
वृतश्च सर्वैरनुजैर्द्विजैश्च तेनैव मार्गेण पुनर्निवृत्तः । KK03-10-178-021a
उवाह चैनान्गणशस्तथैव घटोत्कचः पर्वतनिर्झरेषु ॥ KK03-10-178-021c
तान्प्रस्थितान्प्रीतमना महर्षिः पितेव पुत्राननुशिष्य सर्वान् । KK03-10-178-022a
स लोमशो दिवमेवोर्जितश्रीर्जगाम तेषां विजयं तदोक्त्वा ॥ KK03-10-178-022c
तेनार्ष्टिषेणेन तथानुशिष्टास्तीर्थानि रम्याणि तपोवनानि । KK03-10-178-023a
महान्ति चान्यानि सरांसि पार्थाः सम्पश्यमानाः प्रययुर्नराग्र्याः ॥ KK03-10-178-023c

इति श्रीमन्महाभारते अरण्यपर्वणि आजगरपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः ॥ 178 ॥

3-178-1 वृत्रहन्तुरिन्द्रस्य ॥ 3-178-2 आक्रीडम् उद्यानम् ॥ 3-178-4 वासं स्थानम् । प्राणिनां भूमिस्थानामैश्वर्यमिति शेषः ॥ 3-178-5 पूर्वाश्च षट् समाः ॥ 3-178-9 अपकृष्टदेशान् दूरस्थान् न ज्ञास्यन्ति अपितु समीपस्थानेव ॥ 3-178-10 निर्यात्य प्रत्यर्प्य । अपकारिणेऽपकारं कृत्वेत्यर्थः । फलं राज्यप्राप्तिः । पुष्पं शत्रुवधः ॥ 3-178-13 निग्रहे च बन्धने वा । भ्रातृत्वाद्वधेऽप्रवृत्तिश्चेदिति भावः ॥ 3-178-14 समेत्य युद्धं प्राप्य ॥ 3-178-15 सुपर्णकेतुः कृष्णः । शिनेर्नप्ता सात्यकिः । एतयोर्वीर्यं हितकारित्वं चाह । तथैवेति । तथैव कृष्णोऽप्रतिमो बलेन तथैव चाहं नरदेववर्य । इति झ. पाठः । तत्र कृष्णोऽर्जुनः । अहं भीमसेन इत्यर्थः ॥ 3-178-16 प्रयोगेऽस्त्रप्रयोगे कृतिनौ कुशलौ ॥ 3-178-17 त्वदर्थयोगप्रभवप्रधानाः तव अर्थयोगो धनलाभः प्रभव ऐश्वर्योत्कर्षस्तद्द्वयं प्रधानं तेषां ते तथा ॥ 3-178-20 इति प्रार्थयामासेति पूर्वेण सम्बन्धः । मतिं चकार । गमने इति शेषः ॥