अध्यायः 054

स्वयंवरमण्टपे इन्द्राग्नियमवरुणैर्नलसारूप्येण तत्पार्श्वे समुपवेशनम् ॥ 1 ॥ दमयन्त्या स्वगुणसन्तुष्टेन्द्रादिप्रसादेन नलस्यैव वरणम् ॥ 2 ॥

बृहदश्व उवाच KK03-05-054-001
अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा । KK03-05-054-001a
आजुहाव महीपालान्भीमो राजा स्वयंवरे ॥ KK03-05-054-001c
तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः । KK03-05-054-002a
त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः ॥ KK03-05-054-002c
कनकस्तम्भरुचिरं तोरणेन विराजितम् । KK03-05-054-003a
विविशुस्ते नृपा रङ्गं महासिंह इवाचलम् ॥ KK03-05-054-003c
तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः । KK03-05-054-004a
सुरभिस्रग्धराः सर्वे प्रमृष्टमणिकुण्डलाः ॥ KK03-05-054-004c
सम्पूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव । KK03-05-054-005a
'प्रविवेश नलो देवैः पुण्यश्लोको नराधिप' ॥ KK03-05-054-005c
तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः । KK03-05-054-006a
आकारवर्णसुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः ॥ KK03-05-054-006c
सुकेशान्तानि चारूणि सुनासानि शुभानि च । KK03-05-054-007a
मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि ॥ KK03-05-054-007c
दमयन्ती ततो रङ्गं प्रविवेश शुभानना । KK03-05-054-008a
मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च ॥ KK03-05-054-008c
तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् । KK03-05-054-009a
तत्रतत्रैव सक्ताऽभून्न चचाल च पश्यताम् ॥ KK03-05-054-009c
ततः सङ्कीर्त्यमानेषु राज्ञां नामसु भारत । KK03-05-054-010a
ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिह ॥ KK03-05-054-010c
तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् । KK03-05-054-011a
सन्देहादथ वेदर्भी नाभ्यजानान्नलं नृपम् ॥ KK03-05-054-011c
'निर्विशेषवयोवेषरूपाणां तत्र सा शुभा । KK03-05-054-012a
'यंयं हि ददृशे तेषां तन्तं मेने नलं नृपम् । KK03-05-054-012c
साचिन्तयन्ती बुद्ध्याऽथ तर्कयामास भामिनी ॥ KK03-05-054-012e
कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम् । KK03-05-054-013a
एवं सञ्चिन्तयन्ती सा वैदर्भी भृशदुःखिता ॥ KK03-05-054-013c
श्रुतानि देवलिङ्गानि तर्कयामास भारत । KK03-05-054-014a
देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे ॥ KK03-05-054-014c
तानीह तिष्ठतां भूमावेकस्यापि न लक्षये । KK03-05-054-015a
एवं विचिन्त्य बहुधा विचार्य च पुनः पुनः ॥ KK03-05-054-015c
शरणं प्रति देवानां प्राप्तकालममन्यत । KK03-05-054-016a
वाचा च मनसा चैव नमस्कारं प्रयुज्य सा ॥ KK03-05-054-016c
देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् । KK03-05-054-017a
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः । KK03-05-054-017c
पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ॥ KK03-05-054-017e
मनसा वचसा चैव यथा नातिचराम्यहम् । KK03-05-054-018a
तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे ॥ KK03-05-054-018c
यथा देवैः स मे भर्ता विहितो निषधाधिपः । KK03-05-054-019a
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥ KK03-05-054-019c
यथेदं व्रतमारब्धं नलस्याराधने मया । KK03-05-054-020a
तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥ KK03-05-054-020c
स्वं चैव रूपं पुष्यन्तु लोकपाला महेश्वराः । KK03-05-054-021a
यथाऽहमभिजानीयां पुण्यश्लोकं नराधिपम् ॥ KK03-05-054-021c
निशम्य दमयन्त्यास्तत्करुणं प्रतिदेवितम् । KK03-05-054-022a
निश्चयं परमं तथ्यमनुरागं च नैषधे ॥ KK03-05-054-022c
मनोविशुद्धिं बुद्धिं च भक्तिं रागं च नैषधे । KK03-05-054-023a
यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे ॥ KK03-05-054-023c
साऽपश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान् । KK03-05-054-024a
अम्लानस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् ॥ KK03-05-054-024c
छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः । KK03-05-054-025a
भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः ॥ KK03-05-054-025c
सा समीक्ष्य तु तान्देवान्पुण्यश्लोकं च भारत । KK03-05-054-026a
नैषधं वरयामास भैमी धर्मेण पाण्डव ॥ KK03-05-054-026c
विलज्जमाना वस्त्रान्तं जग्राहायतलोचना । KK03-05-054-027a
स्कन्धदेशेऽसृजत्तस्य स्रजं परमशोभनाम् ॥ KK03-05-054-027c
वरयामास चैवैनं पतित्वे वरवर्णिनी । KK03-05-054-028a
ततो हाहेति सहसा मुक्तः शब्दो नराधिपैः ॥ KK03-05-054-028c
देवैर्महर्षिभिस्तत्र साधुसाध्विति भारत । KK03-05-054-029a
विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् ॥ KK03-05-054-029c
दमयन्तीं तु कौरव्य वीरसेनसुतो नृपः । KK03-05-054-030a
आश्वासयद्वरारोहां प्रहृष्टेनान्तरात्मना ॥ KK03-05-054-030c
यत्त्वं भजसि कल्याणि पुमांसं देवसन्निधौ । KK03-05-054-031a
तस्मान्मां विद्धि भर्तारमेतत्ते वचने रतम् ॥ KK03-05-054-031c
यावच्च मे धरिष्यन्ति प्राणा देहे शुचिस्मिते । KK03-05-054-032a
तावत्त्वयि भविष्यामि सत्यमेतद्ब्रवीमि ते ॥ KK03-05-054-032c
दमयन्ती तथा वाग्भिरभिनन्द्य कृताञ्जलिः ॥ KK03-05-054-033ac
तौ परस्परतः प्रीतौ दृष्ट्वा त्वग्निपुरोगमान् । KK03-05-054-034a
तानेव शरणं देवाञ्जग्मतुर्मनसा तदा ॥ KK03-05-054-034c
वृते तु नैषधे भैम्या लोकपाला महौजसः । KK03-05-054-035a
प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः ॥ KK03-05-054-035c
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् । KK03-05-054-036a
नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः ॥ KK03-05-054-036c
अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः । KK03-05-054-037a
लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः ॥ KK03-05-054-037c
यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् । KK03-05-054-038a
अपाम्पतिरपां भावं यत्र वाञ्छति नैषधः ॥ KK03-05-054-038c
स्रजश्चोत्तमगन्धाढ्याः सर्वे च मिथुनं ददुः KK03-05-054-038e
वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः । KK03-05-054-039a
'एतत्सर्वं नलोऽपश्यद्दमयन्ती च भारत । KK03-05-054-039c
यथा स्वप्नं महाराज तथैव ददृशुर्जनाः ॥ KK03-05-054-039e
ततः स्वयंवरं चक्रे भीमो राजाऽतिमानुषम् । KK03-05-054-040a
समागतेषु सर्वेषु भूपालेषु विशाम्पते ॥ KK03-05-054-040c
दमयन्त्यपि तद्दृष्ट्वा राजमण्डलमृद्धिमत् । KK03-05-054-041a
अन्वीक्ष्य नैषधं वव्रे भैमी धर्मेण भारत ॥ KK03-05-054-041c
वृते च नैषधे भैम्या निवृत्ते च स्वयंवरे । KK03-05-054-042a
सर्व एव महीपालाः प्रतिजग्मुर्यथागतम्' ॥ KK03-05-054-042c
पार्थिवाश्चानुभूयास्य विवाहं विस्मयान्विताः । KK03-05-054-043a
दमयन्त्याश्च मुदिताः प्रतिजग्मुर्यथागतम् ॥ KK03-05-054-043c
गतेषु पार्थिवेन्द्रेषु भीमः प्रीतो महामनाः । KK03-05-054-044a
विवाहं कारयामास दमयन्त्या नलस्य च ॥ KK03-05-054-044c
उष्य तत्र तथाकामं नैषधो द्विपदांवरः । KK03-05-054-045a
भीमेन समनुज्ञातो जगाम नगरं स्वकम् । KK03-05-054-045c
अवाप्य नारीरत्नं तु पुण्यश्लोकोपि पार्थिवः ॥ KK03-05-054-045e
रेमे सह तया राजञ्छच्येव बलवृत्रहा । KK03-05-054-046a
अतीव मुदितो राजा भ्राजमानोंशुमानिव ॥ KK03-05-054-046c
अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन् । KK03-05-054-047a
ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः । KK03-05-054-047c
अन्यैश्च बहुभिर्धीमान्क्रतुभिश्चाप्तदक्षिणैः ॥ KK03-05-054-047e
पुगश्च रमणीयेषु वनेषूपवनेषु च । KK03-05-054-048a
दमयन्त्या सह नलो विजहारामरोपमः ॥ KK03-05-054-048c
जनयामास च ततो दमयन्त्यां महामनाः । KK03-05-054-049a
इन्द्रसेनं सुतं चापि इन्द्रसेनां च कन्यकाम् ॥ KK03-05-054-049c
एवं स यजमानश्च विहरंश्च नराधिपः । KK03-05-054-050a
ररक्ष वसुसम्पूर्णां वसुधां वसुधाधिपः ॥ KK03-05-054-050c

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि चतुःपञ्चाशोऽध्यायः ॥ 54 ॥

3-54-7 सुनासाक्षिभ्रुवाणि श्वेति झ. पाठः ॥ 3-54-8 मुष्णन्ती हरन्ती ॥ 3-54-21 लोकपालाः सहेश्वरा इति झ. पाठः ॥ 3-54-24 अम्लानस्रजश्च ते रजोहीनाश्चेति विग्रहः । छायाविहीनानम्लानस्रजोऽस्वेदसमन्वितानिति क. पाठः ॥ 3-54-31 यद्यस्मान्मां भजसि तस्मात्ते तव वचने रतम् इत्येतत् विद्धि ॥ 3-54-37 आत्मभवम् आत्मन आविर्भावम् ॥ 3-54-38 अन्नरसं यादृशे तादृशेप्यन्ने विशिष्टरसवत्ताम् । भावं सत्ताम् । मिथुनम् एकैकेन द्वयं द्वयमपीत्यर्थः ॥ 3-54-43 अनुभूय दृष्ट्वा ॥ 3-54-45 उष्य वासं कृत्वा ॥