अध्यायः 045

शक्रेण स्वर्गमागतं लोमशम्प्रति पार्थमहिमानुवर्णनपूर्वकं युधिष्ठिराय तद्वृत्तान्तकथनप्रार्थना ॥ 1 ॥

'वैशम्पायन उवाच KK03-04-045-001
ततो देवाः सगन्धर्वाः समादायार्घ्यमुत्तमम् । KK03-04-045-001a
शक्रस्य मतमाज्ञाय पार्थमानर्चुरञ्जसा ॥ KK03-04-045-001c
पाद्यमाचमनीयं च प्रतिग्राह्य नृपात्मजम् । KK03-04-045-002a
प्रवेशयामासुरथो पुरन्दरनिवेशनम् ॥ KK03-04-045-002c
एवं सम्पूजितो जिष्णुरुवास भवने पितुः । KK03-04-045-003a
उपशिक्षन्महास्त्राणि ससंहाराणि पाण्डवः ॥ KK03-04-045-003c
स शक्रहस्ताद्दयितं वज्रमस्त्रं दुरुत्सहम् । KK03-04-045-004a
अशनिं च महानादां मेघबृंहितलक्षणाम् ॥ KK03-04-045-004c
गृहीतास्त्रस्तु कौन्तेयो भ्रातॄन्सस्मार पाण्डवः । KK03-04-045-005a
पुरन्दरनियोगाच्च पञ्चाब्दमवसत्सुखम् ॥ KK03-04-045-005c
ततः शक्रोऽब्रवीत्पार्थं कृतास्त्रं काल आगते । KK03-04-045-006a
नृत्तं गीतं च कौन्तेय चित्रसेनादवाप्नुहि ॥ KK03-04-045-006c
वादित्रं दैवविहितं नृलके यन्न विद्यते । KK03-04-045-007a
मदाज्ञया च कौन्तेय श्रेयो वै ते भविष्यति ॥ KK03-04-045-007c
सखायं प्रददौ चास्य चित्रसेनं पुरन्दरः । KK03-04-045-008a
स तेन सह सङ्गम्य रेमे पार्थो निरामयः ॥' KK03-04-045-008c
कदाचिदटमानस्तु महर्षिरथ लोमशः । KK03-04-045-009a
जगाम शक्रभवनं पुरन्दरदिदृक्षया ॥ KK03-04-045-009c
स समेत्य नमस्कृत्य देवराजं महामुनिः । KK03-04-045-010a
ददर्शार्धासनगतं पाण्डवं वासवस्य हि ॥ KK03-04-045-010c
ततः शक्राभ्यनुज्ञात आसने विष्टरोत्तरे । KK03-04-045-011a
निषसाद द्विजश्रेष्ठः पूज्यमानो महर्षिभिः ॥ KK03-04-045-011c
तस्य दृष्ट्वाऽभवद्बुद्धिः पार्थमिन्द्रासने स्थितम् । KK03-04-045-012a
कथं नु क्षत्रियः पार्थः शक्रासनमवाप्तवान् ॥ KK03-04-045-012c
किं त्वस्य सुकृतं कर्म के लोका वै विनिर्जिताः । KK03-04-045-013a
स एवमनुसम्प्राप्तः स्थानं देवनमस्कृतम् ॥ KK03-04-045-013c
तस्य विज्ञाय सङ्कल्पं शक्रो वृत्रविमर्दनः । KK03-04-045-014a
लोमशं प्रहसन्वाक्यमिदमाह शचीपतिः ॥ KK03-04-045-014c
देवर्षे श्रूयतां यत्ते मनसैतद्विवक्षितम् । KK03-04-045-015a
नायं केवलमर्त्योऽभूत्क्षत्रियत्वमुपागतः ॥ KK03-04-045-015c
महर्षे मम पुत्रोऽयं कुन्त्यां जातो महाभुजः । KK03-04-045-016a
अस्त्रहेतोरिह प्राप्तः कस्माच्चित्कारणान्तरात् ॥ KK03-04-045-016c
अहो नैनं भवान्वेत्ति पुराणमृषिसत्तमम् । KK03-04-045-017a
शृणु मे वदतो ब्रह्मन्योऽयं यच्चास्य कारणम् ॥ KK03-04-045-017c
नरनारायणौ यौ तौ पुराणावृषिसत्तमौ । KK03-04-045-018a
ताविमावभिजानीहि हृषीकेशधनञ्जयौ ॥ KK03-04-045-018c
विख्यातौ त्रिषु लोकेषु नरनारायणावृषी । KK03-04-045-019a
कार्यार्थमवतीर्णौ तौ पृथ्वीं पुण्यप्रतिश्रयाम् ॥ KK03-04-045-019c
यन्न शक्यं शुरैर्द्रष्टुमृषिभिर्वा महात्मभिः । KK03-04-045-020a
तदाश्रमपदं पुण्यं बदरीनाम विश्रुतम् ॥ KK03-04-045-020c
स निवासोऽभवद्विप्र विष्णोर्जिष्णोस्तथैव च । KK03-04-045-021a
यतः प्रववृते गङ्गा सिद्धचारणसेविता ॥ KK03-04-045-021c
तौ मन्नियोगाद्ब्रह्मर्षे क्षितौ जातौ महाद्युती । KK03-04-045-022a
भूमेर्भारावतरणं महावीर्यौ करिष्यतः ॥ KK03-04-045-022c
उद्वृत्ता ह्यसुराः केचिन्निवातकवचा इति । KK03-04-045-023a
विप्रियेषु स्थिताऽस्माकं वरदानेन मोहिताः ॥ KK03-04-045-023c
तर्कयन्ते सुरान्हन्तुं बलदर्पसमन्विताः । KK03-04-045-024a
देवान्न गणयन्त्येते तथा दत्तवरा हि ते ॥ KK03-04-045-024c
पातालवासिनो रौद्रा दनोः पुत्रा महाबलाः । KK03-04-045-025a
सर्वे देवनिकाया हि नालं योधयितुं हि तान् ॥ KK03-04-045-025c
योसौ भूमिगतः श्रीमान्विष्णुर्मधुनिषूदनः । KK03-04-045-026a
कपिलो नाम देवोसौ भगवानजितो हरिः ॥ KK03-04-045-026c
येन पूर्वं महात्मानः खनमाना रसातलम् । KK03-04-045-027a
दर्शनादेव निहताः सगरस्यात्मजा विभो ॥ KK03-04-045-027c
तेन कार्यं महत्कार्यमस्माकं द्विजसत्तम । KK03-04-045-028a
पाथेन च महायुद्धे समेताभ्यामसंशयम् ॥ KK03-04-045-028c
सोऽसुरान्दर्शनादेव शक्तो हन्तुं सहानुगान् । KK03-04-045-029a
निवातकवचान्सर्वान्नागानिव महाह्रदे ॥ KK03-04-045-029c
किन्तु नाल्पेन कार्येण प्रबोध्यो मधुसूदनः । KK03-04-045-030a
तेजसः सुमहाराशिः प्रबुद्धः प्रदहेज्जगत् ॥ KK03-04-045-030c
अयं तेषां समस्तानां शक्तः प्रतिसमासने । KK03-04-045-031a
तान्निहत्य रणे शूरः पुनर्यास्यति मानुषान् ॥ KK03-04-045-031c
भवानस्मन्नियोगेन यातु तावन्महीतलम् । KK03-04-045-032a
काम्यके द्रक्ष्यसे वीरं निवसन्तं युधिष्ठिरम् ॥ KK03-04-045-032c
सवाच्यो मम सन्देशाद्धर्मात्मा सत्यसङ्गरः । KK03-04-045-033a
नोत्कण्ठा फल्गुने कार्या कृतास्त्रः शीघ्रमेष्यति ॥ KK03-04-045-033c
नाशुद्धबाहुवीर्येण नाकृतास्त्रेण वा रणे । KK03-04-045-034a
भीष्मद्रोणादयो युद्धे शक्याः प्रतिसमासितुम् ॥ KK03-04-045-034c
गृहीतास्त्रो गुडाकेशो महाबाहुर्महामनाः । KK03-04-045-035a
नृत्तवादित्रगीतानां दिव्यानां पारमीयिवान् ॥ KK03-04-045-035c
भवानपि विविक्तानि तीर्थानि मनुजेश्वर । KK03-04-045-036a
भ्रातृभिः सहितः सर्वैर्द्रष्टुमर्हत्यरिन्दम ॥ KK03-04-045-036c
तीर्थेष्वाप्लुत्य पुण्येषु विपाप्मा विगतज्वरः । KK03-04-045-037a
राज्यं भोक्ष्यसि धर्मेण सुखी विगतकल्मषः ॥ KK03-04-045-037c
भवांश्चैनं द्विजश्रेष्ठ पर्यटन्तं महीतलम् । KK03-04-045-038a
त्रातुमर्हति विप्राग्र्य तपोबलसमन्वितः ॥ KK03-04-045-038c
गिरिदुर्गेषु च सदा देशेषु विषमेषु च । KK03-04-045-039a
वसन्ति राक्षसा रौद्रास्तेभ्यो रक्षां विधास्यति ॥ KK03-04-045-039c
एवमुक्ते महेन्द्रेण बीभत्सुरपि लोमशम् । KK03-04-045-040a
उवाच प्रयतो वाक्यं रक्षेथाः पाण्डुनन्दनम् ॥ KK03-04-045-040c
[यथा गुप्तस्त्वया राजा चरेत्तीर्थानि सत्तम । KK03-04-045-041a
दानं दद्याद्यथा चैव तथा कुरु महामुने ॥] KK03-04-045-041c
वैशम्पायन उवाच KK03-04-045-042
तथेति सम्प्रतिज्ञाय लोमशः सुमहातपाः । KK03-04-045-042a
काम्यकं वनमुद्दिश्य समुपायान्महीतलम् ॥ KK03-04-045-042c
ददर्श तत्र कौन्तेयं धर्मराजमरिन्दमम् । KK03-04-045-043a
तापसैर्भ्रातृभिश्चैव सर्वतः परिवारितम् ॥ KK03-04-045-043c

इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥

3-45-25 देवनिकायाः देवसमूहाः । नालं न समर्थाः ॥ 3-45-30 प्रबोध्यो विज्ञाप्यः ॥ 3-45-31 तेषां निवातकवचानाम् । प्रतिसमासने सङ्क्षेपणे ॥ 3-45-35 गुडाकेशोऽर्जुनः ॥ 3-45-42 सम्प्रतिज्ञायाङ्गीकृत्य ॥