अध्यायः 085
धौम्येन युधिष्ठिराय प्राचीस्थ नानातीर्थकथनम् ॥ 1 ॥
वैशम्पायन उवाच KK03-06-085-001
तान्सर्वानुत्सुकान्दृष्ट्वा पाण्डवान्दीनचेतसः । KK03-06-085-001a
अश्वासयंस्तथा धौम्यो बृहस्पतिसमोऽब्रवीत् ॥ KK03-06-085-001c
ब्राह्मणानुमतान्पुण्यानाश्रमान्भरतर्षभ । KK03-06-085-002a
दिशस्तीर्थानि शैलांश्च शृणु मे वदतोऽनघ ॥ KK03-06-085-002c
याञ्श्रुत्वा गदतो राजन्विशोको भवितासि ह । KK03-06-085-003a
द्रौपद्या चानया सार्धं भ्रातृभिश्च नरेश्वर ॥ KK03-06-085-003c
श्रवणाच्चैव तेषां त्वं पुण्यमाप्स्यसि पाण्डव । KK03-06-085-004a
गत्वा शतगुणं चैव तेभ्य एव नरोत्तम ॥ KK03-06-085-004c
शृणु पूर्वां दिशं राजन्देवर्षिगणसेविताम् । KK03-06-085-005a
रम्यां ते कथयिष्यामि युधिष्ठिर यथास्मृति ॥ KK03-06-085-005c
तस्यां रदेवर्षिजुष्टायां नैमिषं नाम भारत । KK03-06-085-006a
यत्र तीर्थानि देवानां पुण्यानि च पृथक् पृथक् ॥ KK03-06-085-006c
यत्र सा गोमती पुण्या रम्या देवर्षिसेविता । KK03-06-085-007a
यज्ञभूमिश्च देवानां शामित्रं च विवस्वतः ॥ KK03-06-085-007c
तस्यां गिरिवरः पुण्यो गयो राजर्षिसत्कृतः । KK03-06-085-008a
शिवं ब्रह्मसरो यत्र सेवितं त्रिदशर्षिभिः ॥ KK03-06-085-008c
यदर्थे पुरुषव्याघ्र कीर्तयन्ति पुरातनाः । KK03-06-085-009a
एष्टव्या बहवः पुत्रा यद्येकोपि गयां व्रजेत् ॥ KK03-06-085-009c
गौरीं वा वरयेत्कन्यां नीलं वा वृषमुत्सृजेत् । KK03-06-085-010a
उत्तारयति सन्तत्या दश पूर्वान्दशावरान् ॥ KK03-06-085-010c
महानदी च तत्रैव तथा गयशिरो नृप । KK03-06-085-011a
यत्रासौ कीर्त्यते विप्रैरक्षय्यकरणो वटः ॥ KK03-06-085-011c
यत्र दत्तं पितृभ्योऽन्नमक्षय्यं भवति प्रभो । KK03-06-085-012a
सा च पुण्यजला तत्र फल्गुनामा महानदी ॥ KK03-06-085-012c
बहुमूलफला चापि कौशिकी भरतर्षभ । KK03-06-085-013a
विश्वामित्रोऽध्यगाद्यत्र ब्राह्मणत्वं तपोधनः ॥ KK03-06-085-013c
गङ्गा यत्र नदी पुण्या यस्यास्तीरे भगीरथः । KK03-06-085-014a
अयजत्तत्र बहुभिः क्रतुभिर्भूरिदक्षिणैः ॥ KK03-06-085-014c
पाञ्चालेषु च कौरव्य कथयन्त्युत्पलावतम् । KK03-06-085-015a
विश्वामित्रोऽयजद्यत्र शक्रेण सह कौशिकः ॥ KK03-06-085-015c
यत्रानुवंशं भगवाञ्जामदग्न्यस्तथा जगौ । KK03-06-085-016a
विश्वामित्रस्य तां दृष्ट्वा विभूतिमतिमानुषीम् ॥ KK03-06-085-016c
कान्यकुब्जेऽपिबत्सोममिन्द्रेण सह कौशिकः । KK03-06-085-017a
ततः क्षत्रादपाक्रामद्ब्राह्मणोस्मीति चाब्रवीत् ॥ KK03-06-085-017c
पवित्रमृषिभिर्जुष्टं पुण्यं पावनमुत्तमम् । KK03-06-085-018a
गङ्गायमुनयोर्वीर सङ्गमं लोकविश्रुतम् ॥ KK03-06-085-018c
यत्रायजत भूतात्मा पूर्वमेव पितामहः । KK03-06-085-019a
प्रयागमिति विख्यातं तस्माद्भरतसत्तम ॥ KK03-06-085-019c
अगस्त्यस्य तु राजेन्द्र तत्राश्रमवरो नृप । KK03-06-085-020a
तत्तथा तापसारण्यं तापसैरुपशोभितम् ॥ KK03-06-085-020c
हिरण्यबिन्दुः कथितो गिरौ कालञ्जरे महान् । KK03-06-085-021a
आगस्त्यपर्वतो रम्यः पुण्यो गिरिवरः शिवः ॥ KK03-06-085-021c
महेन्द्रो नाम कौरव्य भार्गवस्य महात्मनः । KK03-06-085-022a
अयजत्तत्र कौन्तेय पूर्वमेव पितामहः ॥ KK03-06-085-022c
यत्र भागीरथी पुण्यां सरस्यासीद्युधिष्ठिर । KK03-06-085-023a
यत्र सा ब्रह्मशालेति पुण्या ख्याता विशाम्पते । KK03-06-085-023c
धूतपाप्मभिराकीर्णा पुण्यं तस्याश्च दर्शनम् ॥ KK03-06-085-023e
पवित्रो मङ्गलीयश्च ख्यातो लोके सनातनः । KK03-06-085-024a
केदारश्च मतङ्गस्य महानाश्रम उत्तमः ॥ KK03-06-085-024c
कुण्डोदः पर्वतो रम्यो बहुमूलफलोदकः । KK03-06-085-025a
नैषधस्तृषितो यत्र जलं शर्म च लब्धवान् ॥ KK03-06-085-025c
यत्र देववनं पुण्यं तापसैरुपशोभितम् । KK03-06-085-026a
बाहुदा च नदी यत्र नन्दा च गिरिमूर्धनि ॥ KK03-06-085-026c
तीर्थानि सरितः शैलाः पुण्यान्यायतनानि च । KK03-06-085-027a
प्राच्यां दिशि महाराज कीर्तितानि मया तव ॥ KK03-06-085-027c
तिसृष्वन्यासु पुण्यानि दिक्षु तीर्थानि मे शृणु । KK03-06-085-028a
सरितः पर्वतांश्चैव पुण्यान्यायतनानि च ॥ KK03-06-085-028c
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि पञ्चाशीतितमोऽध्यायः ॥ 85 ॥
3-85-7 शामित्रं शमितुः कर्म यज्ञे पशुमारणम् । विवस्वतः पुत्रस्य यमस्येति शेषः ॥ 3-85-8 तस्यां प्राच्यां दिशि । राजर्षिरपि गयसञ्ज्ञः ॥ 3-85-18 पविर्वज्रं तत्तुल्यं जन्ममरणादिदुःखं तस्मात्त्रायत इति पवित्रम् । अतएव ऋषिभिर्जुष्टं सेवितम् । पुण्यं धर्मवृद्धिहेतुः । पावनं पापनाशनम् ॥ 3-85-21 अत्यन्यान्पर्वतान्राजन्पुण्यो गिरिवरः शिवः इति क.ध. पाठः ॥ 3-85-23 सरसि मणिकर्णिकाख्ये प्रविष्टा आसीत् । आकार्णा व्याप्ता ॥ 3-85-24 मङ्गलीयः मङ्गलावहः ॥ 3-85-25 नैषधो नलः ॥ 3-85-26 बहुला च नदी यत्रेति क. ध. पाठः ॥