अध्यायः 061
नलमन्वेषयन्त्या दमयन्त्या वनमध्ये हस्त्यश्वरथसङ्कुलजनसार्थदर्शनम् ॥ 1 ॥ तथा सार्तनाथेन सम्भाषणम् ॥ 2 ॥
बृहदश्व उवाच KK03-05-061-001
सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा । KK03-05-061-001a
वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् ॥ KK03-05-061-001c
सिंहद्वीपिरुरुव्याघ्रवराहर्क्षगणैर्युतम् । KK03-05-061-002a
नानापक्षिगणाकीर्णां म्लेच्छतस्करसेवितम् ॥ KK03-05-061-002c
सालवेणुधवाश्वत्थतिन्दुकेङ्गुदिकिंशुकैः । KK03-05-061-003a
अर्जुनारिष्टसञ्छन्नं स्यन्दनैश्च सशाल्मलैः ॥ KK03-05-061-003c
जम्ब्वाम्रलोध्रखदिरशाकवेत्रसमाकुलम् । KK03-05-061-004a
पद्मकामलकप्लक्षकदम्बोदुम्बरावृतम् ॥ KK03-05-061-004c
बदरीबिल्वसञ्छन्नं न्यग्रोधैश्च समाकुलम् । KK03-05-061-005a
प्रियालतालखर्जूरहरीतकिबिभीतकैः ॥ KK03-05-061-005c
नानाधातुशतैर्नद्धान्विविधानपि चाचलान् । KK03-05-061-006a
निकुञ्जान्पक्षिसङ्घुष्टान्दरीश्चाद्भुतदर्शनाः ॥ KK03-05-061-006c
नदी सरांसि वापीश्च विविधांश्चरतो द्विजान् । KK03-05-061-007a
सा बहून्भीमरूपांश्च पिशाचोरगराक्षसान् ॥ KK03-05-061-007c
पल्वलानि तटाकानि गिरिकूटानि सर्वशः । KK03-05-061-008a
सरित्सरांसि च तदा ददर्शाद्भुतदर्शनाम् ॥ KK03-05-061-008c
यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी । KK03-05-061-009a
महिषान्वराहान्गोमायूनृक्षवानरपन्नगान् ॥ KK03-05-061-009c
तेजसा यशसा लक्ष्म्या स्थित्या च परया युता । KK03-05-061-010a
वैर्दभी विचचारैका नलमन्वेषती तदा ॥ KK03-05-061-010c
नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् । KK03-05-061-011a
दारुणामटवीं प्राप्य भर्तृव्यसनकर्शिता ॥ KK03-05-061-011c
विदर्भतनया राजन्विललाप सुदुःखिता । KK03-05-061-012a
भर्तृशोकपरीताङ्गी शिलातलमथाश्रिता ॥ KK03-05-061-012c
दमयन्त्युवाच KK03-05-061-013
सिंहोरस्क महाबाहो निषधानां जनाधिप । KK03-05-061-013a
क्वनु राजन्गतोसि त्वं त्यक्त्वा मां विजने वने ॥ KK03-05-061-013c
अश्वमेधादिभिर्वीर क्रतुभिश्चाप्तदक्षिणैः । KK03-05-061-014a
कथमिष्ट्वा नरव्याघ्र मयि मिथ्या प्रवर्तसे ॥ KK03-05-061-014c
यत्त्वयोक्तं नरश्रेष्ठ मत्समक्षं महाद्युते । KK03-05-061-015a
कर्तुमर्हसि कल्याण तदृतं पार्थिवर्षभ ॥ KK03-05-061-015c
यच्चोक्तं विहगैर्हंसैः समीपे तव भूमिप । KK03-05-061-016a
मत्सकाशे च तैरुक्तं तदवेक्षितुमर्हसि ॥ KK03-05-061-016c
चत्वार एकतो वेदाः साङ्गोपाङ्गाः सविस्तराः । KK03-05-061-017a
स्वधीता मनुजव्याघ्र सत्यमेकं किलैकतः ॥ KK03-05-061-017c
तस्मादर्हसि शत्रुघ्न सत्यं कर्तुं नरेश्वर । KK03-05-061-018a
उक्तवानसि यद्वीर मत्सकाशे पुरा वचः ॥ KK03-05-061-018c
हा वीर ननु नामाहमिष्टा किल तवानघ । KK03-05-061-019a
अस्यामटव्यां घोरायां किं मां न प्रतिभाषसे ॥ KK03-05-061-019c
भर्त्सयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृतिः । KK03-05-061-020a
अरण्यराट् क्षुधाविष्टः किं मां न त्रातुमर्हसि ॥ KK03-05-061-020c
न मे त्वदन्या काचिद्धि प्रियाऽस्तीत्यब्रवीस्तदा । KK03-05-061-021a
तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप ॥ KK03-05-061-021c
उन्मत्तां विलपन्तीं मां भार्यामिष्टां नराधिप । KK03-05-061-022a
ईप्सितामीप्सितोसि त्वं किं मां न प्रतिभाषसे ॥ KK03-05-061-022c
कृशां दीनां विवर्णां च मलिनां वसुधाधिप । KK03-05-061-023a
वस्त्रार्धप्रावृतामेकां विलपन्तीमनाथवत् ॥ KK03-05-061-023c
यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन । KK03-05-061-024a
न मानयसि मामार्य रुदन्तीमरिकर्शन ॥ KK03-05-061-024c
महाराज महारण्ये मामिहैकाकिनीं सतीम् । KK03-05-061-025a
आभाषमाणां स्वां पत्नीं किं मां न प्रतिभाषसे ॥ KK03-05-061-025c
कुलशीलोपसम्पन्नां चारुसर्वाङ्गशोभनाम् । KK03-05-061-026a
'अनुव्रतां महाराज किं मां न प्रतिभाषसे ॥' KK03-05-061-026c
नाद्य त्वां प्रतिपश्यामि गिरावस्मिन्नरोत्तम । KK03-05-061-027a
वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते ॥ KK03-05-061-027c
शयानमुपविष्टं वा स्थितं वा निषधाधिप । KK03-05-061-028a
प्रस्थितं वा नरश्रेष्ठ मम शोकनिबर्हण ॥ KK03-05-061-028c
कं नु पृच्छामि दुःखार्ता त्वदर्थे शोककर्शिता । KK03-05-061-029a
कच्चिद्दृष्टस्त्वयाऽरण्ये सङ्गत्येति नलो नृपः ॥ KK03-05-061-029c
को नु मे कथयेदद्य वनेऽस्मिन्विष्ठितं नृपम् । KK03-05-061-030a
अभिरूपं महात्मानं परव्यूहविनाशनम् ॥ KK03-05-061-030c
यमन्वेषसि राजानं नलं पद्मनिभेक्षणम् । KK03-05-061-031a
अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् ॥ KK03-05-061-031c
अरण्यराडयं श्रीमांश्चतुर्दंष्ट्रो महाहनुः । KK03-05-061-032a
शार्दूलोऽभिमुखोऽभ्येति पृच्छाम्येनमशङ्किता ॥ KK03-05-061-032c
भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभुः । KK03-05-061-033a
विदर्भराजतनयां दमयन्तीति विद्धि माम् ॥ KK03-05-061-033c
निषधाधिपतेर्भार्यां नलस्यामित्रघातिनः । KK03-05-061-034a
पतिमन्वेषतीमेकां कृपणां शोककर्शिताम् ॥ KK03-05-061-034c
आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नलः । KK03-05-061-035a
'सिंहस्कन्धो महाबाहुः पद्मपत्रनिभेक्षणः ॥' KK03-05-061-035c
अथवाऽरण्यनृपते नलं यदि न शंससि । KK03-05-061-036a
मां खादय मृगश्रेष्ठ दुःखादस्माद्विमोचय ॥ KK03-05-061-036c
श्रुत्वाऽरण्ये विलपितं ममैष मृगराट् स्वयम् । KK03-05-061-037a
यात्येष मृष्टसलिलामापगां सागरोपमाम् ॥ KK03-05-061-037c
इमं शिलोच्चयं पृच्छे शृङ्गैर्बहुभिरुच्छ्रितैः । KK03-05-061-038a
विराजितं दिवस्पृग्भिर्नैकवर्णैर्मनोरमैः ॥ KK03-05-061-038c
नानाधातुसमाकीर्णं विविधोपलभूषितम् । KK03-05-061-039a
आस्यारण्यस्य महतः केतुभूतमिवोच्छ्रितम् ॥ KK03-05-061-039c
सिंहशार्दूलमातङ्गवराहर्क्षमृगायुतम् । KK03-05-061-040a
पतत्त्रिभिर्बहुविधैः समन्तादनुनादितम् ॥ KK03-05-061-040c
किंशुकाशोकबकुलपुन्नागैरुपशोभितम् । KK03-05-061-041a
[कर्णिकारधवप्लक्षैः सुपुष्पैरुपशोभितम् ॥] KK03-05-061-041c
सरिद्भिः सविहङ्गाभिः शिखरैश्च समाकुलम् । KK03-05-061-042a
'पृथिव्या रुचिराकारं चूडामणिमिव स्थितम्' । KK03-05-061-042c
गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति ॥ KK03-05-061-042e
भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत । KK03-05-061-043a
शरण्य बहुकल्याण नमस्तेऽस्तु महीधर ॥ KK03-05-061-043c
प्रणमे त्वाऽभिगम्याहं राजपुत्रीं निबोध माम् । KK03-05-061-044a
राजस्नुषां राजभार्यां दमयन्तीति विश्रुताम् ॥ KK03-05-061-044c
राजा विदर्भाधिपतिः पिता मम महारथः । KK03-05-061-045a
भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता ॥ KK03-05-061-045c
राजसूयाश्वमेधानां क्रतूनां दक्षिणावताम् । KK03-05-061-046a
आहर्ता पार्थिवश्रेष्ठः पृथुचार्वञ्चितेक्षणः ॥ KK03-05-061-046c
ब्रह्मण्यः साधुवृत्तश्च सत्यवागनसूयकः । KK03-05-061-047a
शीलवान्वीर्यसम्पन्नः पृथुश्रीर्धर्मविच्छुचिः ॥ KK03-05-061-047c
सम्यग्गोप्ता विदर्भाणां निर्जितारिगणः प्रभुः । KK03-05-061-048a
तस्य मां विद्धि तनयां भगवंस्त्वामुपस्थिताम् ॥ KK03-05-061-048c
निषधेषु महाराजः श्वशुरो मे नरोत्तमः । KK03-05-061-049a
गृहीतनामा विख्यातो वीरसेन इति स्म ह ॥ KK03-05-061-049c
तस्य राज्ञः सुतो वीरः श्रीमान्सत्यपराक्रमः । KK03-05-061-050a
क्रमप्राप्तं पितुः स्वं यो राज्यं समनुशास्ति ह ॥ KK03-05-061-050c
नलो नामारिहा श्यामः पुण्यश्लोक इति श्रुतः । KK03-05-061-051a
ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोऽग्निचित् ॥ KK03-05-061-051c
यष्टा दाता च योद्धा च सम्यक्चैव प्रशासिता । KK03-05-061-052a
तस्य मामचलश्रेष्ठ विद्धि भार्यामिहागताम् ॥ KK03-05-061-052c
त्यक्तश्रियं भर्तृहीनामनाथां व्यसनान्विताम् । KK03-05-061-053a
अन्वेषमाणां भर्तारं नलं नरवरोत्तमम् ॥ KK03-05-061-053c
खमुल्लिखद्भिरेतैर्हि त्वया शृङ्गशतैर्नृपः । KK03-05-061-054a
कच्चिद्दृष्टोऽचलश्रेष्ठ वनेऽस्मिन्दारुणे नलः ॥ KK03-05-061-054c
गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षणः । KK03-05-061-055a
विक्रान्तः सत्त्ववान्वीरो भर्ता मम महायशाः । KK03-05-061-055c
निषधानामधिपतिः कच्चिद्दृष्टस्त्वया नलः ॥ KK03-05-061-055e
कं मीं विलपतीमेकां पर्वतश्रेष्ठ विह्वलाम् । KK03-05-061-056a
गिरा नाश्वासयस्यद्य स्वां सुतामिव दुखिताम् ॥ KK03-05-061-056c
वीर विक्रान्त धर्मज्ञ सत्यसन्ध महीपते । KK03-05-061-057a
यद्यस्यस्मिन्वने राजन्दर्शयात्मानमात्मना ॥ KK03-05-061-057c
कदा सुस्निग्धगम्भीरां जीमूतस्वनसन्निभाम् । KK03-05-061-058a
श्रोष्यामि नैषधस्याहं वाचं ताममृतोपमाम् ॥ KK03-05-061-058c
वैदर्भ्येहीति विस्पष्टां शुभां राज्ञो महात्मनः । KK03-05-061-059a
आत्माभिधायिनीमृद्धां मम शोकविनाशिनीम् ॥ KK03-05-061-059c
इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी । KK03-05-061-060a
दमयन्ती ततो भूयो जगाम दिशमुत्तराम् ॥ KK03-05-061-060c
सा गत्वा त्रीनहोरात्रान्ददर्श परमाङ्गना । KK03-05-061-061a
तापसारण्यमतुलं दिव्यकाननशोभितम् ॥ KK03-05-061-061c
वसिष्ठभृग्वत्रिसमैस्तापसैरुपशोभितम् । KK03-05-061-062a
नियतैः संयताहारैर्दमशौचसमन्वितैः ॥ KK03-05-061-062c
अब्भक्षैर्वायुभक्षैश्च पत्राहारैस्तथैव च । KK03-05-061-063a
जितेन्द्रियैर्महाभागैः स्वर्गमार्गदिदृक्षुभिः ॥ KK03-05-061-063c
वल्कलाजिनसंवीतैर्मुनिभिः संयतेन्द्रियैः । KK03-05-061-064a
तापसाध्युषितं रम्यं ददर्शाश्रममण्डलम् ॥ KK03-05-061-064c
नानामृगगणैर्जुष्टं शाखामृगगणायुतम् । KK03-05-061-065a
तापसैः समुपेतं च सा दृष्ट्वैव समाश्वसत् ॥ KK03-05-061-065c
सुभ्रूः सुकेशी सुश्रोणी सुकुचा सुद्विजानना । KK03-05-061-066a
वर्चस्विनी सुप्रतिष्ठा स्वसितायतलोचना ॥ KK03-05-061-066c
सा विवेशाश्रमपदं वीरसेनसुतप्रिया । KK03-05-061-067a
योषिद्रत्नं महाभागा दमयन्ती तपस्विनी ॥ KK03-05-061-067c
साऽभिवाद्य तपोवृद्धान्विनयावनता स्थिता । KK03-05-061-068a
स्वागतं त इति प्रोक्ता तैः सर्वैस्तापसोत्तमैः ॥ KK03-05-061-068c
पूजां चास्या यथान्यायं कृत्वा तत्र तपोधनाः । KK03-05-061-069a
आस्यतामित्यथोचुस्ते ब्रूहि किं करवामहे ॥ KK03-05-061-069c
तानुवाच वरारोहा कच्चिद्भगवतामिह । KK03-05-061-070a
तपःस्वग्निषु धर्मेषु मृगपक्षिषु चानघाः ॥ KK03-05-061-070c
कुशलं वो महाभागाः स्वधर्माचरणेषु च । KK03-05-061-071a
तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी ॥ KK03-05-061-071c
ब्रूहि सर्वानवद्याङ्गि का त्वं किञ्च चिकीर्षसि । KK03-05-061-072a
दृष्ट्वैव ते परं रूपं द्युतिं च परमामिह ॥ KK03-05-061-072c
विस्मयो नः समुत्पन्नः समाश्वसिहि मा शुचः । KK03-05-061-073a
अस्यारण्यस्य देवी त्वमुताहोऽस्य महीभृतः । KK03-05-061-073c
अस्याश्च नद्याः कल्याणि वद सत्यमनिन्दिते ॥ KK03-05-061-074ac
साऽब्रवीत्तानृषीन्नाहमरण्यस्यास्य देवता । KK03-05-061-075a
न चाप्यस्य गिरर्विप्रा नैव नद्याश्च देवता ॥ KK03-05-061-075c
मानुषीं मां विजानीत यूयं सर्वे तपोधनाः । KK03-05-061-076a
विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वशः ॥ KK03-05-061-076c
विदर्भेषु महीपालो भीमो नाम महीपतिः । KK03-05-061-077a
तस्य मां तनयां सर्वे जानीत द्विजसत्तमाः ॥ KK03-05-061-077c
निषधाधिपतिर्धीमान्नलो नाम महायशाः । KK03-05-061-078a
वीरः सङ्ग्रामजिद्विद्वान्मम भर्ता विशाम्पतिः ॥ KK03-05-061-078c
देवताभ्यर्चनपरो द्विजातिजनवत्सलः । KK03-05-061-079a
गोप्ता निषधवंशस्य महातेजा महाबलः ॥ KK03-05-061-079c
सत्यवान्धर्मवित्प्राज्ञः सत्यसन्धोऽरिमर्दनः । KK03-05-061-080a
ब्रह्मण्यो दैवतपरः श्रीमान्परपुरञ्जयः ॥ KK03-05-061-080c
नलो नाम नृपश्रेष्ठो देवराजसमद्युतिः । KK03-05-061-081a
मम भर्ता विशालाक्षः पूर्णेन्दुवदनोऽरिहा ॥ KK03-05-061-081c
आहर्ता क्रतुमुख्यानां वेदवेदाङ्गपारगः । KK03-05-061-082a
सपत्नानां मृधे हन्ता रविसोमसमप्रभः ॥ KK03-05-061-082c
स कैश्चिन्निकृतिप्रज्ञैरनार्यैरकृतात्मभिः । KK03-05-061-083a
आहूय पृथिवीपालः सत्यधर्मपरायणः । KK03-05-061-083c
देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च ॥ KK03-05-061-083e
तस्य मामवगच्छध्वं भार्यां राजर्षभस्य वै । KK03-05-061-084a
दमयन्तीति विख्यातां भर्तुर्दर्शनलालसाम् ॥ KK03-05-061-084c
सा वनानि गिरींश्चैव सरांसि सरितस्तथा । KK03-05-061-085a
पल्वलानि च सर्वाणि तथाऽरण्यानि सर्वशः ॥ KK03-05-061-085c
अन्वेषमाणा भर्तारं नलं रणविशारदम् । KK03-05-061-086a
महात्मानं कृतास्त्रं च विचरामीह दुःखिता ॥ KK03-05-061-086c
कच्चिद्भगवतां रम्यं तपोवनमिदं नृपः । KK03-05-061-087a
भवेत्प्राप्तो नलो नाम निषधानां जनाधिपः ॥ KK03-05-061-087c
यत्कृतेऽहमिदं दुःखं प्रपन्ना भृशदारुणम् । KK03-05-061-088a
वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् ॥ KK03-05-061-088c
यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् । KK03-05-061-089a
आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोक्षणात् ॥ KK03-05-061-089c
कोनु मे जीवितेनार्थस्तमृते पुरुषर्षभम् । KK03-05-061-090a
कथं भविष्याम्यद्याहं भर्तृशोकाभिपीडिता ॥ KK03-05-061-090c
तथा विलपतीमेकामरण्ये भीमनन्दिनीम् । KK03-05-061-091a
दमयन्तीमथोचुस्ते तापसाः सत्यवादिनः ॥ KK03-05-061-091c
उदर्कस्तव कल्याणि कल्याणो भविता शुभे । KK03-05-061-092a
वयं पश्याम तपसा क्षिप्रं द्रक्ष्यसि नैषधम् ॥ KK03-05-061-092c
निषधानामधिपतिं नलं रिपुनिपातिनम् । KK03-05-061-093a
भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् ॥ KK03-05-061-093c
विमुक्तं सर्वपापेभ्यः सर्वरत्नसमन्वितम् । KK03-05-061-094a
तदेव नगरं श्रेष्ठं प्रशासतमरिन्दमम् ॥ KK03-05-061-094c
द्विषतां भयकर्तारं सुहृदां शोकनाशनम् । KK03-05-061-095a
पतिमेष्यसि कल्याणि कल्याणाभिजनं नृपम् ॥ KK03-05-061-095c
एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् । KK03-05-061-096a
अन्तर्हितास्तापसास्ते साग्निहोत्राश्रमास्तथा ॥ KK03-05-061-096c
सा दृष्ट्वा महदाश्चर्यं विस्मिता ह्यभवत्तदा । KK03-05-061-097a
दमयन्त्यनवद्याङ्गी वीरसेननृपस्नुषा ॥ KK03-05-061-097c
'चिन्तयामास वैदर्भी किमेतद्दृष्टवत्यहम्' ॥ KK03-05-061-098ac
किन्नु स्वप्नो मया दृष्टः कोऽयं विधिरिहाभवत् । KK03-05-061-099a
क्वनु ते तापसाः सर्वे क्व तदाश्रममण्डलम् ॥ KK03-05-061-099c
क्व सा पुण्यजला रम्या नदी द्विजनिषेविता । KK03-05-061-100a
क्वनु ते ह नगा हृद्याः फलपुष्पोपशोभिताः ॥ KK03-05-061-100c
'इत्येवं नरशार्दूल विस्मिता कमलेक्षणा । KK03-05-061-101a
'ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता । KK03-05-061-101c
भर्तृशोकपरा दीना विवर्णवदनाऽभवत् ॥ KK03-05-061-101e
सा गत्वाऽथापरां भूमिं बाष्पसन्दिग्धया गिरा । KK03-05-061-102a
विललापाश्रुपूर्णाक्षी दृष्ट्वाऽशोकतरुं ततः ॥ KK03-05-061-102c
उपगम्य तरुश्रेष्ठमशोकं पुष्पितं वने । KK03-05-061-103a
पल्लवापीडितं हृद्यं विहङ्गैरनुनादितम् ॥ KK03-05-061-103c
अहो बतायमगमः श्रीमानस्मिन्वनान्तरे । KK03-05-061-104a
आपीडैर्बहुभिर्भाति श्रीमान्पर्वतराडिव ॥ KK03-05-061-104c
विशोकां कुरु मां क्षिप्रमशोक प्रियदर्शन । KK03-05-061-105a
वीतशोकभयाबाधं कच्चित्त्वं दृष्टवान्नृपम् ॥ KK03-05-061-105c
नलं नामारिदमनं नमयन्त्याः प्रियं पतिम् । KK03-05-061-106a
निषधानामधिपतिं दृष्टवानसि मे प्रियम् ॥ KK03-05-061-106c
एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् । KK03-05-061-107a
व्यसनेनार्दितं वीरमरण्यमिदमागतम् ॥ KK03-05-061-107c
यथा विशोका गच्छेयमशोकनग तत्कुरु । KK03-05-061-108a
सत्यनामा भवाशोक मम शोकविनाशनात् ॥ KK03-05-061-108c
एवं साऽशोकवृत्तं तमार्ता वै परिगम्य ह । KK03-05-061-109a
जगाम दारुणतरं देशं भैमी वराङ्गना ॥ KK03-05-061-109c
सा ददर्श नागान्नैकान्नैकाश्च सरितस्तथा । KK03-05-061-110a
नैकांश्च पर्वतान्रम्यान्नैकांश्च मृगपक्षिणः ॥ KK03-05-061-110c
कन्दरांश्च नितम्बांश्च नदीश्चाद्भुतदर्शनाः । KK03-05-061-111a
ददर्श तान्भीमसुता पतिमन्वेषती तदा ॥ KK03-05-061-111c
गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता । KK03-05-061-112a
ददर्शाथ महासार्थं हस्त्यश्वरथसङ्कुलम् ॥ KK03-05-061-112c
उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् । KK03-05-061-113a
सुशीततोयां विस्तीर्णां ह्रदिनीं वेतसैर्वृताम् ॥ KK03-05-061-113c
प्रोद्धुष्टां क्रौञ्चकुररैश्चक्रवाकोपकूजिताम् । KK03-05-061-114a
कूर्मग्राहझवाकीर्णां विपुलद्वीपशोभिताम् ॥ KK03-05-061-114c
सा दृष्ट्वैव महासार्थं नलपत्नी यशस्विनी । KK03-05-061-115a
उपसर्प्य वरारोहा जनमध्यं विवेश ह ॥ KK03-05-061-115c
उन्मत्तरूपा शोकार्ता तथा वस्त्रार्धसंवृता । KK03-05-061-116a
कृशा विवर्णा मलिना पांसुध्वस्तशिरोरुहा ॥ KK03-05-061-116c
तां दृष्ट्वा तत्र मनुजाः केचिद्भीताः प्रदुद्रुवुः । KK03-05-061-117a
केचिच्चिन्तापरास्तस्थुः केचित्तत्र विचुक्रुशुः ॥ KK03-05-061-117c
प्रहसन्ति स्म तां केचिदभ्यसूयन्ति चापरे । KK03-05-061-118a
कुर्वन्त्यस्यां दयां केचित्पप्रच्छुश्चापि भारत ॥ KK03-05-061-118c
काऽसि कस्यासि कल्याणि किं वा मृगयसे वने । KK03-05-061-119a
त्वां दृष्ट्वा व्यथिताः स्मेह कच्चित्त्वमसि मानुषी ॥ KK03-05-061-119c
वद सत्यं वनस्यास्य पर्वतस्याथवा दिशः । KK03-05-061-120a
देवता त्वं हि कल्याणि त्वां वयं शरणं गताः ॥ KK03-05-061-120c
यक्षी वा राक्षसी वा त्वमुताहोसि सुराङ्गना । KK03-05-061-121a
सर्वथा कुरु नः स्वस्ति रक्ष चास्माननिन्दिते ॥ KK03-05-061-121c
यथाऽयं सर्वथा सार्थः क्षेमी शीघ्रमितो व्रजेत् । KK03-05-061-122a
तथा विधत्स्व कल्याणि यथा श्रेयो हि नो भवेत् ॥ KK03-05-061-122c
तथोक्ता तेन सार्थेन दमयन्ती नृपात्मजा । KK03-05-061-123a
प्रत्युवाच ततः साध्वी भर्तृव्यसनपीडिता ॥ KK03-05-061-123c
सार्थवाहं च सार्थं च जना ये चात्र केचन । KK03-05-061-124a
युवस्थविरबालाश्च सार्थस्य च पुरोगमाः ॥ KK03-05-061-124c
मानुषीं मां विजानीत मनुजाधिपतेः सुताम् । KK03-05-061-125a
नृपस्नुषां राजभार्यां भर्तृदर्शनलालसाम् ॥ KK03-05-061-125c
विदर्भराण्मम पिता भर्ता राजा च नैषधः । KK03-05-061-126a
नलोनाम महाभागस्तं मार्गाम्यपराजितम् ॥ KK03-05-061-126c
यदि जानीत नृपतिं क्षिप्रं शंसत मे प्रियम् । KK03-05-061-127a
नलं पुरुषशार्दूलममित्रगणसूदनम् ॥ KK03-05-061-127c
तामुवाचानवद्याङ्गीं सार्थस्य महतः प्रभुः । KK03-05-061-128a
सार्थवाहः शुचिर्नाम शृणु कल्याणि मद्वचः ॥ KK03-05-061-128c
अहं सार्थस्य नेता वै सार्थवाहः शुचिस्मिते । KK03-05-061-129a
मनुष्यं नलनामानं न पश्यामि यशस्विनि ॥ KK03-05-061-129c
कुञ्जरद्वीपिमहिषशार्दूलर्क्षमृगानपि । KK03-05-061-130a
पश्याम्यस्मिन्वने कृत्स्ने ह्यमनुष्यनिषेविते ॥ KK03-05-061-130c
ऋते त्वां मानुषीं मर्त्यं न पश्यामि महावने । KK03-05-061-131a
तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥ KK03-05-061-131c
साऽब्रवीद्वणिजः सर्वान्सार्थवाहं च तं ततः । KK03-05-061-132a
क्वनु यास्यति सार्थोऽयमेतदाख्यातुमर्हसि ॥ KK03-05-061-132c
सार्थवाह उवाच KK03-05-061-133
सार्थोऽयं चेदिराजस्य सुबाहोः सत्यदर्शिनः । KK03-05-061-133a
क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे ॥ KK03-05-061-133c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकषष्टितमोऽध्यायः ॥ 61 ॥
3-61-1 प्रतिभयं भीषणम् । झिल्लिका तीक्ष्णशब्दः पतङ्गविशेषः ॥ 3-61-47 ब्रह्मण्यः ब्रह्मणि ब्राह्मणजातौ वेदे वैदिककर्मणि परमात्मनि वा साधुः ॥ 3-61-66 सुद्विजानना शोभनदन्तयुक्तमुखी । सुप्रतिष्ठा सुजघना ॥ 3-61-67 वीरसेनसुतस्य नलस्य प्रिया ॥ 3-61-82 सधूर्तैर्निकृतिप्रज्ञैरकल्याणैर्नराधमैरिति क. पाठः ॥ 3-61-88 श्रेयसा मोक्षेण योक्ष्ये योजयिष्ये । योगबलेन देहे त्यक्त्वा मोक्षं प्राप्स्ये इत्यर्थः ॥ 3-61-91 उदर्कः उत्तरकालः ॥ 3-61-102 पल्लवैः आपीडितं भूषितम् ॥ 3-61-103 अगमः वृक्षः । आपीडैः पुष्पफलादिरूपैरलङ्कारैः ॥ 3-61-111 महासार्थं महान्तं जनसमूहम् ॥ 3-61-114 वरारोहा विस्तीर्णजघना ॥ 3-61-115 पांसुयुक्ताः ध्वस्ताः मुक्तबन्धाश्च शिरोरुहाः केशा यस्याः ॥ 3-61-125 मार्गामि अन्वेषयामि ॥