अध्यायः 072
दमयन्तीप्रेषितया केशिन्या बाहुकेन सम्भाष्य दमयन्त्यै सम्भाषणकालिकबाहुकविकारादिनिवेदनम् ॥ 1 ॥
दमयन्त्युवाच KK03-05-072-001
गच्छ केशिनि जानीहि क एष रथवाहकः । KK03-05-072-001a
उपविष्टो रथोपस्थे विकृतो ह्रस्वबाहुकः ॥ KK03-05-072-001c
अभ्येत्य कुशलं भद्रे मृदुपूर्वं समाहिता । KK03-05-072-002a
पृच्छेथाः पुरुषे ह्येनं यथातत्त्वमनिन्दिते ॥ KK03-05-072-002c
अत्र मे महती शङ्का भवेदेष नलो नृपः । KK03-05-072-003a
यथाच मनसस्तुष्टिर्हृदयस्य च निर्वृतिः ॥ KK03-05-072-003c
ब्रूयाश्चैनं कथान्ते त्वं पर्णादवचनं यथा । KK03-05-072-004a
प्रतिवाक्यं च सुश्रोणि बुद्ध्येथास्त्वमनिन्दिते ॥ KK03-05-072-004c
एवं समाहिता गत्वा दूती बाहुकमब्रवीत् । KK03-05-072-005a
दमयन्त्यपि कल्याणी प्रासादस्थाऽन्ववैक्षत ॥ KK03-05-072-005c
केशिन्युवाच KK03-05-072-006
स्वागतं ते मनुष्येन्द्र कुशलं ते ब्रवीम्यहम् । KK03-05-072-006a
दमयन्त्या वचः साधु निबोध पुरुषर्षभ ॥ KK03-05-072-006c
कदा वै प्रस्थिता यूयं किमर्थमिह चागताः । KK03-05-072-007a
तत्त्वं ब्रूहि यथान्यायं वैदर्भी श्रोतुमिच्छति ॥ KK03-05-072-007c
बाहुक उवाच KK03-05-072-008
श्रुतः स्वयंवरो राज्ञा कोसलेन महात्मना । KK03-05-072-008a
द्वितीयो दमयन्त्या वै भविता श्व इति द्विजात् ॥ KK03-05-072-008c
श्रुत्वैतत्प्रस्थितो राजा शतयोजनयायिभिः । KK03-05-072-009a
हयैर्वातजवैर्मुख्यैरहमस्य च सारथिः ॥ KK03-05-072-009c
केशिन्युवाच KK03-05-072-010
अथ योसौ तृतीयो वः स कुतः कस्य वा पुनः । KK03-05-072-010a
त्वं च कस्य कथं चेदं त्वयि कर्म समाहितम् ॥ KK03-05-072-010c
बाहुक उवाच KK03-05-072-011
पुण्यश्लोकस्य वै सूतो वार्ष्णेय इति विश्रुतः । KK03-05-072-011a
स नले विद्रुते भद्रेभागस्वरिमुपस्थितः ॥ KK03-05-072-011c
अहमप्यश्वकुशलः सूतत्वे च प्रतिष्ठितः । KK03-05-072-012a
ऋतुपर्णेन सारथ्ये भोजने च वृतः स्वयम् ॥ KK03-05-072-012c
केशिन्युवाच KK03-05-072-013
अथ जानाति वार्ष्णेयः क्वनु राजा नलो गतः । KK03-05-072-013a
कथं च त्वयि वा तेन कथितं स्यात्तु बाहुक ॥ KK03-05-072-013c
बाहुक उवाच KK03-05-072-014
इहैव पुत्रौ निक्षिप्य नलस्य प्रियदर्शनौ । KK03-05-072-014a
गतस्ततो यथाकामं नैष जानाति नैषधम् ॥ KK03-05-072-014c
न चान्यः पुरुषः कश्चिन्नलं वेत्ति यशस्विनि । KK03-05-072-015a
गूढश्चरति लोकेऽस्मिन्नष्टरूपो महीपतिः ॥ KK03-05-072-015c
आत्मैव तु नलं वेद या चास्य तदनन्तरा । KK03-05-072-016a
न हि वै स्वानि लिङ्गानि नलं शंसन्ति कर्हिचित् ॥ KK03-05-072-016c
केशिन्युवाच KK03-05-072-017
योसावयोध्यां प्रथमं गतोसौ ब्राह्मणस्तदा । KK03-05-072-017a
इमानि नारीवाक्यानि कथयानः पुनःपुनः ॥ KK03-05-072-017c
क्वनु त्वं कितव च्छित्त्वा वस्त्रार्धं प्रस्थितो मम । KK03-05-072-018a
उत्सृज्य विपिने सुप्तामनुरक्तां प्रियां प्रिय ॥ KK03-05-072-018c
सा वै यथा समादिष्टा तथाऽऽस्ते त्वत्प्रतीक्षिणी । KK03-05-072-019a
दह्यमाना दिवारात्रौ वस्त्रार्धेनाभिसंवृता ॥ KK03-05-072-019c
तस्या रुदन्त्याः सततं तेन दुःखेन पार्थिव । KK03-05-072-020a
प्रसादं कुरु मे वीर प्रतिवाक्यं वदस्व च ॥ KK03-05-072-020c
तस्यास्तत्प्रियमाख्यानं प्रवदस्व महामते । KK03-05-072-021a
तदेव वाक्यं वैदर्भी श्रोतुमिच्छन्त्यनिन्दिता ॥ KK03-05-072-021c
एतच्छ्रुत्वा प्रतिवचस्तस्य दत्तं त्वया किल । KK03-05-072-022a
यत्पुरा तत्पुनस्त्वत्तो वैदर्भी श्रोतुमिच्छति ॥ KK03-05-072-022c
बृहदश्व उवाच KK03-05-072-023
एवमुक्तस्य केशिन्या नलस्य कुरुनन्दन । KK03-05-072-023a
हृदयं व्यथितं चासीदश्रुपूर्णे च लोचने ॥ KK03-05-072-023c
स निग्राह्यात्मनो दुःखं दह्यमानो महीपतिः । KK03-05-072-024a
बाष्पसन्दिग्धया वाचा पुनरेवेदमब्रवीत् ॥ KK03-05-072-024c
वैषम्यमपि सम्प्राप्ता गोपायन्ति कुलस्त्रियः । KK03-05-072-025a
आत्मानमात्मना सत्यो जितः स्वर्गो न संशयः ॥ KK03-05-072-025c
रहिता भर्तृभिश्चापि न क्रुध्यन्ति कदाचन । KK03-05-072-026a
प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रियः ॥ KK03-05-072-026c
विषमस्थेन मूढेन परिभ्रष्टसुखेन च । KK03-05-072-027a
यत्सा तेन परित्यक्ता तत्र न क्रोद्धुमर्हति ॥ KK03-05-072-027c
प्राणयात्रां परिप्रेप्सोः शकुनैर्हृतवाससः । KK03-05-072-028a
आधिभिर्दह्यमानस्य श्यामा न क्रोद्धुमर्हति ॥ KK03-05-072-028c
सत्कृताऽसत्कृता वाऽपि पतिं दृष्ट्वा तथाविधम् । KK03-05-072-029a
राज्यभ्रष्टं श्रिया हीनं क्षुधितं व्यसनाप्लुतम् ॥ KK03-05-072-029c
एवं ब्रुवाणस्तद्वाक्यं नलः परमदुर्मनाः । KK03-05-072-030a
न बाष्पमशकत्सोढुं प्ररुरोद च भारत ॥ KK03-05-072-030c
ततः सा केशिनी गत्वा दमयन्त्यै न्यवेदयत् । KK03-05-072-031a
तत्सर्वं कथितं चैव विकारं तस्य चैव तम् ॥ KK03-05-072-031c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि द्विसप्ततितमोऽध्यायः ॥ 72 ॥