अध्यायः 097
इल्वलेनागस्त्याय मेषीकृतवातापिमांसपरिवेषणम् ॥ 1 ॥ इल्वलेन वातापेराह्वानेऽगस्त्येन स्वेन तस्य जीर्णीकरणोक्तिः ॥ 2 ॥ भीतेनेल्वलेनागस्त्याय धनदानपूर्वकं तज्जिघांसया तदनुगमनम् ॥ 3 ॥ अगस्त्येन हुङ्कारेणेल्वलस्य भस्मीकरणपूर्वकं लोपामुद्रायै बहुधनदानेन तस्यां गुणवदेकापत्योत्पादनम् ॥ 4 ॥
लोमश उवाच KK03-06-097-001
इल्वलस्तान्विदित्वा तु महर्षिसहितान्नृपान् । KK03-06-097-001a
उपस्थितान्सहामात्यो विषयान्ते ह्यपूजयत् ॥ KK03-06-097-001c
तेषां ततोऽसुरश्रेष्ठस्त्वातिथ्यमकरोत्तदा । KK03-06-097-002a
सुसंस्कृतेन कौरव्य भ्रात्रा वातापिना तदा ॥ KK03-06-097-002c
ततो राजर्षयः सर्वे विषण्णा गतचेतसः । KK03-06-097-003a
वातापिं संस्कृतं दृष्ट्वा मेषभूतं महासुरम् ॥ KK03-06-097-003c
अथाब्रवीदगस्त्यस्तान्राजर्षीनृषिसत्तमः । KK03-06-097-004a
विषादो वो न कर्तव्यो ह्यहं भोक्ष्ये महासुरम् ॥ KK03-06-097-004c
धुर्यासनमथासाद्य निषसाद महानृषिः । KK03-06-097-005a
तं पर्यवेषद्दैत्येन्द्र इल्वलः प्रहसन्निव ॥ KK03-06-097-005c
अगस्त्य एव कृत्स्नं तु वातापिं बुभुजे ततः । KK03-06-097-006a
'बह्वन्नाशापि ते मेऽस्तीत्यवदद्भक्षयन्स्वयम्' ॥ KK03-06-097-006c
भुक्तवत्यसुरोऽह्वानमकरोत्तस्य चेल्वलः । KK03-06-097-007a
'वातापे प्रतिबुध्यस्व दर्शयन्बलतेजसी । KK03-06-097-007c
तपसा दुर्जयो यावदेष त्वां नातिवर्तते ॥ KK03-06-097-007e
ततस्तस्योदरं भेत्तुं वातापिर्वेगमाहरत् । KK03-06-097-008a
तमबुध्यत तेजस्वी कुम्भयोनिर्महातपाः ॥ KK03-06-097-008c
स वीर्यात्तपसोग्रस्तु ननर्द भगवानृषिः । KK03-06-097-009a
एष जीर्णोसि वातापे मया लोकस्य शान्तये ॥ KK03-06-097-009c
इत्युक्त्वा स्वकराग्रेण उदरं समताडयत् । KK03-06-097-010a
त्रिरेवं प्रतिसंरब्धस्तेजसा प्रज्वलन्निव' ॥ KK03-06-097-010c
ततो वायुः प्रादुरभूदधस्तस्य महात्मनः । KK03-06-097-011a
शब्देन महता तात गर्जन्निव यथा घनः ॥ KK03-06-097-011c
वातापे निष्क्रमस्वेति पुनः पुनरुवाच ह । KK03-06-097-012a
तं प्रहस्याब्रवीद्राजन्नगस्त्यो मुनिसत्तमः । KK03-06-097-012c
कुतो निष्क्रमितुं शक्तो मया जीर्णस्तु सोसुरः ॥ KK03-06-097-012e
इल्वलस्तु विषण्णोऽभूद्दृष्ट्वा जीर्णं महासुरम् । KK03-06-097-013a
प्राञ्जलिश्च सहामात्यैरिदं वचनमब्रवीत् । KK03-06-097-013c
किमर्थमुपयाताः स्थ ब्रूत किं करवाणि वः ॥ KK03-06-097-013e
प्रत्युवाच ततोऽगस्त्यः प्रहसन्निल्वलं तदा । KK03-06-097-014a
ईशोस्यसुर विद्मस्त्वां वयं सर्वे धनेश्वरम् ॥ KK03-06-097-014c
एते च नातिधनिनो धनाशा महती मम । KK03-06-097-015a
यथाशक्त्यविहिंस्यान्यान्संविभागं प्रयच्छ नः ॥ KK03-06-097-015c
ततोऽवमत्य तमृषिमिल्वलो वाक्यमब्रवीत् । KK03-06-097-016a
दित्सितं यदि वेत्सि त्वं ततो दास्यामि ते वसु ॥ KK03-06-097-016c
अगस्त्य उवाच KK03-06-097-017
गवां दशसहस्राणि राज्ञामेकैकशोऽसुर । KK03-06-097-017a
तावदेव सुवर्णस्य दित्सितं ते महासुर ॥ KK03-06-097-017c
मह्यं ततो वै द्विगुणं रथश्चैव हिरण्मयः । KK03-06-097-018a
मनोजवौ वाजिनौ च दित्सितं ते महासुर ॥ KK03-06-097-018c
'लोमश उवाच KK03-06-097-019
उल्वलस्तु मुनिं प्राह सर्वमस्ति यथाऽऽत्थ माम् । KK03-06-097-019a
सर्वमेतत्प्रदास्यामि हिरण्यं गाश्च यद्धनम् । KK03-06-097-019c
रथं तु यदवोचो मां नैतं विद्म हिरण्मयम् ॥ KK03-06-097-019e
आगस्त्य उवाच KK03-06-097-020
न मे वागनृता काचिदुक्तपूर्वा महाऽसुर । KK03-06-097-020a
विज्ञायतां रथः साधु व्यक्तमस्ति हिरण्मयः ॥ KK03-06-097-020c
लोमश उवाच KK03-06-097-021
विज्ञायमानः स रथः कौन्तेयासीद्धिरण्मयः' । KK03-06-097-021a
ततः प्रव्यथितो दैत्यो ददावभ्यधिकं वसु ॥ KK03-06-097-021c
विवाजी च सुवाजी च तस्मिन्युक्तौ रथे हयौ । KK03-06-097-022a
ऊहतुः स वसूनाशु तावगस्त्याश्रमं प्रति । KK03-06-097-022c
सर्वान्राज्ञः सहागस्त्यान्निमेषादिव भारत ॥ KK03-06-097-022e
'इल्वलस्त्वनुगम्यैनमगस्त्यं हन्तुमैच्छत । KK03-06-097-023a
भस्म चक्रे महातेजा हुङ्कारेण महाऽसुरम्' ॥ KK03-06-097-023c
अगस्त्येनाभ्यनुज्ञाता जग्मू राजर्षयस्तदा । KK03-06-097-024a
कृतवांश्च मुनिः सर्वं लोपामुद्राचिकीर्षितम् ॥ KK03-06-097-024c
लोपामुद्रोवाच KK03-06-097-025
कृतवानसि तत्सर्वं भगवन्मम काङ्क्षितम् । KK03-06-097-025a
उत्पादय सकृन्मह्यमपत्यं वीर्यवत्तरम् ॥ KK03-06-097-025c
अगस्त्य उवाच KK03-06-097-026
तुष्टोऽहमस्मि कल्याणि तव वृत्तेन शोभने । KK03-06-097-026a
विचारणामपत्ये तु तव वक्ष्यामि तां शृणु ॥ KK03-06-097-026c
सहस्रं तेऽस्तु पुत्राणां शतं वा तत्समं तव । KK03-06-097-027a
दश वा शततुल्याः स्युरेको वाऽपि सहस्रजित् ॥ KK03-06-097-027c
लोपामुद्रोवाच KK03-06-097-028
सहस्रसम्मितः पुत्र एकोप्यस्तु तपोधन । KK03-06-097-028a
एको हि बहुभिः श्रेयान्विद्वान्साधुरसाधुभिः ॥ KK03-06-097-028c
स तथेति प्रतिज्ञाय तया समगमन्मुनिः । KK03-06-097-029a
समये समशीलिन्या श्रद्धावान्श्रद्दधानया ॥ KK03-06-097-029c
तत आधाय गर्भं तमगमद्वनमेव सः । KK03-06-097-030a
तस्मिन्वनगते गर्भो ववृधे सप्त शारदान् ॥ KK03-06-097-030c
सप्तमेऽब्दे गते चापि प्राच्यवत्स महाकविः । KK03-06-097-031a
ज्वलन्निव प्रभावेन दृढस्युर्नाम भारत ॥ KK03-06-097-031c
साङ्गोपनिषदान्वेदाञ्जपन्नेव महातपाः । KK03-06-097-032a
तस्य पुत्रोऽभवदृषेः स तेजस्वी महानृषिः ॥ KK03-06-097-032c
स बाल एव तेजस्वी पितुस्तस्य निवेशने । KK03-06-097-033a
इध्मानां भारमाजह्रे इध्मवाहस्ततोऽभवत् ॥ KK03-06-097-033c
तथायुक्तं तु तं दृष्ट्वा मुमुदे स मुनिस्तदा । KK03-06-097-034a
एवं स जनयामास भारतापत्यमुत्तमम् । KK03-06-097-034c
लेभिरे पितरश्चास्य लोकान्राजन्यथेप्सितान् ॥ KK03-06-097-034e
अगस्त्यस्याश्रमश्चायमत ऊर्ध्वं विशाम्पते । KK03-06-097-035a
ख्यातो भुवि महाराज तेजसा तस्य धीमतः ॥ KK03-06-097-035c
प्राह्लादिरेवं वातापिर्ब्रह्मघ्नो दुष्टचेतनः । KK03-06-097-036a
एवं विनाशितो राजन्नगस्त्येन महात्मना । KK03-06-097-036c
तस्यायमाश्रमो राजन्रमणीयैर्गुणैर्युतः ॥ KK03-06-097-036e
एषा भागीरथी पुण्या देवगन्धर्वसेविता । KK03-06-097-037a
वातेरिता पताकेव विराजति नभस्तले ॥ KK03-06-097-037c
प्रतार्यमाणा कूटेषु यथा निम्नेषु नित्यशः । KK03-06-097-038a
शिलातलेषु सन्त्रस्ता पन्नगेन्द्रवधूरिव ॥ KK03-06-097-038c
दक्षिणां वै दिशं सर्वां प्लावयन्ती च मातृवत् । KK03-06-097-039a
पूर्वं शम्भोर्जटाभ्रष्टा समुद्रमहिषी प्रिया । KK03-06-097-039c
अस्यां नद्यां सुपुण्यायां यथेष्टमवगाह्यताम् ॥ KK03-06-097-039e
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्तनवतितमोऽध्यायः॥ 97॥
3-97-16 ईप्सितं यदिह ब्रूहि तद्धि दास्यामि ते वसु इति क. पाठः दित्सितं मया युष्मभ्यं दातुमिष्टम् ॥ 3-97-31 प्रच्यवदुदरान्निर्गतोऽभवदित्यर्थः ॥ 3-97-34 युक्तमध्ययनेध्मवाहनादौ ॥ 3-97-36 प्राह्लादिः प्रह्लादगोत्रोद्भवः ॥