अध्यायः 091
युधिष्ठिरेण लोमशादिभिः सह तीर्थसेवनाय प्रस्थानम् ॥ 1 ॥
वैशम्पायन उवाच KK03-06-091-001
ततः प्रयान्तं कौन्तेयं ब्राह्मणा वनवासिनः । KK03-06-091-001a
अभिगम्य तदा राजन्निदं वचनमब्रुवन् ॥ KK03-06-091-001c
राजंस्तीर्थानि गन्तासि पुण्यानि भ्रातृभिः सह । KK03-06-091-002a
देवर्षिणा च सहितो लोमशेन महात्मना ॥ KK03-06-091-002c
अस्मानपि महाराज नेतुमर्हसि पाण्डव । KK03-06-091-003a
अस्माभिर्हि न शक्यानि त्वदृते तानि कौरव ॥ KK03-06-091-003c
श्वापरदैरुपसृष्टानि दुर्गाणि विषमाणि च । KK03-06-091-004a
अगम्यानि नरैरल्पैस्तीर्थानि मनुजेश्वर ॥ KK03-06-091-004c
भवतो भ्रातरः शूरा धनुर्धरवराः सदा । KK03-06-091-005a
भवद्भिः पालिताः शूरैर्गच्छामो वयमप्युत ॥ KK03-06-091-005c
भवत्प्रसादाद्धि वयं प्राप्नुयामः सुखं फलम् । KK03-06-091-006a
तीर्थानां पृथिवीपाल वनानां च विशाम्पते ॥ KK03-06-091-006c
तव वीर्यपरित्राताः शुद्धास्तीर्थपरिप्लुताः । KK03-06-091-007a
भवेम धूतपाप्मानस्तीर्थसन्दर्शनान्नृप ॥ KK03-06-091-007c
भवानपि नरेन्द्रस्य कार्तवीर्यस्य भारत । KK03-06-091-008a
अष्टकस्य च राजर्षेर्लोमपादस्य चैव ह ॥ KK03-06-091-008c
भरतस्य च वीरस्य सार्वभौमस्य पार्थिव । KK03-06-091-009a
ध्रुवं प्राप्स्यति दुष्प्रापाँल्लोकांस्तीर्थपरिप्लुतः ॥ KK03-06-091-009c
प्रभासादीनि तीर्थानि महेन्द्रादींश्च पर्वतान् । KK03-06-091-010a
गङ्गाद्याः सरितश्चैव प्लक्षादींश्च वनस्पतीन् ॥ KK03-06-091-010c
त्वया सह महीपाल द्रष्टुमिच्छामहे वयम् । KK03-06-091-011a
'भवद्भिः पालिताः शूरैस्तीर्थान्यायतनानि च' ॥ KK03-06-091-011c
यदि ते ब्राह्मणेष्वस्ति काचित्प्रीतिर्जनाधिप । KK03-06-091-012a
कुरुक्षिप्रं वचोऽस्माकं ततः श्रेयोऽभिपत्स्यसे ॥ KK03-06-091-012c
तीर्थानि हि महाबाहो तपोविघ्नकरैः सदा । KK03-06-091-013a
अनुकीर्णानि रक्षोभिस्तेभ्यो नस्त्रातुमर्हसि ॥ KK03-06-091-013c
तीर्थान्युक्तानि धौम्येन नारदेन च धीमता । KK03-06-091-014a
यान्युवाच च देवर्षिर्लोमशः सुमहातपाः ॥ KK03-06-091-014c
विधिवत्तानि सर्वाणि पर्यटस्व नराधिप । KK03-06-091-015a
धूतपाप्मा सहास्माभिर्लोमशेनाभिपालितः ॥ KK03-06-091-015c
स राजा पूज्यमानस्तैर्हर्षादश्रुपरिप्लुतः । KK03-06-091-016a
भीमसेनादिभिर्वीरैर्भ्रातृभिः परिवारितः ॥ KK03-06-091-016c
बाढमित्यब्रवीत्सर्वांस्तानृषीन्पाण्डवर्षभः । KK03-06-091-017a
लोमशं समनुज्ञाप्य धौम्यं चैव पुरोहितम् ॥ KK03-06-091-017c
ततः स पाण्डवश्रेष्ठो भ्रातृभिः सहितो वशी । KK03-06-091-018a
द्रौपद्या चानवद्याङ्ग्या गमनाय मनो दधे ॥ KK03-06-091-018c
अथ व्यासो महाभागस्तथा पर्वतनारदौ । KK03-06-091-019a
दाम्यके पाण्डवं द्रष्टुं समाजग्मुर्मनीषिणः ॥ KK03-06-091-019c
तेषां युधिष्ठिरो राजा पूजां चक्रे यथाविधि । KK03-06-091-020a
सत्कृतास्ते महाभागा युधिष्ठिरमथाब्रुवन् ॥ KK03-06-091-020c
युधिष्ठिरयमौ भीम मनसा कुरुतार्जवम् । KK03-06-091-021a
मनसा कृतशौचा वै शद्धास्तीर्थानि यास्यथ ॥ KK03-06-091-021c
शरीरनियमं प्राहुर्ब्राह्मणा मानुषं व्रतम् । KK03-06-091-022a
मनोविशुद्धां बुद्धिं च दैवमाहुर्व्रतं द्विजाः ॥ KK03-06-091-022c
मनो ह्यदुष्टं शौचाय पर्याप्तं वै नराधिप । KK03-06-091-023a
मैत्रीं बुद्धिं समास्थाय शुद्धास्तीर्थानि गच्छत ॥ KK03-06-091-023c
ते यूयं मानसैः शुद्धाः शरीरनियमव्रतैः । KK03-06-091-024a
दैवं व्रतं समास्थाय यथोक्तं फलमाप्स्यथ ॥ KK03-06-091-024c
ते तथेति प्रतिज्ञाय कृष्णया सह पाण्डवाः । KK03-06-091-025a
कृतस्वस्त्ययनाः सर्वे मुनिभिर्देवमानुषैः ॥ KK03-06-091-025c
लोमशस्योपसङ्गृह्य पादौ द्वैपायनस्य च । KK03-06-091-026a
नारदस्य च राजेन्द्र देवर्षेः पर्वतस्य च ॥ KK03-06-091-026c
धौम्येन सहिता वीरास्तथा तैर्वनवासिभिः । KK03-06-091-027a
मार्गशीर्ष्यामतीतायां पुष्येण प्रययुस्ततः ॥ KK03-06-091-027c
कठिनानि समादाय चीराजिनजटाधराः । KK03-06-091-028a
अभेद्यैः कवचैर्युक्तास्तीर्थान्यन्वचरंस्ततः ॥ KK03-06-091-028c
इन्द्रसेनादिभिर्भृत्यै रथैः परिचतुर्दशैः । KK03-06-091-029a
महानसव्यापृतैश्च तथाऽन्यैः परिचारकैः ॥ KK03-06-091-029c
सायुधा बद्धनिस्त्रिंशास्तूणवन्तः समार्गणाः । KK03-06-091-030a
प्राङ्मुखाः प्रययुर्वीराः पाण्डवा जनमेजय ॥ KK03-06-091-030c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि एकनवतितमोऽध्यायः ॥ 91 ॥
3-91-7 तीर्थसंस्पर्शनान्नृपेति क. पाठः ॥ 3-91-13 अनुकीर्णानि व्याप्तानि । नोऽस्मान् ॥ 3-91-21 आर्जवमृजुबुद्धिं श्रद्धामित्यर्थः ॥ 3-91-23 मनो ह्यदुष्टं शूराणामिति क. पाठः ॥ 3-91-24 फलमाप्नुतेति क. पाठः ॥ 3-91-28 कठिनानि करण्डानि ॥ 3-91-29 परिचतुर्दशैः पञ्चदशभिः । चतुर्दशभ्यः परि उपरीति व्युत्पत्तेः । सङ्ख्ययाव्ययासन्नेति समासः । बहुव्रीहौ सङ्ख्येये डजिति डच् ॥