अध्यायः 027

भीमादिसनिधाने युधिष्ठिरम्प्रति द्रौपद्याः सविषादवचनम् ॥

001 वैशम्पायन उवाच
001a ततो वनगताः पार्थाः सायाह्ने सह कृष्णया ।
001c उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः ॥
002a प्रिया च दर्शनीया च पण्डिता च पतिव्रता ।
002c अथ कृष्णा धर्मराजमिदं वचनमब्रवीत् ॥
003 द्रौपद्युवाच
003a न नूनं तस्य पापस्य दुःखमस्मासु किञ्चन ।
003c विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः ॥
004a यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम् ।
004c वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः ॥
005a आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः ।
005c यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा ।
005e 'वचनान्यपरोक्षाणि दुर्वाच्यानि च संसदि ॥'
006a सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः ।
006c ईदृशं दुःखमानीय मोदते पापपूरुषः ॥
007a चतुर्णामेव पापानामस्रं न पतितं तदा ।
007c त्वयि भारत निष्क्रान्ते वनायाजिनवाससि ॥
008a दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।
008c दुर्भ्रातुस्तस्य चोग्रस्य राजन्दुःशासनस्य च ॥
009a इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम ।
009c दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् ॥
010a इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम् ।
010c शोचामि त्वां महाराज दुःखानर्हं सुखोचितम् ॥
011a दान्तं यच्च सभामध्य आसनं रत्नभूषितम् ।
011c दृष्ट्वा कुशबृशीं चेमां शोको मां दारयत्ययम् ॥
012a यदपश्यं सभायां त्वां राजभिः परिवारितम् ।
012c तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ॥
013a या त्वाऽह्रं चन्दनादिग्धमपश्यं सूर्यवर्चसम् ।
013c सा त्वां पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत ॥
014a या त्वाऽहं कौशिकैर्वस्त्रैः शुभ्रैराच्छादितं पुरा ।
014c दृष्टवत्यस्मि राजेन्द्र साऽद्य पश्यामि चीरिणम् ॥
015a यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः ।
015c ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम् ॥
यतीनामगृहाणां ते तथैव गृहमेधिनाम् । 016a
दीयते भोजनं राजन्नतीव गुणवत्प्रभो ॥ 016c
सत्कृतानि सहस्राणि सर्वकामैः पुरा गृहे । 017a
सर्वकामैः सुविहितैर्यदपूजयथा द्विजान् । 017c
तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ॥ 017e
यत्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः । 018a
अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः ॥ 018c
सर्वांस्तानद्य पश्यामि वने वन्येन जीविनः । 019a
अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः ॥ 019c
भीमसेनमिमं चापि दुःखितं वनवासिनम् । 020a
ध्यायतः किं न मन्युस्ते प्राप्ते काले विवर्धते ॥ 020c
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युतम् । 021a
सुखार्हं दुःखितं दृष्ट्वा कस्माद्राजन्नुपेक्षसे ॥ 021c
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा । 022a
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 022c
अयं कुरून्रणे सर्वान्हन्तुमुत्सहते प्रभुः । 023a
त्वत्प्रतिज्ञां प्रतीक्षंस्तु सहतेऽयं वृकोदरः ॥ 023c
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना । 024a
शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः ॥ 024c
यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः । 025a
यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे ॥ 025c
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः । 026a
ध्यायन्तमर्जुनं दृष्ट्वा कस्माद्राजन्न कुप्यसि ॥ 026c
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम् । 027a
न च ते वर्धते मन्युस्तेन मुह्यामि भारत ॥ 027c
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत् । 028a
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 028c
यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः । 029a
प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परन्तप ॥ 029c
क्षिपत्येकेन वेगेन पञ्चबाणशतानि यः । 030a
तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 030c
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे । 031a
नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ 031c
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर । 032a
सहदेवं वने दृष्ट्वा कस्मात्क्षमसि पार्थिव ॥ 032c
नकुलं सहदेवं च दृष्ट्वा ते दुःखितावुभौ । 033a
अदुःखार्हौ मनुष्येन्द्र कस्मान्मन्युर्न वर्धते ॥ 033c
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः । 034a
धृष्टद्युम्नस्य भगिनीं वीरपत्नीमनुव्रताम् । 034c
मां वै वनगतां दृष्ट्वा कस्मात्क्षमसि पार्थिव ॥ 034e
नूनं च तव नैवास्ति मन्युर्भरतसत्तम । 035a
यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः ॥ 035c
न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम् । 036a
तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् ॥ 036c
यो न दर्शयते तेजः क्षत्रियः काल आगते । 037a
सर्वभूतानि तं पार्थ सदा परिभवन्त्युत ॥ 037c
तत्त्वया न क्षमा कार्या शत्रून्प्रति कथञ्चन । 038a
तेजसैव हि ते शक्या निहन्तुं नात्र संशयः ॥ 038c
तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति । 039a
अप्रियः सर्वभूतानां सोमुत्रेह च नश्यति ॥ 039c

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि सप्तविंशोऽध्यायः ॥ 27 ॥

3-27-3 अस्मासु दुःखितेष्विति शेषः ॥ 3-27-6 आनीय प्रापय्य ॥ 3-27-7 अस्रं नेत्रजलम् ॥ 3-27-11 दान्तं गजदन्तमयम् । कुशबृसीं कुशासनम् ॥ 3-27-13 आदिग्धं लिप्तम् ॥ 3-27-14 कौशिकैः कोशजैः ॥ 3-27-16 अगृहाणां ब्रह्मचारिणाम् ॥ 3-27-17 सर्वकामैः काम्यमानैरन्नैः सर्वैः कामैर्मनोरथैर्द्विजान् अपूजयथाः ॥ 3-27-24 अर्जुनेन कार्तवीर्येण ॥ 3-27-29 आदत्त आत्तवान् ॥ 3-27-31 चर्मिणां खड्गचर्मधराणाम् ॥ 3-27-36 निर्वचनं क्षत्रियशब्दस्य क्षरते हिनस्तीति क्षत्रमिति ॥