अध्यायः 063
दमयन्तीं परित्यज्याटव्यामटन्तं नलम्प्रति वनवह्निवेष्टितेन कर्कोटकेनात्मपरिरक्षणप्रार्थना ॥ 1 ॥ नलेन दावाग्नितो मोचितेन कर्कोटकेन नलगात्रे दंशनेन वैरूप्यापादनम् ॥ 2 ॥ तथा निजरूपाविष्करणेच्छायां स्वस्मरणेन वासोवसनविधानपूर्वकं वस्त्रप्रदानम् ॥ 3 ॥
बृहदश्व उवाच KK03-05-063-001
उत्सृज्य दमयन्तीं तु नलो राजा विशाम्पते । KK03-05-063-001a
ददर्श दावं दह्यन्तं महान्तं गहने वने ॥ KK03-05-063-001c
तत्र सुश्राव शब्दं वै मध्ये भूतस्य कस्यचित् । KK03-05-063-002a
अभिधाव नलेत्युच्चैः पुण्यश्लोकेति चासकृत् ॥ KK03-05-063-002c
मा भैरिति नलश्चोक्त्वा मध्यमग्नेः प्रविश्य तम् । KK03-05-063-003a
ददर्श नागराजानं शयानं कुण्डलीकृतम् ॥ KK03-05-063-003c
स नागः प्रञ्जलिर्भूत्वा वेपमानो नलं तदा । KK03-05-063-004a
उवाच मां विद्धि राजन्नागं कर्कोटकं नृप ॥ KK03-05-063-004c
मया प्रलब्धो ब्रह्मर्षिरनागाः सुमहातपाः । KK03-05-063-005a
तेन मन्युपरीतेन शप्तोस्मि मनुजाधिप ॥ KK03-05-063-005c
तिष्ठ त्वं स्थावर इव यावदेति नलः क्वचित् । KK03-05-063-006a
इतो नेतासि तत्स त्वं शापान्मोक्ष्यसि मत्कृतात् ॥ KK03-05-063-006c
तस्य शापान्न शक्नोमि पदाद्विचलितुं पदम् । KK03-05-063-007a
उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ॥ KK03-05-063-007c
सखा च ते भविष्यामि मत्समो नास्ति पन्नगः । KK03-05-063-008a
लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ॥ KK03-05-063-008c
एवमुक्त्वा स नागेन्द्रो बभूवाङ्गुष्ठमात्रकः । KK03-05-063-009a
तं गृहीत्वा नलः प्रायाद्देशं दावविवर्जितम् ॥ KK03-05-063-009c
आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना । KK03-05-063-010a
उत्स्रष्टुकामं तं नागः पुनः कर्कोटकोऽब्रवीत् ॥ KK03-05-063-010c
पदानि गणयन्गच्छ स्वानि नैषध कानिचित् । KK03-05-063-011a
तत्र तेऽहं महाबाहो श्रेयो धास्यामि यत्परम् ॥ KK03-05-063-011c
ततः सङ्ख्यातुमारब्धमदशद्दशमे पदे । KK03-05-063-012a
तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ॥ KK03-05-063-012c
स दृष्ट्वा विस्मितस्तस्थावात्मानं विकृतं नलः । KK03-05-063-013a
स्वरूपधारिणं नागं ददर्श स महीपतिः ॥ KK03-05-063-013c
ततः कर्कोटको नागः सान्त्वयन्नलमब्रवीत् । KK03-05-063-014a
मया तेऽन्तर्हितं रूपं न त्वां विद्युर्जना इति ॥ KK03-05-063-014c
यत्कृते चासि निकृतो दुःखेन महता नल । KK03-05-063-015a
विषेण स मदीयेन त्वयि दुःखं निवत्स्यति ॥ KK03-05-063-015c
विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति । KK03-05-063-016a
तावत्तु त्वां महाराज क्लेशेऽस्मिन्स नियोक्ष्यति ॥ KK03-05-063-016c
अनागा येन निकृतस्त्वमनर्हो जनाधिप । KK03-05-063-017a
क्रोधादसूययित्वा तं रक्षा मे भवतः कृता ॥ KK03-05-063-017c
न ते भयं नरव्याघ्र दंष्ट्रिभ्यः शत्रुतोपि वा । KK03-05-063-018a
ब्रह्मवित्त्वं च भविता मत्प्रसादान्नराधिप ॥ KK03-05-063-018c
राजन्विषनिमित्ता च न ते पीडा भविष्यति । KK03-05-063-019a
सङ्ग्रामेषु न राजेन्द्र शश्वज्जयमवाप्स्यसि ॥ KK03-05-063-019c
गच्छ राजन्नितः सूतो बाहुकोऽहमिति ब्रुवन् । KK03-05-063-020a
समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् ॥ KK03-05-063-020c
अयोध्यां नगरीं रम्यामद्य वै निषधेश्वर । KK03-05-063-021a
स तेऽक्षहृदयं दाता राजाऽश्वहृदयेन वै ॥ KK03-05-063-021c
इक्ष्वाकुकुलजः श्रीमान्मित्रं चैव भविष्यति । KK03-05-063-022a
भविष्यसि यदाऽक्षज्ञः श्रेयसा योक्ष्यसे तदा ॥ KK03-05-063-022c
संयोक्ष्यसे स्वदारैस्त्वं मा स्म शोके मनः कृथाः । KK03-05-063-023a
राज्येन तनयाभ्यां च सत्यमेतद्ब्रवीमि ते ॥ KK03-05-063-023c
स्वं रूपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप । KK03-05-063-024a
संस्मर्तव्यस्तदा तेऽहं वासश्चेदं विवासयेः ॥ KK03-05-063-024c
अनेन वाससाच्छन्नः स्वं रूपं प्रतिपत्स्यसे । KK03-05-063-025a
इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा ॥ KK03-05-063-025c
एवं नलं च सन्दिश्य वासो दत्त्वा च कौरव । KK03-05-063-026a
नागराजस्ततो राजंस्तत्रैवान्तरधीयत ॥ KK03-05-063-026c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि त्रिषष्टितमोऽध्यायः ॥ 63 ॥
3-63-8 लघुगुरुत्वरहितः ॥ 3-63-9 दावविवर्जितं वह्निहीनम् ॥ 3-63-12 दशेत्युक्तेऽदशत् । आज्ञां विना नागो न दशतीति भावः 3-63-15 स कलिः । इदं दमयन्त्या दत्तस्य शापस्य फलं कलिर्भुङ्क्ते इति भावः ॥ 3-63-17 अनागाः निरपराधः । निकृतो वञ्चितः । मे मया ॥ 3-63-18 ब्रह्मविद्भ्यश्च भवितेति झ. पाठः ॥ 3-63-21 अक्षहृदयं द्यूते जयावहम् । अश्वहृदयेन विद्यया विद्यां परिवर्तयेदित्यर्थः ॥ 3-63-24 निवासयेः परिधेहि ॥