अध्यायः 053

नलदमयन्तीसंवादः ॥ 1 ॥ नलेनेन्द्रादीन्प्रति दमयन्तीवचननिवेदनम् ॥ 2 ॥

बृहदश्व उवाच KK03-05-053-001
सा नमस्कृत्य देवेभ्यः प्रहस्य नलमब्रवीत् । KK03-05-053-001a
प्रणयस्व यथाश्रद्धं राजन्किं करवाणि ते ॥ KK03-05-053-001c
अहं चैव हि यच्चान्यन्ममास्ति वसु किञ्चन । KK03-05-053-002a
तत्सर्वं तव विस्रब्धं कुरु प्रणयमीश्वर ॥ KK03-05-053-002c
हंसानां वचनं यत्तु तन्मां दहति पार्थिव । KK03-05-053-003a
त्वत्कृते हि मया वीर राजानः सन्निपातिताः ॥ KK03-05-053-003c
यदि त्वं भजमानां मां प्रत्याख्यास्यसि मानद । KK03-05-053-004a
विषमग्निं जलं रज्जुमास्थास्ये तव कारणात् ॥ KK03-05-053-004c
एवमुक्तस्तु वैदर्भ्या नलस्तां प्रत्युवाच ह । KK03-05-053-005a
तिष्ठत्सु लोकपालेषु कथं मानुषमिच्छसि ॥ KK03-05-053-005c
येषामहं लोककृतामीश्वराणां महात्मनाम् । KK03-05-053-006a
न पादरजसा तुल्यो मनस्ते तेषु वर्तताम् ॥ KK03-05-053-006c
विप्रियं ह्याचरन्मर्त्यो देवानां मृत्युमृच्छति । KK03-05-053-007a
त्राहि मामनवद्याङ्गि वरयस्व सुरोत्तमान् ॥ KK03-05-053-007c
विरजांसि च वासांसि दिव्याश्चित्राः स्रजस्तथा । KK03-05-053-008a
भूषणानि तु दिव्यानि देवान्प्राप्य तु भुङ्क्ष्व वै ॥ KK03-05-053-008c
य इमां पृथिवीं कृत्स्नां सङ्क्षिप्य ग्रसते पुनः । KK03-05-053-009a
हुताशमीशं देवानां का तं न वरयेत्पतिम् ॥ KK03-05-053-009c
यस्य दण्डभयात्सर्वे भूतग्रामाः समागताः । KK03-05-053-010a
धर्ममेवानुरुध्यन्ति का तं न वरयेत्पतिम् ॥ KK03-05-053-010c
धर्मात्मानं महात्मानं दैत्यदानवमर्दनम् । KK03-05-053-011a
महेन्द्रं सर्वदेवानां का तं न वरयेत्पतिम् ॥ KK03-05-053-011c
क्रियतामविशङ्केन मनसा यदि मन्यसे । KK03-05-053-012a
वरुणं लोकपालानां सुहृद्वाक्यमिदं शृणु ॥ KK03-05-053-012c
नैषधेनैवमुक्ता सा दमयन्ती वचोऽब्रवीत् । KK03-05-053-013a
समाप्लुताभ्यां नेत्राभ्यां शोकजेनाथ वारिणा ॥ KK03-05-053-013c
देवेभ्योऽहं नमस्कृत्य सर्वेभ्यः पृथिवीपते । KK03-05-053-014a
वृणे त्वामेव भर्तारं सत्यमेतद्ब्रवीमि ते ॥ KK03-05-053-014c
तामुवाच ततो राजा वेपमानां कृताञ्जलिम् । KK03-05-053-015a
दौत्येनागत्य कल्याणि नोत्सहे स्वार्थमीप्सितम् ॥ KK03-05-053-015c
कथं ह्यहं प्रतिश्रुत्य देवतानां विशेषतः । KK03-05-053-016a
परार्थे यत्नमारभ्य कथं स्वार्थमिहोत्सहे ॥ KK03-05-053-016c
एष धर्मो यदि स्वार्थो ममापि भविता ततः । KK03-05-053-017a
एवं स्वार्थं करिष्यामि तथा भद्रे विधीयताम् ॥ KK03-05-053-017c
ततो बाष्पाकुलां वाचं दमयन्ती शुचिस्मिता । KK03-05-053-018a
प्रत्याहरन्ती शनकैर्नलं राजानमब्रवीत् ॥ KK03-05-053-018c
अस्त्युपायो मया दृष्टो निरपायो नरेश्वर । KK03-05-053-019a
येन दोषो न भविता तव राजन्कथञ्चन ॥ KK03-05-053-019c
त्वं चैव हि नरश्रेष्ठ देवाश्चेन्द्रपुरोगमाः । KK03-05-053-020a
आयान्तु सहिताः सर्वे मम यत्र स्वयंवरः ॥ KK03-05-053-020c
ततोऽहं लोकपालानां सन्निधौ त्वां नरेश्वर । KK03-05-053-021a
वरयिष्ये नरव्याघ्र नैवं दोषो भविष्यति ॥ KK03-05-053-021c
एवमुक्तस्तु वैदर्भ्या नलो राजा विशाम्पते । KK03-05-053-022a
आजगाम पुनस्तत्र यत्र देवाः समागताः ॥ KK03-05-053-022c
तमपश्यंस्तथाऽऽयान्तं लोकपाला महेश्वराः । KK03-05-053-023a
दृष्ट्वा चैनं ततोऽपृच्छन्वृत्तान्तं सर्वमेव तम् ॥ KK03-05-053-023c
कच्चिद्दृष्टा त्वया राजन्दमयन्ती शुचिस्मिता । KK03-05-053-024a
किमब्रवीच्च नः सर्वान्वद भूमिपतेऽनघ ॥ KK03-05-053-024c
नल उवाच KK03-05-053-025
भवद्भिरहमादिष्टो दमयन्त्या निवेशनम् । KK03-05-053-025a
प्रविष्टः सुमहाकक्ष्यं दण्डिभिः स्थविरैर्वृतम् ॥ KK03-05-053-025c
प्रविशन्तं च मां तत्र न कश्चिद्दृष्टवान्नरः । KK03-05-053-026a
ऋते तां पार्थिवसुतां भवतामेव तेजसा ॥ KK03-05-053-026c
सख्यश्चास्या मया दृष्टास्ताभिश्चाप्युपलक्षितः । KK03-05-053-027a
विस्मिताश्चाभवन्सर्वा दृष्ट्वा मां विबुधेश्वराः ॥ KK03-05-053-027c
वर्ण्यमानेषु च मया भवत्सु रुचिरानना । KK03-05-053-028a
मामेव गतसङ्कल्पा वृणीते सा सुरोत्तमाः ॥ KK03-05-053-028c
अब्रवीच्चैव मां बाला आयान्तु सहिताः सुराः । KK03-05-053-029a
त्वया सह नरव्याघ्र मम यत्र स्वयंवरः ॥ KK03-05-053-029c
तेषामहं सन्निधौ त्वां वरयिष्यामि नैषध । KK03-05-053-030a
एवं तव महाबाहो दोषो न भवितेति ह ॥ KK03-05-053-030c
एतावदेव विबुधा यथावृत्तमुपाहृतम् । KK03-05-053-031a
मया शेषे प्रमाणं तु भवन्तस्त्रिदशेश्वराः ॥ KK03-05-053-031c

इति श्रीमन्महाभारते अरण्यपर्वणि नलोपाख्यानपर्वणि त्रिपञ्चाशोऽध्यायः ॥ 53 ॥

3-53-1 यथाश्रद्धं देवेभ्यो नमस्कृत्य प्रणयस्वेति सम्बन्धः । प्रणयस्व परिणयस्व । मामिति शेषः ॥ 3-53-2 विस्रब्धं सविश्वासं यथास्यात्तथा प्रणयं परिणयनं विवाहम् ॥ 3-53-3 सन्निपातिताः मेलिताः ॥ 3-53-4 मृत्युकारणादिति क. ध. पाठः ॥ 3-53-25 महाकक्ष्यं महान्तं राजद्वारप्रदेशम् ॥ 3-53-31 अतःपरं प्रमाणं तु भवन्तोऽमरसत्तमा इति. क. पाठः ॥