अध्यायः 059
नलेन स्वपन्त्या दमयन्त्या वस्त्रार्धच्छेदनपूर्वकं परित्यागेनापयानम् ॥ 1 ॥
बृहदश्व उवाच KK03-05-059-001
'इत्युक्तः स तदा देव्या नलो वचनमब्रवीत् । KK03-05-059-001a
'यथा राज्यं तव पितुस्तथा मम न संशयः । KK03-05-059-001c
न तु तत्र गमिष्यामि विषमस्थः कथञ्चन ॥ KK03-05-059-001e
कथं समृद्धो गत्वाऽहं तव हर्षविवर्धनः । KK03-05-059-002a
परिद्यूनो गमिष्यामि तव शोकविवर्धनः ॥ KK03-05-059-002c
इति ब्रुवन्नलो राजा दमयन्तीं पुनः पुनः । KK03-05-059-003a
सान्त्वयामास कल्याणीं वाससोर्धेन संवृताम् ॥ KK03-05-059-003c
तावेकवस्त्रसंवीतावटमानावितस्ततः । KK03-05-059-004a
क्षुत्पिपासापरिश्रान्तौ सभां काञ्चिदुपेयतुः ॥ KK03-05-059-004c
तां सभामुपसम्प्राप्य तदा स निषधाधिपः । KK03-05-059-005a
वैदर्भ्या सहितो राजा निषसाद महीतले ॥ KK03-05-059-005c
स वै विवस्त्रो मलिनो विवर्णः पांसुगुण्ठितः । KK03-05-059-006a
दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले ॥ KK03-05-059-006c
'ततः स्ववसनस्यान्तं दमयन्ती विशाम्पते । KK03-05-059-007a
भूमावास्तीर्य सुष्वाप पतिमालिङ्ग्य शोभना ॥' KK03-05-059-007c
दमयन्त्यपि कल्याणी निद्रयाऽपहृता ततः । KK03-05-059-008a
सहसा दुःखमासाद्य सुकुमारी तपस्विनी ॥ KK03-05-059-008c
सुप्तायां दमयन्त्यां तु नलो राजा विशाम्पते । KK03-05-059-009a
शोकोन्मथितचित्तः सन्न स्म शेते यथा पुरा ॥ KK03-05-059-009c
स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः । KK03-05-059-010a
वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् ॥ KK03-05-059-010c
किं नु मे स्यादिदं कृत्वा किन्नु मे स्यादकुर्वतः । KK03-05-059-011a
किन्नु मे मरणं श्रेयः परित्यागो जनस्य वा ॥ KK03-05-059-011c
मामियं ह्यनुरक्तैवं दुःखमाप्नोति मत्कृते । KK03-05-059-012a
मद्विहीना त्वियं गच्छेत्कदाचित्स्वजनं प्रति ॥ KK03-05-059-012c
मया निःसंशयं दुःखमियं प्राप्स्यत्यनुव्रता । KK03-05-059-013a
उत्सर्गे संशयः स्यात्तु विन्देतापि सुखं क्वचित् ॥ KK03-05-059-013c
बृहदश्च उवाच KK03-05-059-014
स विनिश्चित्य बहुधा विचार्य च पुनःपुनः । KK03-05-059-014a
उत्सर्गेऽमन्यत श्रेयो दमयन्त्या नराधिप ॥ KK03-05-059-014c
न चैषा तेजसा शक्या कैश्चिद्धर्षयितुं पथि । KK03-05-059-015a
यशस्विनी महाभागा मद्भक्तेयं पतिव्रता ॥ KK03-05-059-015c
एवं तस्य तदा बुद्धिर्दमयन्त्यां न्यवर्तत । KK03-05-059-016a
कलिना दुष्टभावेन दमयन्त्या विसर्जने ॥ KK03-05-059-016c
सोऽवस्त्रतामात्मनश्च तस्याश्चाप्येकवस्त्रताम् । KK03-05-059-017a
चिन्तयित्वाऽध्यगाद्राजा वस्त्रार्धस्यावकर्तनम् ॥ KK03-05-059-017c
कथं वासो विकर्तेयं न च बुद्ध्येत मे प्रिया । KK03-05-059-018a
विचिन्त्यैवं नलो राजा सभां पर्यचरत्तदा ॥ KK03-05-059-018c
परिधावन्नथ नल इतश्चेतश्च भारत । KK03-05-059-019a
आससाद सभोद्देशे विकोशं खड्गमुत्तमम् ॥ KK03-05-059-019c
तेनार्धं वाससश्छित्त्वा निवस्य च परन्तपः । KK03-05-059-020a
सुप्तामुत्सृज्य वैदर्भीं प्राद्रवद्गतचेतनाम् ॥ KK03-05-059-020c
ततो निबद्धहृदयः पुनरागम्य तां सभाम् । KK03-05-059-021a
दमयन्तीं तदा दृष्ट्वा रुरोद निषधाधिपः ॥ KK03-05-059-021c
यां न वायुर्न चादित्यः पुरा पश्यति मे प्रियाम् । KK03-05-059-022a
सेयमद्य सभामध्ये शेते भूमावनाथवत् ॥ KK03-05-059-022c
इयं वस्त्रावकर्तेन संवीता चारुहासिनी । KK03-05-059-023a
उन्मत्तेव मया हीना कथं बुद्ध्वा भविष्यति ॥ KK03-05-059-023c
कथमेका सती भैमी मया विरहिता शुभा । KK03-05-059-024a
चरिष्यति वने घोरे मृगव्यालनिषेविते ॥ KK03-05-059-024c
आदित्या वसवो रुद्रा अश्विनौ समरुद्गणौ । KK03-05-059-025a
रक्षन्तु त्वां महाभागे धर्मेणासि समावृता ॥ KK03-05-059-025c
एवमुक्त्वा प्रियां भार्यां रूपेणाप्रतिमां भुवि । KK03-05-059-026a
कलिनाऽपहृतज्ञानो नलः प्रातिष्ठदुद्यतः ॥ KK03-05-059-026c
गत्वागत्वा नलो राजा पुनरेति सभां मुहुः । KK03-05-059-027a
आकृष्यमाणः कलिना सौहृदेनावकृष्यते ॥ KK03-05-059-027c
द्विधेव हृदयं तस्य दुःखितस्याभवत्तदा । KK03-05-059-028a
दोलेव मुहुरायाति याति चैव मुहुर्मुहुः ॥ KK03-05-059-028c
अवकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः । KK03-05-059-029a
सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु ॥ KK03-05-059-029c
नष्टात्मा कलिनाऽऽविष्टस्तत्तद्विगणयन्मुहुः । KK03-05-059-030a
जगामैकां वने शून्ये भार्यामुत्सृज्य मोहितः ॥ KK03-05-059-030c
इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥
3-59-10 परिध्वंसं कलिना वस्त्रापहरणादिक्लेशम् ॥ 3-59-11 जनस्य भार्यायाः ॥ 3-59-16 दमयन्त्यां विषये न्यवर्तत निवृत्तासती विसर्जनेऽभूदिति शेषः ॥ 3-59-20 निवस्य परिधाय ॥