अध्यायः 077

पुष्करं निष्कासितवता नलेन कुण्डिनपुरात्सपुत्राया दमयन्त्या आनयनपूर्वकं प्रजापालनेन सुखवासः ॥ 1 ॥ बृहदश्वेन द्युधिष्ठिरायाक्षहृदयविद्योपदेशपूर्वकं सङ्क्षेपेण हरिश्चन्द्रोपाख्यानकथनम् ॥ 2 ॥

बृहदश्व उवाच KK03-05-077-001
प्रशान्ते तु पुरे हृष्टे सम्प्रवृत्ते महोत्सवे । KK03-05-077-001a
महत्या सेनया राजा दमयन्तीमुपानयत् ॥ KK03-05-077-001c
'पुण्यश्लोकं तु राज्यस्थं श्रुत्वा भीमो महीपतिः । KK03-05-077-002a
मुदा परमया युक्तो बभूव भरतर्षभ ॥ KK03-05-077-002c
अथ हृष्टमना राजा महत्या सेनया सह । KK03-05-077-003a
सुतां प्रस्थापयामास पुण्यश्लोकाय धीमते' ॥ KK03-05-077-003c
दमयन्तीमपि पिता सत्कृत्य परवीरहा । KK03-05-077-004a
प्रास्थापयदमेयात्मा भीमो भीमपराक्रमः ॥ KK03-05-077-004c
आगतायां तु वैदर्भ्यां सपुत्रायां नलो नृपः । KK03-05-077-005a
वर्तयामास मुदितो दोवराडिव नन्दने ॥ KK03-05-077-005c
तथा प्रकाशतां यातो जम्बूद्वीपे स राजसु । KK03-05-077-006a
पुनः स्वे चावसद्राज्ये प्रत्याहृत्य महायशाः ॥ KK03-05-077-006c
ईजे च विविधैर्यज्ञैर्विधिवच्चाप्तदक्षिणैः । KK03-05-077-007a
तथा त्वमपि राजेन्द्र ससुहृद्वक्ष्यसे चिरात् ॥ KK03-05-077-007c
दुःखमेतादृशं प्राप्तो नलः परपुरञ्जयः । KK03-05-077-008a
देवनेन नरश्रेष्ठ सभार्यो भरतर्षभ ॥ KK03-05-077-008c
एकाकिनैव सुमहन्नलेन पृथिवीपते । KK03-05-077-009a
दुःखमासादितं घोरं प्राप्तश्चाभ्युदयः पुनः ॥ KK03-05-077-009c
त्वं पुनर्भ्रातृसहितः कृष्णया चैव पाण्डव । KK03-05-077-010a
कथाश्चापि समाकर्ण्य धर्ममेवानुचिन्तयन् ॥ KK03-05-077-010c
ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः । KK03-05-077-011a
नित्यमन्वास्यसे राजंस्तत्र का परिदेवना ॥ KK03-05-077-011c
कर्कोटकस्य नागस्य दमयन्त्या नलस्य च । KK03-05-077-012a
ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥ KK03-05-077-012c
इतिहासमिमं चापि कलिनाशनमच्युत । KK03-05-077-013a
शक्यमाश्वसितुं श्रुत्वा त्वद्विधेन विशाम्पते ॥ KK03-05-077-013c
अस्थिरत्वं च सञ्चिन्त्य पुरुषार्थस्य नित्यदा । KK03-05-077-014a
तस्योदये व्यये चापि न चिन्तयितुमर्हसि ॥ KK03-05-077-014c
श्रुत्वेतिहासं नृप ते समाश्वसिहि मा शुचः । KK03-05-077-015a
व्यसने त्वं महाराज न विषीदितुमर्हसि ॥ KK03-05-077-015c
विषमावस्थिते दैवे पौरुषेऽफलतां गते । KK03-05-077-016a
विषादयन्ति नात्मानं सत्त्वापाश्रयिणो नराः ॥ KK03-05-077-016c
ये चेदं कथयिष्यन्ति नलस्य चरितं महत् । KK03-05-077-017a
श्रोष्यन्ति चाप्यभीक्ष्णं वै नालक्ष्मीस्तान्भजिष्यति ॥ KK03-05-077-017c
अर्थास्तस्योपपत्स्यन्ते धन्यतां च गमिष्यति । KK03-05-077-018a
इतिहासमिमं श्रुत्वा पुराणं शश्वदुत्तमम् ॥ KK03-05-077-018c
पुत्रान्पौत्रान्पशूंश्चापि लभते नृषु चाग्र्यताम् । KK03-05-077-019a
आरोग्यप्रीतिमांश्चैव भविष्यति न संशयः ॥ KK03-05-077-019c
भयात्त्रस्यसि यच्च त्वमाह्वयिष्यति मां पुनः । KK03-05-077-020a
अक्षज्ञ इति तत्तेऽहं नाशयिष्यामि पार्थिव ॥ KK03-05-077-020c
वेदाक्षहृदयं कृत्स्नमहं सत्यपराक्रम । KK03-05-077-021a
उपपद्यस्व कौन्तेय प्रसन्नोऽहं ब्रवीमि ते ॥ KK03-05-077-021c
वैशम्पायन उवाच KK03-05-077-022
ततो हृष्टमना राजा बृहदश्वमुवाच ह । KK03-05-077-022a
भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्त्वतः ॥ KK03-05-077-022c
'कौन्तेयेनैवमुक्तस्तु बृहदश्वो महामुनिः' । KK03-05-077-023a
ततोऽक्षहृदयं प्रादात्पाण्डवाय महात्मने । KK03-05-077-023c
'लब्ध्वा च पाण्डवो राजा विशोकः समपद्यत ॥ KK03-05-077-023e
बृहदश्व उवाच KK03-05-077-024
पुनरेव तु वक्ष्यामि यस्त्वत्तो दुःखितो नृपः । KK03-05-077-024a
तं शृणुष्व महाराज सर्वदुःखापनुत्तये ॥ KK03-05-077-024c
इक्ष्वाकूणां कुले जातो महात्मा पृथिवीपतिः । KK03-05-077-025a
त्रिशङ्कुरिति विख्यातो राजराजो महाद्युतिः ॥ KK03-05-077-025c
हरिश्चन्द्रस्ततो जज्ञे गुणरत्नाकरो नृपात् । KK03-05-077-026a
ततो विशेषैर्विविधैर्यज्ञैर्विपुलदक्षिणैः ॥ KK03-05-077-026c
स तु लोके वरः पुंसां पुण्यश्लोको महायशाः । KK03-05-077-027a
सत्यवादी मधुरवाक्सत्येन बहुभाषिता ॥ KK03-05-077-027c
तस्य भार्याऽभवद्भूमौ सौशील्यसमलङ्कृता । KK03-05-077-028a
उशीनरस्य राजर्षेर्दुहिता पुण्यलक्षणा ॥ KK03-05-077-028c
स्वयंवरे महाभागं वरयामास भामिनी । KK03-05-077-029a
हरिश्चन्द्रं समेतानां राज्ञां मध्ये पतिं विभुम् ॥ KK03-05-077-029c
तया सह महीपालः सत्यवत्या मनोज्ञया । KK03-05-077-030a
रेमे च सुचिरं कालं राजा राज्यमवाप्य च ॥ KK03-05-077-030c
तस्यां देव्यां हरिश्चन्द्राज्जज्ञे राजीवलोचनः । KK03-05-077-031a
पुत्रः पुण्यवतां श्रेष्ठो लोहिताश्व इति श्रुतः ॥ KK03-05-077-031c
देव्या पुत्रेण सहितः पुण्यश्लोको महायशाः । KK03-05-077-032a
वसिष्ठयाज्यो नृपतिरीजे शुण्यैर्महाध्वरैः ॥ KK03-05-077-032c
एतस्मिन्नेव काले तु विश्वामित्रो दिवं गतः । KK03-05-077-033a
पुरुहूतपुरीं रम्यामाजगामेन्द्रसेवया ॥ KK03-05-077-033c
उपस्थाने च संवृत्ते देवेन्द्रस्य महात्मनः । KK03-05-077-034a
आजगाम वसिष्ठोऽपि वामदेवसहायवान् ॥ KK03-05-077-034c
उपस्थाने च संवृत्ते सुखासीने पुरन्दरे । KK03-05-077-035a
वर्ण्यमानेषु च तदा सत्यवादिषु राजसु ॥ KK03-05-077-035c
तस्यां संसदि सर्वस्माद्धरिश्चन्द्रोऽपि पप्रथे । KK03-05-077-036a
यज्ञदानतपःशीलसत्यवाक्यदृढव्रतैः ॥ KK03-05-077-036c
वसिष्ठः परमप्रीतः स्वयाज्यपरिकीर्तनात् । KK03-05-077-037a
तथापि विश्वामित्रस्तं न सेहे सत्यभूषितम् ॥ KK03-05-077-037c
हरिश्चन्द्रं प्रति तदा विश्वामित्रवसिष्ठयोः । KK03-05-077-038a
पणः कृतस्तदा पश्चाद्विश्वामित्रेण पार्थिवः ॥ KK03-05-077-038c
राज्याच्चापि सुखाच्चापि सहसा चावरोपितः । KK03-05-077-039a
अवाप परमं दुःखं मरणादमनोहरम् ॥ KK03-05-077-039c
वैशम्पायन उवाच KK03-05-077-040
तच्छ्रुत्वा परमप्रीतो धर्मराजो युधिष्ठिरः । KK03-05-077-040a
भ्रातृभिर्ब्राह्मणैश्चैव द्रौपद्या च समन्वितः । KK03-05-077-040c
विस्मयं परमं गत्वा साधुसाध्वित्यभाषत ॥ KK03-05-077-040e
ततो हरिश्चन्द्रकथां च सर्वे श्रुत्वा तु राजा मनुजेन्द्रकेतुः । KK03-05-077-041a
विहाय शोकं विजहार भूयः स्मरन्हरिश्चन्द्रमनन्तकीर्तिम् ॥ KK03-05-077-041c
कथामेवं तथा कृत्वा हरिश्चन्द्रनलाश्रयाम् । KK03-05-077-042a
आमन्त्र्य पाण्डवान्सर्वान्बृहदश्वो जगाम ह' । KK03-05-077-042c
उक्त्वा चाशु सरोऽगच्छदुपस्प्रष्टुं महातपाः ॥ KK03-05-077-042e
बृहदश्व गते पार्थमश्रौषीत्सव्यसाचिनम् । KK03-05-077-043a
वर्तमानं तपस्युग्रे वायुभक्षं मनीषिणम् ॥ KK03-05-077-043c
ब्राह्मणेभ्यस्तपस्विभ्यः सम्पतद्भ्यस्ततस्ततः । KK03-05-077-044a
तीर्थशैलवनेभ्यश्च समेतेभ्यो दृढव्रतः ॥ KK03-05-077-044c
इति पार्थो महाबाहुर्दुरापं तप आस्थितः । KK03-05-077-045a
न तथा दृष्टपूर्वोऽन्यः कश्चिदुग्रतपा इति ॥ KK03-05-077-045c
यथा धनञ्जयः पार्थस्तपस्वी नियतव्रतः । KK03-05-077-046a
मुनिरेकचरः श्रीमान्धर्मो विग्रहवानिव ॥ KK03-05-077-046c
तं श्रुत्वा पाण्डवो राजंस्तप्यमानं महावने । KK03-05-077-047a
अन्वशोचत कौन्तेयः प्रियं वै भ्रातरं जयम् ॥ KK03-05-077-047c
दह्यमानेन तु हृदा शरणार्थी महावने । KK03-05-077-048a
ब्राह्मणान्विविधज्ञानान्पर्यपृच्छद्युधिष्ठिरः ॥ KK03-05-077-048c
'प्रतिगृह्याक्षहृदयं कुन्तीपुत्रो युधिष्ठिरः । KK03-05-077-049a
आसीद्धृष्टमना राजन्भीमसेनादिभिर्युतः ॥ KK03-05-077-049c
स्वभ्रातॄन्सहितान्पश्यन्कुन्तीपुत्रो युधिष्ठिरः । KK03-05-077-050a
अपश्यन्नर्जुनं तत्र बभूवाश्रुपरिप्लुतः ॥ KK03-05-077-050c
सन्तप्यमानः कौन्तेयो भीमसेनमुवाच ह । KK03-05-077-051a
कदा द्रक्ष्यामि वै भीम पार्थमत्र तवानुजम् ॥ KK03-05-077-051c
मत्कृते हि कुरुश्रेष्ठ तष्यते परमं तपः । KK03-05-077-052a
तस्याक्षहृदयज्ञानमाख्यास्यामि कदा न्वहम् ॥ KK03-05-077-052c
स हि श्रुत्वाऽक्षहृदयं समुपात्तं मया विभो । KK03-05-077-053a
प्रहृष्टः पुरुषव्याघ्रो भविष्यति न संशयः' ॥ KK03-05-077-053c

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि सप्तसप्ततितमोऽध्यायः ॥ 77 ॥

3-77-1 प्रशान्ते वीतशोके । प्रशान्ते पुष्करे हृष्टे इति क. पाठः ॥ 3-77-7 वक्ष्यसे दीव्यसे । वश कान्तावित्यस्य रूपम् । ससुहृत्त्यक्ष्यसे ह्यघमिति क. पाठः ॥ 3-77-21 वेद वेद्मि । उपपद्यस्व गृहाण ॥