अध्यायः 162

भीमादर्शनेन दुर्मनायमानैर्युधिष्ठिरादिभिः पर्वताग्रारोहणेन भीमसमीपगमनम् ॥ 1 ॥ भीमहतावशिष्टैर्निवेदितमणिमदादिवधेन कुबेरेण युयुत्सया भीमं प्रत्यागमनम् ॥ 2 ॥ तत्र युधिष्ठिरादिदर्शनेन शान्तमन्युना तेन तान्प्रति स्वस्यागस्त्यशापावाप्तिकथनपूर्वकं भीमसेनकार्यानुमोदनम् ॥ 3 ॥ 001 वैशम्पायन उवाच । 001a श्रुत्वा बहुविधैः शब्दैर्नाद्यमानां गिरेर्गुहाम् । 001c अजातशत्रुः कौन्तेयो माद्रीपुत्रावुभावपि ॥ 002a धौम्यः कृष्णा च विप्राश्च सर्वे च सुहृदस्तथा । 002c भीमसेनमपश्यन्तः सर्वे विमनसोऽभवन् ॥ 003a द्रौपदीमार्ष्टिषेणाय सम्प्रधार्य महारथाः । 003c सहिताः सायुधाः शूराः शैलमारुरुहुस्तदा ॥ 004a ततः सम्प्राप्य शैलाग्रं वीक्षमाणा महारथाः । 004c ददृशुस्ते महेष्वासा भीमसेनमरिन्दमम् ॥ 005a स्फुरतश्च महाकायान्गतसत्वांश्च राक्षसान् । 005c महाबलान्महासत्वान्भीमसेनेव पातितान् ॥ 006a शुशुभे स महाबाहुर्गदाखाड्गधनुर्धरः| 006c निहत्य समरे सर्वान्दानवान्मघवानिव || 007a ततस्ते समतिक्रम्य परिष्वज्य वृकोदरम् । 007c तत्रोपविविशुः पार्थाः प्राप्ता गतिमनुत्तमाम् ॥ 008a तैश्चतुर्भिर्महेष्वासैर्गिरिशृङ्गमशोभत । 008c लोकपालैर्महाभागैर्दिवं देववरैरिव ॥ 009a कुबेरसदनं दृष्ट्वा राक्षसांश्च निपातितान् । 009c भ्राता भ्रातरमासीनमथोवाच युधिष्ठिरः ॥ 010a साहसाद्यदि वा मोहाद्बीम पापमिदं कृतम् । 010c नैतत्ते सदृशं वीर मुनेरिव मृषा वधः ॥ 011a राजद्विष्टं न कर्तव्यमिति धर्मविदो विदुः । 011c त्रिदशानामिदं द्विष्टं भीमसेन त्वया कृतम् ॥ 012a अर्थधर्मावनादृत्य यः पापे कुरुते मनः । 012c कर्मणां पार्थ पापानां स फलं विन्दते ध्रुवम् ॥ 013a 'साहसं बत भद्रं ते देवानामपि चाप्रियम्' । 013c पुनरेवं न कर्तव्यं मम चेदिच्छसि प्रियम् ॥ 014 वैशम्पायन उवाच । 014a एवमुक्त्वा स धर्मात्मा भ्राता भ्रातरमच्युतम् । 014c 'भीमसेनं महाबाहुमप्रधृष्यपराक्रमम्' ॥ 015a अर्थतत्त्वविभागज्ञः कुन्तीपुत्रो युधिष्ठिरः । 015c विरराम महातेजास्तमेवार्थं विचिन्तयन् ॥ 016a ततस्ते हतशिष्टा ये भीमसेनेन राक्षसाः । 016c सहिताः प्रत्यपद्यन्त कुबेरसदनं प्रति ॥ 017a ते जवेन महावेगाः प्राप्य वैश्रवणालयम् । 017c भीममार्तस्वरं चक्रुर्भीमसेनभयार्दिताः ॥ 018a न्यस्तशस्त्रायुधाः क्लान्ताः शोणिताक्तपरिच्छदाः । 018c प्रकीर्णमूर्धजा राजन्यक्षाधिपतिमब्रुवन् ॥ 019a गदापरिघनिस्त्रिंशतोमरप्रासयोधिनः । 019c राक्षसा निहताः सर्वे तव देवपुरःसराः ॥ 020a प्रमृद्य तरसा शैलं मानुषेण धनेश्वर । 020c एकेन निहताः सङ्ख्ये गताः क्रोधवशा गणाः ॥ 021a प्रवरा राक्षसेन्द्राणां यक्षाणां च नराधिप । 021c शेरते निहता देव गतसत्वाः परासवः ॥ 022a भग्नः शैलो वयं भग्ना मणिमांस्ते सखा हतः । 022c मानुषेणं कृतं कर्म विधत्स्व यदनन्तरम् ॥ 023a स तच्छ्रुत्वा तु सङ्क्रुद्धः सर्वयक्षगणाधिपः । 023c कोपसंरक्तनयनः कथमित्यब्रवीद्वचः ॥ 024a द्वितीयमपराध्यन्तं भीमं श्रुत्वा धनेश्वरः । 024c चुक्रोध यक्षाधिपतिर्युज्यतामिति चाब्रवीत् ॥ 025a अथाभ्रघनसङ्काशं गिरिकूटमिवोच्छ्रितम् । 025c रथं संयोजयामासुर्गर्न्धैवर्हेममालिभिः ॥ 026a तस्य सर्वगुणोपेता विमलाक्षा हयोत्तमाः । 026c तेजोबलगुणोपेता नानारत्नविभूषिताः । 026e शोभमाना रथे युक्तास्तरिष्यन्त इवाशुगाः ॥ 027a 'ततस्ते तु महायक्षाः क्रुद्धं दृष्ट्वा धनेश्वरम्' । 027c हर्षयामासुरन्योन्यमिङ्गितैर्विजयावहैः ॥ 028a स तमास्थाय भगवान्राजराजो महारथम् । 028c प्रययौ देवगन्धर्वैः स्तूयमानो महाद्युतिः ॥ 029a तं प्रयान्तं महात्मानं सर्वे यक्षा धनाधिपम् । 029c 'अनुजग्मुर्महात्मानं धनदं घोरदर्शनाः' ॥ 030a रक्ताक्षा हेमसङ्काशा महाकाया महाबलाः । 030c सायुधा बद्धनिस्त्रिंशा यक्षा बहुशतायुधाः ॥ 031a ते जवेन महावेगाः प्लवमाना विहायसा । 031c गन्धमादनमाजग्मुः प्रकर्षन्त इवाम्बरम् ॥ 032a तत्केसरिमहाजालं धनाधिपतिपालितम् । 032c 'रम्यं चैव गिरेः शृङ्गमासेदुर्यत्रपाण्डवाः' ॥ 033a कुबेरं च महात्मानं यक्षरक्षोगणावृतम् । 033c ददृशुर्हृष्टरोमाणः पाण्डवाः प्रियदर्शनम् ॥ 034a कुबेरस्तु महासत्वान्पाण्डोः पुत्रान्महारथान् । 034c आत्तकार्मुकनिस्त्रिंशान्दृष्ट्वा प्रीतोऽभवत्तदा ॥ 035a 'सर्वे चेमे नरव्याघ्राः पुरन्दरसमौजसः । 035c 'देवकार्यं करिष्यन्ति हृदयेन तुतोष ह ॥ 036a ते पक्षिण इवापेतुर्गिरिशृङ्गं महाजवाः । 036c तस्थुस्तेषां सकाशे वै धनेश्वरपुरःसराः ॥ 037a ततस्तं हृष्टमनसं पाण्डवान्प्रति भारत । 037c समीक्ष्ययक्षगन्धर्वा निर्विकारमवस्थिताः ॥ 038a पाण्डवाश्च महात्मानः प्रणम्य धनदं प्रभुम् । 038c नकुलः सहदेवश्च धर्मपुत्रश्च धर्मवित् ॥ 039a अपराद्धमिवात्मानं मन्यमाना महारथाः । 039c तस्थुः प्राञ्जलयः सर्वे परिवार्य धनेश्वरम् ॥ 040a शय्यासनयुतं श्रीमत्पुष्पकं विश्वकर्मणा । 040c विहितं चित्रपर्यन्तमातिष्ठत धनाधिपः ॥ 041a तमासीनं महाकायाः शङ्कुकर्णा महाजवाः । 041c उपोपविविशुर्यक्षा राक्षसाश्च सहस्रशः ॥ 042a शतशश्चापि गन्धर्वास्तथैवाप्सरसां गणाः । 042c परिवार्योपतिष्ठन्ति यथा देवाः शतक्रतुम् ॥ 043a काञ्चनीं शिरसा बिभ्रद्भीमसेनः स्रजं शुभाम् । 043c बाणखङ्गधनुष्पाणिरुदैक्षत धनाधिपम् ॥ 044a न भीर्भीमस्य न ग्लानिर्विक्षतस्यापि राक्षसैः । 044c आसीत्तस्यामवस्थायां कुबेरमपि पश्यतः ॥ 045a आददानं शितान्बाणान्योद्धुकाममवस्थितम् । 045c दृष्ट्वा भीमं धर्मसुतमब्रवीन्नरवाहनः ॥ 046a विदुस्त्वां सर्वभूतानि पार्थ भूतहिते रतम् । 046c निर्भयश्चापिशैलाग्रे वस त्वं सह बन्धुभिः ॥ 047a न च मन्युस्त्वया कार्यो भीमसेनस्य पाण्डव । 047c कालेनैते हताः पूर्वं निमित्तमनुजस्तव ॥ 048a व्रीडा चात्रन कर्तव्या साहसं यदिदं कृतम् । 048c दृष्टश्चापि सुरैः पूर्वं विनाशो यक्षरक्षसाम् ॥ 049a न भीमसेने कोपो मे प्रीतोस्मि भरतर्षभ । 049c कर्मणा भीमसेनस्य मम तुष्टिरभूत्पुरा ॥ 050 वैशम्पायन उवाच । 050a स एवमुक्त्वा राजानं भीमसेनमभाषत । 050c नैतन्मनसि मे तात वर्तते कुरुसत्तम ॥ 051a यदिदं साहसं भीम कृष्णार्थे कृतवानसि । 051c मामनादृत्य देवांश्च विनाशं यक्षरक्षसाम् ॥ 052a स्वबाहुबलमाश्रित्य तेनाहं प्रीतिमांस्त्वयि । 052c शापादद्य विनिर्मुक्तो घोरादस्माद्वृकोदर ॥ 053a अहं पूर्वमगस्त्येन क्रुद्धेन परमर्षिणा । 053c शप्तोऽपराधे कस्मिंश्चित्तस्यैषा निष्कृतिर्ध्रुवम् ॥ 054a दृष्टो हि मम सङ्क्लेशः पुरा पाण्डवनन्दन । 054c न तवात्रापराधोस्ति कथञ्चिदपि पाण्डव ॥ 055 युधिष्ठिर उवाच । 055a कथं शप्तोसि भगवन्नगस्त्येन महात्मना । 055c श्रोतुमिच्छाम्यहं देव यथैतच्छापकारणम् ॥ 056a इदं चाश्चर्यभूतं मे यत्क्रोधात्तस्य धीमतः । 056c तदैव त्वं न निर्दग्धः सबलः सपदानुगः ॥ 057 धनेश्वर उवाच । 057a देवतानामभून्मन्त्रः कुशावत्यां नरेश्वर ॥ 058a वृतस्तत्राहमगमं महापद्मशतैस्त्रिभिः । 058c यक्षाणां घोररूपाणां विविधायुधधारिणाम् ॥ 059a अध्वन्यहमथापश्यमगस्त्यमृषिसत्तमम् । 059c उग्रं तपस्तप्यभानं यमुनातीरमाश्रितम् । 059e नानापक्षिगणाकीर्णं पुष्पितद्रुमशोभितम् ॥ 060a तमूर्द्वबाहुं दृष्ट्वैव सूर्यस्याभिमुखे स्थितम् । 060c तेजोराशिं दीप्यमानं हुताशनमिवैधितम् ॥ 061a राक्षसाधिपतिः श्रीमान्मणिमान्नाम मे सखा । 061c मौर्ख्यादज्ञानभावाच्च दर्पान्मोहाच्च पार्थिव ॥ 062a न्यष्ठीवदाकाशगतो महर्षेस्तस्य मूर्धनि । 062c ततः क्रुद्धः स भगवानुवाचेदं तपोधनः ॥ 063a मामवज्ञाय दुष्टात्मा यस्मादेष सखा तव । 063c धर्षणां कृतवानेतां पश्यतस्ते धनेश्वर ॥ 064a त्वं चाप्येभिर्हतैः सैन्यैः क्लेशं प्राप्नुहि दुर्भते । 064c तमेव मानुषं दृष्ट्वाकिल्विषाद्विप्रमोक्ष्यसे ॥ 065a सैन्यानां तु तवैतेषां पुत्रपौत्रबलान्वितम् । 065c न शापं प्राप्यते घोरं गच्छ तेऽऽज्ञां करिष्यति ॥ 066a एष शापो मया प्राप्तः प्राक्तस्मादृषिसत्तमात् । 066c स भीमेन महाराज भ्रात्रा तव विमोक्षितः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि यक्षयुद्धपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः ॥ 162 ॥

3-162-3 सम्प्रधार्य रक्षार्थं समर्प्य ॥ 3-162-10 मुनेरिव वनवासिनस्ते तवैतत् सदृशं नोचितम् । यत् मृषा निर्निमित्तम्. वधो रक्षसां हिंसा ॥ 3-162-16 सहिता मिलिताः ॥ 3-162-24 युज्यतां रथ इति शेषः ॥ 3-162-25 अभ्रघनः सजलमेघः । गन्धर्वैर्हयैर्योजयामासुः यक्षा इति शेषः ॥ 3-162-26 विमलाक्षाः दशावर्तशुद्धाः ॥ 3-162-48 दृष्टो ज्ञातः ॥ 3-162-54 मम मया । सङ्क्लेशो भाविदुःखम् ॥ 3-162-57 कुशावत्यां कुशस्थलीसञ्ज्ञे देशविशेषे ॥ 3-162-60 एधितं समिद्धम् ॥ 3-162-61 मौर्ख्यात् विचाराक्षमत्वात् । अतएव अगस्त्योयमित्यज्ञानभावात् । मौर्ख्यमपि दर्पात्सम्पत्तिगर्वात् । सोपि मोहात् सम्पत्तेर्नश्वरत्वाज्ञानात् ॥ 3-162-62 न्यष्ठीवत् थूत्कृतवान् ॥