अध्यायः 087
धौम्येन युधिष्ठिरम्प्रति प्रतीचीस्थतीर्थकथनम् ॥ 1 ॥
धौम्य उवाच KK03-06-087-001
अवन्तीषु प्रतीच्यां वै कीर्तयिष्यामि ते दिशि । KK03-06-087-001a
यानि तत्र पवित्राणि पुण्यान्यायतनानि च ॥ KK03-06-087-001c
प्रियङ्ग्वाम्रवणोपेता वानीरफलमालिनी । KK03-06-087-002a
प्रत्यक्स्रोता नदी पुण्या नर्मदा तत्र भारत ॥ KK03-06-087-002c
त्रैलोक्ये यानि तीर्थानि पुण्यान्यायतनानि च । KK03-06-087-003a
सरिद्वनानि शैलेन्द्रा देवाश्च सपितामहाः ॥ KK03-06-087-003c
नर्मदायां कुरुश्रेष्ठ सहसिद्धर्षिचारणैः । KK03-06-087-004a
स्नातुमायान्ति पुण्यौघैः सदा वारिषु भारत ॥ KK03-06-087-004c
निकेतः श्रूयते पुण्यो यत्र विश्रवसो मुनेः । KK03-06-087-005a
जज्ञे धनपतिर्यत्र कुबेरो नरवाहनः ॥ KK03-06-087-005c
वैढूर्यशिखरो नाम पुण्यो गिरिवरः शिवः । KK03-06-087-006a
नित्यपुष्पफलास्तत्र पादपा हरितच्छदाः ॥ KK03-06-087-006c
तस्य शैलस्य शिखरे सरः पुण्यं महीपते । KK03-06-087-007a
फुल्लपद्मं महाराज देवगन्धर्वसेवितम् ॥ KK03-06-087-007c
बह्वाश्चर्यं महाराज दृश्यते तत्र पर्वते । KK03-06-087-008a
पुण्ये स्वर्गोपमे चैव देवर्षिगणसेविते ॥ KK03-06-087-008c
ह्रदिनी पुण्यतीर्था च राजर्षेस्तत्र वै सरित् । KK03-06-087-009a
विश्वामित्रेण तपसा निर्मिता सर्वपावनी ॥ KK03-06-087-009c
यस्यास्तीरे सतां मध्ये ययातिर्नहुषात्मजः । KK03-06-087-010a
पपात स पुनर्लोकाँल्लेभे धर्मान्सनातनान् ॥ KK03-06-087-010c
तत्र पुण्यो ह्रदः ख्यातो मैनाकश्चैव पर्वतः । KK03-06-087-011a
बहुमूलफलोपेतस्त्वमितो नाम पर्वतः ॥ KK03-06-087-011c
आश्रमः कक्षसेनस्य पुण्यस्तत्र युधिष्ठिरः । KK03-06-087-012a
च्यवनस्याश्रमश्चैव विख्यातस्तत्र पाण्डव । KK03-06-087-012c
तत्राल्पेनैव सिद्ध्यन्ति मानवास्तपसा विभो ॥ KK03-06-087-012e
जम्बूमार्गो महाराज ऋषीणां भावितात्मनाम् । KK03-06-087-013a
आश्रमः शाम्यतां श्रेष्ठ मृगद्विजनिषेवितः ॥ KK03-06-087-013c
ततः पुण्यतमा राजन्सततं तापसैर्युता । KK03-06-087-014a
केतुमाला च मेध्या च गङ्गाद्वारं च भूमिप । KK03-06-087-014c
ख्यातं च सैन्धवारण्यं पुण्यं द्विजनिषेवितम् ॥ KK03-06-087-014e
पितामहसरः पुण्यं पुष्करं नाम नामतः । KK03-06-087-015a
वैखानसानां सिद्धानामृषीणामाश्रमः प्रियः ॥ KK03-06-087-015c
अप्यत्र संश्रयार्थाय प्रजापतिरथो जगौ । KK03-06-087-016a
पुष्करेषु कुरुश्रेष्ठ गाथां सुकृतिनांवर ॥ KK03-06-087-016c
मनसाऽप्यभिकामस्य पुष्कराणि मनस्विनः । KK03-06-087-017a
विप्रणश्यन्ति पापानि नाकपृष्ठे च मोदते ॥ KK03-06-087-017c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि सप्ताशीतितमोऽध्यायः ॥
3-87-2 प्रत्यक्स्रोता- पश्चिमवाहिनी ॥ 3-87-13 शाम्यतां शमवताम् ॥ 3-87-14 गङ्गारण्यं च भूमिपेति ध. पाठः ॥ 3-87-16 संश्रयार्थाय वासार्थम् ॥ 3-87-17 अभिकामस्य गन्तुमिच्छोः ॥