अध्यायः 056

कलिचोदनया पुष्करेण नलाह्वानम् ॥ 1 ॥ नलपुष्करयोरक्षदेवनम् ॥ 1 ॥

बृहदश्व उवाच KK03-05-056-001
एवं स समयं कृत्वा द्वापरेण कलिः सह । KK03-05-056-001a
आजगाम ततस्तत्र यत्र राजा स नैषधः ॥ KK03-05-056-001c
स नित्यमन्तरप्रेक्षी निषधेष्ववसच्चिरम् । KK03-05-056-002a
अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् ॥ KK03-05-056-002c
कृत्वा मूत्रमुपस्पृश्य सन्ध्यामन्वास्त नैषधः । KK03-05-056-003a
अकृत्वा पादयोः शौचं तत्रैनं कलिराविशत् ॥ KK03-05-056-003c
स समाविश्य च नलं समीपं पुष्करस्य च । KK03-05-056-004a
गत्वा पुष्करमाहेदमेहि दीव्य नलेन वै ॥ KK03-05-056-004c
अक्षद्यूते नलं जेता भवान्हि सहितो मया । KK03-05-056-005a
निषधान्प्रतिपद्यस्व जित्वा राज्यं नलं नृपम् ॥ KK03-05-056-005c
एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् । KK03-05-056-006a
कलिश्चैव वृषो भूत्वा तं वै पुष्करमन्वयात् ॥ KK03-05-056-006c
आसाद्य तु नलं वीरं पुष्करः परवीरहा । KK03-05-056-007a
दीव्यावेत्यब्रवीद्धाता वृषेणेति मुहुर्मुहुः ॥ KK03-05-056-007c
न चक्षमे ततो राजा समाह्वानं महामनाः । KK03-05-056-008a
वैदर्भ्याः प्रेक्षमाणायाः प्राप्तकालममन्यत ॥ KK03-05-056-008c
'ततः स राज्ञा सहसा देवितुं सम्प्रचक्रमे ॥ KK03-05-056-009ac
भ्रात्रा देवाभिभूतेन दैवाविष्टो जनाधिपः । KK03-05-056-010a
'हिरण्यस्य सुवर्णस्य यानयुग्यस्य वाससाम् । KK03-05-056-010c
आविष्टः कलिना द्यूते जीयते स्म नलस्तदा ॥ KK03-05-056-010e
तमक्षमदसम्मत्तं सुहृदां न तु कश्चन । KK03-05-056-011a
निवारणेऽभवच्छक्तो दीव्यमानमरिन्दमम् ॥ KK03-05-056-011c
ततः पौरजनाः सर्वे मन्त्रिभिः सह भारत । KK03-05-056-012a
राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् ॥ KK03-05-056-012c
ततः सूत उपागम्य दमयन्त्यै न्यवेदयत् । KK03-05-056-013a
एष पौरजनो देवि द्वारि तिष्ठति कार्यवान् ॥ KK03-05-056-013c
निवेद्यतां नैषधाय सर्वाः प्रकृतयः स्थिताः । KK03-05-056-014a
अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिनः ॥ KK03-05-056-014c
ततः सा बाष्पकलया वाचा दुःखेन कर्शिता । KK03-05-056-015a
उवाच नैषधं भैमी शोकोपहतचेतना ॥ KK03-05-056-015c
राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थितः । KK03-05-056-016a
मन्त्रिभिः सहितः सर्वै राजभक्तिपुरस्कृतः। KK03-05-056-016c
'वृद्धैर्ब्राह्मणमुख्यैश्च वणिग्भिश्च समन्वितः ॥ KK03-05-056-016e
आगतं सहितं राजंस्त्वत्प्रसादावलम्बनम् । KK03-05-056-017a
'तं द्रष्टुमर्हसीत्येवं पुनः पुनरभाषत ॥ KK03-05-056-017c
तां तथा रुचिरापाङ्गीं विलपन्तीं तथाविधाम् । KK03-05-056-018a
आविष्टः कलिना राजा नाभ्यभाषत किञ्चन ॥ KK03-05-056-018c
ततस्ते मन्त्रिणः सर्वे ते चैव पुरवासिनः । KK03-05-056-019a
नायमस्तीति दुःखार्ता व्रीडिता जग्मुरालयान् ॥ KK03-05-056-019c
तथा तदभवद्द्यूतं पुष्करस्य नलस्य च । KK03-05-056-020a
युधिष्ठिर बहून्मासान्पुण्यश्लोकस्त्वजीयत ॥ KK03-05-056-020c

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि षट्पञ्चाशोऽध्यायः ॥ 65 ॥

3-56-1 समयं सङ्केतम् ॥ 3-56-3 अन्वास्त उपासितवान् ॥ 3-56-4 स कुलिः । नलं समाविश्य रूपान्तरेण पुष्करं चाब्रवीत् । दीव्य द्यूतं कुरु ॥ 3-56-6 वृषः श्रेष्ठः पाशश्रेष्ठो भूत्वा ॥ 3-56-7 वृषेणाक्षमुख्येन । अब्रवीत्प्रीत्येति क. पाठः ॥ 3-56-10 यानेषु युग्यं युगवहं रथादि तस्य ॥ 3-56-19 नायमस्ति नष्टोयमित्यर्थः ॥ 3-56-20 पुण्यः पावनः श्लोको यशो यस्य । अजीयत जितः ॥