अध्यायः 044

उर्वश्यामर्जुनस्य दृष्टिविशेषेण तस्य तस्यामनुरागोत्प्रेक्षिणा शक्रेण चित्रसेनद्वारा तस्यास्तम्प्रति यापनम् ॥ 1 ॥ तथा स्वप्रार्थनां व्यर्थीकृतवते पार्थाय क्लीबो भवेति शापदानम् ॥ 2 ॥ शक्रेण तच्छापस्y भाव्यज्ञातवासमात्रोपयोगितया पर्यवसानम् ॥ 3 ॥

वैशम्पायन उवाच KK03-04-044-001
कदाचित्स हि देवेन्द्रश्चित्रसेनं रहोऽब्रवीत् । KK03-04-044-001a
पार्थस्य चक्षुरुर्वश्यां सक्तं विज्ञाय वासवः ॥ KK03-04-044-001c
गन्धर्वराज गच्छाद्य प्रहितोऽप्सरसांवराम् । KK03-04-044-002a
उर्वशीं पुरुषव्याघ्रं सोपातिष्ठतु फल्गुनम् ॥ KK03-04-044-002c
यथा न तामभिसृतां विद्यादस्मन्नियोगतः । KK03-04-044-003a
तथा त्वया विधातव्यं स्त्रीसंसर्गविशारद ॥ KK03-04-044-003c
एवमुक्तस्तथेत्युक्त्वा सोऽनुज्ञां प्राप्य वासवात् । KK03-04-044-004a
गन्धर्वराजोऽप्सरसमभ्यगादुर्वशीं वराम् ॥ KK03-04-044-004c
तां दृष्ट्वा विदितो हृष्टः स्वागतेनार्चितस्तया । KK03-04-044-005a
सुखासीनः सुखासीनां स्मितपूर्वं वचोऽब्रवीत् ॥ KK03-04-044-005c
विदितं तेऽस्तु सुश्रोणि प्रेषितोऽहमिहागतः । KK03-04-044-006a
त्रिदिवस्यैकराजेन त्वत्प्रसादाभिनन्दिना ॥ KK03-04-044-006c
यः स देवमनुष्येषु प्रख्यातः सहजैर्गुणैः । KK03-04-044-007a
श्रिया शीलेन रूपेण श्रुतेन च बलेन च । KK03-04-044-007c
प्रख्यातः शौर्यवीर्याभ्यां प्रपन्नः प्रतिभानवान् ॥ KK03-04-044-007e
तेजस्वी सौम्यीलश्च क्षमावाञ्जितमत्सरः । KK03-04-044-008a
साङ्गोपनिषदान्वेदांश्चतुराख्यानपञ्चमान् ॥ KK03-04-044-008c
योऽधीते गुरुशुश्रूषां मेधां चाष्टगुणाश्रयाम् । KK03-04-044-009a
ब्रह्मचर्येण दाक्ष्येण प्रसवैर्वयसाऽपि च ॥ KK03-04-044-009c
एको वै रक्षिता चैव त्रिदिवं मघवानिव । KK03-04-044-010a
अकत्थनो मानयिता स्थूललक्ष्यः प्रियंवदः ॥ KK03-04-044-010c
सुहृदश्चान्नपानेन विविधेनाभिवर्षति । KK03-04-044-011a
सत्यवागूर्जितो वक्ता रूपवाननहङ्कृतः ॥ KK03-04-044-011c
भक्तानुकम्पी कान्तश्च प्रियश्च स्थिरसङ्गरः । KK03-04-044-012a
प्रार्थनीयैर्गुणगणैर्महेन्द्रवरुणोपमः ॥ KK03-04-044-012c
विदितस्तेऽर्जुनो वीरः स स्वर्गफलमाप्तवान् । KK03-04-044-013a
तव शक्राभ्यनुज्ञातः पादावद्य प्रपद्यताम् । KK03-04-044-013c
तदेवं कुरु कल्याणि प्रपन्नस्त्वां धनञ्जयः। KK03-04-044-013e
एवमुक्ता स्मितं कृत्वा स्वात्मानं बहुमान्य च । KK03-04-044-014a
प्रत्युवाचोर्वशी प्रीता चित्रसेनमनिन्दिता ॥ KK03-04-044-014c
यत्त्वस्य कथितः सत्यो गुणोद्देशस्त्वयाऽनघ । KK03-04-044-015a
तं श्रुत्वाऽन्यं प्रियं नारी वृणुयात्किमतोऽर्जुनम् ॥ KK03-04-044-015c
तस्य चाहं गुणौघेन फल्गुने जातमन्मथा । KK03-04-044-016a
गच्छत्वं हि याथाकाममागमिष्याम्यहं सुखम् ॥ KK03-04-044-016c
वैशम्पायन उवाच KK03-04-044-017
ततो विसृज्य गन्धर्वं कृतकृत्या शुचिस्मिता । KK03-04-044-017a
उर्वशी चाकरोत्स्नानं पार्थप्रार्थनलालसा ॥ KK03-04-044-017c
स्नानालङ्कारनेपथ्यैर्गन्धमाल्यैश्च शौभनैः । KK03-04-044-018a
धनञ्जयस्य रूपेण शरैर्मन्मथचोदितैः ॥ KK03-04-044-018c
अतिविद्धेन मनसा मन्मथेन प्रदीपिता । KK03-04-044-019a
दिव्यास्तरणसंस्तीर्णे विस्तीर्णे शयनोत्तमे ॥ KK03-04-044-019c
चित्तसङ्कल्पभावेन सुचित्ताऽनन्यमानसा । KK03-04-044-020a
मनोरथेन सम्प्राप्तं रमयन्तीव फल्गुनम् ॥ KK03-04-044-020c
निशाम्य चन्द्रोदयनं विगाढे रजनीमुखे । KK03-04-044-021a
प्रस्थिता सा पृथुश्रोणी पार्थस्य भवनं महत् ॥ KK03-04-044-021c
मृदुकुञ्चितदीर्घेण कुसुमोत्तमधारिणा । KK03-04-044-022a
केशपाशेन ललना गच्छमाना व्यराजत ॥ KK03-04-044-022c
भ्रूक्षेपालापमाधुर्यैः कान्त्या सौम्यतयाऽपि च । KK03-04-044-023a
शशिनं वक्त्रचन्द्रेण साऽऽह्वयन्तीव गच्छती ॥ KK03-04-044-023c
दिव्याङ्गरागौ सुमुखौ दिव्यचन्दनरूषितौ । KK03-04-044-024a
गच्छन्त्या हाररुचिरौ स्तनौ तस्या ववल्गतुः ॥ KK03-04-044-024c
स्तनोद्वहनसङ्क्षोभात्ताम्यमाना पदेपदे । KK03-04-044-025a
त्रिवलीदामचित्रेण मध्येनातीव शेभिना ॥ KK03-04-044-025c
रथकूबरविस्तीर्णं नितम्बोन्नतपीवरम् । KK03-04-044-026a
मन्मथायतनं शुभ्रं रशनादामभूषितम् ॥ KK03-04-044-026c
ऋषीणामपि दिव्यानां मनोव्याघातकारणम् । KK03-04-044-027a
सूक्ष्मवस्त्रधरं भाति जघनं निरवद्यवत् ॥ KK03-04-044-027c
गूडगुल्फधरौ पादौ ताम्रायततलाङ्गुली । KK03-04-044-028a
कूर्मपृष्ठोन्नतौ चास्याः शोभेते किङ्किणीकिणौ ॥ KK03-04-044-028c
शीधुपानेन चाल्पेन तुष्टा च मदनेन च । KK03-04-044-029a
विलासितैश्च विविधैः प्रेक्षणीयतराऽभवत् ॥ KK03-04-044-029c
सिद्धचारणगन्धर्वैः साध्यैर्याति विलासिनी । KK03-04-044-030a
बह्वाश्चर्येऽपि वै स्वर्गे दर्शनीयतमाकृतिः ॥ KK03-04-044-030c
सुमूक्ष्मेणोत्तरीयेण मेघवर्णेन राजता । KK03-04-044-031a
तन्वभ्रप्रावृता व्योम्नि चन्द्रलेखेव गच्छति ॥ KK03-04-044-031c
ततः प्राप्तातिदुष्प्रापा मनसाऽपि विकर्मभिः । KK03-04-044-032a
भवनं पाण्डुपुत्रस्य फल्गुनस्य शुचिस्मिता ॥ KK03-04-044-032c
तत्र द्वारमनुप्राप्ता द्वारस्थैश्च निवेदिता । KK03-04-044-033a
अर्जुनस्य नरश्रेष्ठ उर्वशी शुभलोचना ॥ KK03-04-044-033c
उपातिष्ठत तद्वेश्म निर्मलं सुमनोहरम् । KK03-04-044-034a
स शङ्कितमना राजन्प्रत्यगच्छत तां निशि ॥ KK03-04-044-034c
दृष्ट्वैव चोर्वशीं पार्थो लज्जासंवृतलोचनः । KK03-04-044-035a
तदाऽभिवादनं कृत्वा गुरुपूजां प्रयुक्तवान् ॥ KK03-04-044-035c
अर्जुन उवाच KK03-04-044-036
अभिवादये त्वां शिरसा प्रवराप्सरसांवरे । KK03-04-044-036a
किं चागमनकृत्यं ते ब्रूहि सर्वं यथातथम् । KK03-04-044-036c
किमाज्ञापयसे देवि प्रेष्यस्तेऽहमुपस्थितः ॥ KK03-04-044-036e
अकामं फल्गुनं ज्ञात्वा इङ्गितज्ञा तदोर्वशी । KK03-04-044-037a
गन्धर्ववचनं सर्वं श्रावयामास फल्गुनम् ॥ KK03-04-044-037c
उर्वश्युवाच KK03-04-044-038
यथा मे चित्रसेनेन कथितं मनुजोत्तम । KK03-04-044-038a
तत्तेऽहं सम्प्रवक्ष्यामि यथा चाहमिहागता ॥ KK03-04-044-038c
उपस्थाने महेन्द्रस्य वर्तमाने मनोरमे । KK03-04-044-039a
तवागमनतुष्ट्या च स्वर्गस्य परमोत्सवे ॥ KK03-04-044-039c
रुद्राणां चैव सान्निध्यमादित्यानां च सर्वशः । KK03-04-044-040a
समागमेऽश्विनोश्चैव वसूनां च नरोत्तम ॥ KK03-04-044-040c
महर्षीणां च सङ्घेषु राजर्षिप्रवरेषु च । KK03-04-044-041a
सिद्धचारणयक्षेषु महोरगगणेषु च ॥ KK03-04-044-041c
उपविष्टेषु सर्वेषु स्थानमानप्रभावतः । KK03-04-044-042a
ऋद्ध्या प्रज्वलमानेषु अग्निसोमार्कवर्ष्मसु ॥ KK03-04-044-042c
वीणासु वाद्यमानासु गन्धर्वैः शक्रनन्दन । KK03-04-044-043a
दिव्ये मनोरमे गीते प्रवृत्ते पृथुलोचन ॥ KK03-04-044-043c
सर्वाप्सरस्सु मुख्यासु प्रनृत्तासु कुरूद्वह । KK03-04-044-044a
त्वं किलानिमिषः पार्थ मामेकां तत्र दृष्टवान् ॥ KK03-04-044-044c
तत्र चावभृथे तस्मिन्नुपस्थाने दिवौकसाम् । KK03-04-044-045a
तव पित्राऽभ्यनुज्ञाता गताः स्वनिलयान्सुराः ॥ KK03-04-044-045c
तथैवाप्सरसः सर्वा विशिष्टाः स्वगृहं गताः । KK03-04-044-046a
अपि चान्याश्च शत्रुघ्न तव पित्रा विसर्जिताः ॥ KK03-04-044-046c
ततः शक्रेण सन्दिष्टश्चित्रसेनो ममान्तिकम् । KK03-04-044-047a
प्राप्तः कमलपत्राक्ष स च मामब्रवीत्स्वयम् ॥ KK03-04-044-047c
त्वत्कृतेऽहं सुरेशेन प्रेषितो वरवर्णिनि । KK03-04-044-048a
प्रियं कुरु महेन्द्रस्य मम चैवात्मनश्च ह ॥ KK03-04-044-048c
शक्रतुल्यं रणे शूरं रूपौदार्यगुणान्वितम् । KK03-04-044-049a
पार्थं प्रार्थय सुश्रोणि त्वमित्येवं तदाऽब्रवीत् ॥ KK03-04-044-049c
ततोऽहं समनुज्ञाता तेन पित्रा च तेऽनघ । KK03-04-044-050a
तवान्तिकमनुप्राप्ता शुश्रूषितुमरिन्दम ॥ KK03-04-044-050c
न केवलं हि चक्रेण प्रेषिता चाहमागता । KK03-04-044-051a
चिराभिलषितो वीर ममाप्येष मनोरथः ॥ KK03-04-044-051c
वैशम्पायन उवाच KK03-04-044-052
तां तथा ब्रुवतीं श्रुत्वा भृशं लज्जान्वितोऽर्जुनः । KK03-04-044-052a
उवाच कर्णौ हस्ताभ्यां पिधाय त्रिदशोपमः ॥ KK03-04-044-052c
दुःश्रुतं मेऽस्तु सुभगे यन्मां वदसि भामिनि । KK03-04-044-053a
गुरुदारैः समाना मे निश्चयेन वरानने ॥ KK03-04-044-053c
[यथा कुन्ती महाभागा यथेन्द्राणी शची मम । KK03-04-044-054a
तथा त्वमपि कल्याणी नात्र कार्या विचारणा] KK03-04-044-054c
यच्चेक्षिताऽसि विस्पष्टं विशेषेण मया शुभे । KK03-04-044-055a
तच्च मे कारणं सर्वं शृणु सत्येन सुस्मिते ॥ KK03-04-044-055c
इयं पौरववंशस्य जननी सुदतीति ह । KK03-04-044-056a
त्वामहं दृष्टवांस्तत्र विस्मयोत्फुल्ललोचनः ॥ KK03-04-044-056c
न मामर्हसि कल्याणि अन्यथा ध्यातुमप्सरः । KK03-04-044-057a
गुरोर्गरुतरा मे त्वं मम त्वं वंशवर्धिनी ॥ KK03-04-044-057c
उर्वश्युवाच KK03-04-044-058
अनावृताश्च सर्वाः स्म देवराजाभिनन्दन । KK03-04-044-058a
गुरुस्थाने न मां वीर नियोक्तुं त्वमिहार्हसि ॥ KK03-04-044-058c
पितरः सोदराः पुत्रा नप्तारो वा त्विहागताः । KK03-04-044-059a
तपसा रमयन्त्यस्मान्न च तेषां व्यतिक्रमः ॥ KK03-04-044-059c
तत्प्रसीद न मामार्तां विसर्जयितुमर्हसि । KK03-04-044-060a
हृच्छयेन च सन्तप्तां भक्तां च भज मानद ॥ KK03-04-044-060c
अर्जुन उवाच KK03-04-044-061
शृणु सत्यं वरारोहे यत्त्वां वक्ष्याम्यनिन्दिते । KK03-04-044-061a
शृण्वन्तु मे दिशश्चैव विदिशश्च सदेवताः ॥ KK03-04-044-061c
यथा कुन्ती च माद्री च शची चैव समा इह । KK03-04-044-062a
तथा च वंशजननी त्वं हि मेऽद्य गरीयसी ॥ KK03-04-044-062c
गच्छ मूर्ध्ना प्रपन्नोस्मि पादौ ते वरवर्णिनि । KK03-04-044-063a
त्वं हि मे मातृवत्पूज्या रक्ष्योऽहं पुत्रवत्त्वया ॥ KK03-04-044-063c
वैशम्पायन उवाच KK03-04-044-064
ततोऽवधूता पार्थेन उर्वशी क्रोधमूर्च्छिता । KK03-04-044-064a
वेपन्ती भ्रुकुटीवक्रा शशापाथ धनञ्जयम् ॥ KK03-04-044-064c
उर्वश्युवाच KK03-04-044-065
तव पित्राऽभ्यनुज्ञातां स्वयं च गृहमागताम् । KK03-04-044-065a
यस्मान्मां नाभिनन्देथाः कामबाणवशङ्गताम् ॥ KK03-04-044-065c
तस्मात्त्वं नर्तकः पार्थ स्त्रीमध्ये मानवर्जितः । KK03-04-044-066a
अपुंस्त्वेन च विख्यातः षण्ढवद्विचरिष्यसि ॥ KK03-04-044-066c
एवं दत्त्वाऽर्जुने शापं स्फुरितोष्ठी श्वसन्त्यथ । KK03-04-044-067a
पुनः प्रत्यागता क्षिप्रमुर्वशी स्वं निवेशनम् ॥ KK03-04-044-067c
पार्थोपि लब्ध्वा शापं तं तां निशां दुःखितोऽवसत्। KK03-04-044-068a
विवक्षुश्चित्रसेनाय प्रातः सर्वमहृष्टवत् ॥ KK03-04-044-068c
ततः प्रभाते विमले गन्धर्वाय यथातथम् । KK03-04-044-069a
निवेदयामास तदा चित्रसेनाय पाण्डवः ॥ KK03-04-044-069c
तच्च सर्वं यथावृत्तं शापं चैव यथातथम् । KK03-04-044-070a
अवेदयच्च शक्रस्य चित्रसेनोऽपि सर्वशः ॥ KK03-04-044-070c
तदा त्वानाय्य तनयं विविक्ते हरिवाहनः । KK03-04-044-071a
सान्त्वयित्वा शुभैर्वाक्यैः स्मयमानोऽभ्यभाषत ॥ KK03-04-044-071c
सुपुत्राद्य पृथा तात त्वया पुत्रेण सत्तम । KK03-04-044-072a
ऋषयोपि हि धैर्येण जिता वै ते महाभुज ॥ KK03-04-044-072c
यं च दत्तवती शापमुर्वशी तव मानद । KK03-04-044-073a
स चापि तेऽर्थकृत्तात साधकश्च भविष्यति ॥ KK03-04-044-073c
अज्ञातवासो वस्तव्यो भवद्भिर्भूतलेऽनघ । KK03-04-044-074a
वर्पे त्रयोदशे वीर तत्र त्वं गमयिष्यसि ॥ KK03-04-044-074c
तेन नर्तकवेषेण अपुंस्त्वेन तथैव च । KK03-04-044-075a
वर्षमेकं विहृत्यैव ततः पुंस्त्वमवाप्स्यसि ॥ KK03-04-044-075c
एवमुक्तस्तु शक्रेण फल्गुनः परवीरहा । KK03-04-044-076a
मुदं परमिकां लेभे न च शापं व्यचिन्तयत् ॥ KK03-04-044-076c
चित्रसेनेन सहितो गन्धर्वेण यशस्विना । KK03-04-044-077a
रेमे स स्वर्गभवने पाण्डुपुत्रो धनञ्जयः ॥ KK03-04-044-077c
य इमां शृणुयान्नित्यं धृतिं पाण्डुसुतस्य वै । KK03-04-044-078a
न तस्य कामः कामेषु पापकेषु प्रवर्तते ॥ KK03-04-044-078c
इदममरवरात्मजस्य घोरं शुचि चरितं विनिशाम्य फल्गुनस्य । KK03-04-044-079a
व्यपगतमददम्भरागदोषास्त्रिदिवगताऽभिरमन्ति मानवेन्द्राः ॥ KK03-04-044-079c

इति श्रीमन्महाभारते अरण्यपर्वणि इन्द्रलोकाभिगमनपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥

3-44-7 प्रतिभानं समये स्फूर्तिः ॥ 3-44-8 चतुराख्यानपञ्चमान् चतुःचतुःसङ्ख्यान् । विभक्तिलोप आर्षः ॥ 3-44-9 गुरुशुश्रूषां मेधाञ्च प्रत्येकमष्टगुणाम् अधीते प्राप्नोति । प्रसवैर्द्वे मातुः कुले द्वे पितुस्तैश्चतुर्भिः ॥ 3-44-10 स्थूललक्ष्यो दाता ॥ 3-44-12 कान्तः सुखदः ॥ 3-44-13 स्वर्गफलं त्वत्सङ्गम् ॥ 3-44-23 आह्वयन्ती स्वर्धया युद्धार्थम् ॥ 3-44-26 उन्नतः पीवरश्च नितम्बो यस्येति विशेषणं विशेष्येण बहुलमिति बाहुलकात्समासः ॥ 3-44-45 अवभृथो यज्ञान्तस्नानं तत्प्राप्ये ॥ 3-44-59 पुरोर्वंशे हि ये पुत्रा इति झ. पाठः ॥ 3-44-79 इदममरवरात्मजस्यघोरां धृतिमचलां च धनञ्जयस्य श्रुत्वा । अपगतभयदम्भरागरोषास्त्रिदिवगता रमयन्ति मानवेन्द्राः । इति क. ध. पाठः ॥