अध्यायः 020

कृष्णेन युधिष्ठिरम्प्रति स्वस्य साल्वेन सह युद्धप्रकारकथनम् ॥ 1 ॥

वासुदेव उवाच 001
आनर्तनगरं मुक्तं ततोऽहमगमं तदा । 001a
महाक्रतौ राजसूये निवृत्ते नृपते तव ॥ 001c
अपश्यं द्वारकां चाहं महाराज हतत्विषम् । 002a
निःस्वाध्यायवषट्कारां निर्भूषणवरस्त्रियम् ॥ 002c
अनभिज्ञेयरूपाणि द्वारकोपवनानि च । 003a
दृष्ट्वा शङ्कोपपन्नोऽहमपृच्छं हृदिकात्मजम् ॥ 003c
अस्वस्थनरनारीकमिदं वृष्णिकुलं भृशम् । 004a
किमिदं नरशार्दूल श्रोतुमिच्छामि तत्त्वतः ॥ 004c
एवमुक्तः स तु मया विस्तरेणेदमब्रवीत् । 005a
रोधं मोक्षं च साल्वेन हार्दिक्यो राजसत्तम ॥ 005c
ततोऽहं भरतश्रेष्ठ श्रुत्वा सर्वमशेषतः । 006a
विनाशे साल्वराजस्य तदैवाकरवं मतिम् ॥ 006c
ततोऽहं भरतश्रेष्ठ समाश्वास्य पुरे जनम् ॥ 007a
राजानमाहुकं चैव तथैवानकदुन्दुभिम् ॥ 007c
सर्वान्वृष्णिप्रवीरांश्च हर्षयन्नब्रुवं तदा । 008a
अप्रमादः सदा कार्यो नगरे यादवर्षभाः ॥ 008c
साल्वराजविनाशाय प्रयातं मां निबोधत । 009a
नाहत्वा तं निवर्तिष्ये पुरीं द्वारवतीं प्रति ॥ 009c
ससाल्वं सौभनगरं हत्वा द्रष्टास्मि वः पुनः । 010a
त्रिःसामा हन्यतामेषा दुन्दुभिः शत्रुभीषणा ॥ 010c
ते मयाऽऽश्वासिता वीरा यथावद्भरतर्षभ । 011a
सर्वे मामब्रुवन्हृष्टाः प्रयाहि जहि शात्रवान् ॥ 011c
तैः प्रहृष्टात्मभिर्वीरैराशीर्भिरभिनन्दितः । 012a
वाचयित्वा द्विजश्रेष्ठान्प्रणम्य शिरसा भवम् ॥ 012c
शैब्यसुग्रीवयुक्तेन रथेनानादयन्दिशः । 013a
प्रध्माय शङ्खप्रवरं पाञ्चजन्यमहं नृप ॥ 013c
प्रयातोस्मि नरव्याघ्र बलेन महता वृतः । 014a
क्लृप्तेन चतुरङ्गेण यत्तेन जितकाशिना ॥ 014c
समतीत्य बहून्देशान्गिरींश्च बहुपादपान् । 015a
सरांसि सरितश्चैव मार्तिकावतमासदम् ॥ 015c
तत्राश्रौषं नरव्याघ्र साल्वं सागरमन्तिकात् । 016a
प्रयान्तं सौभमास्थाय तमहं पृष्ठतोऽन्वगाम् ॥ 016c
'दृष्टवानस्मि राजेन्द्र साल्वराजमथान्तिके । 017a
'ततः सागरमासाद्य कुक्षौ तस्य महोर्मिणः । 017c
समुद्रनाभ्यां साल्वोऽभूत्सौभमास्थाय शत्रुहन् ॥ 017e
'स मामालोक्य सहसा सेनां स्वां प्राहिणोन्मृधे । 018a
मद्बाहुना च सेनायां शिष्टायां किञ्चिदेव च' 018c
स समालोक्य सहसा स्मयन्निव युधिष्ठिर । 019a
आह्वयामास दुष्टात्मा युद्धायैव मुहुर्मुहुः ॥ 019c
तस्य शार्ङ्गविनिर्मुक्तैर्बहुभिर्मर्मभेदिभिः । 020a
पुरं नासाद्यत शरैस्ततो मां रोष आविशत् ॥ 020c
स चापि पापप्रकृतिर्दैतेयापशदो नृप । 021a
मय्यवर्षत दुर्धर्षः शरधाराः सहस्रशः ॥ 021c
सैनिकान्मम सूतं च हयांश्च स समाकिरत् । 022a
अचिन्तयन्तस्तु शरान्वयं युध्याम भारत ॥ 022c
ततः शतसहस्राणि शराणां नतपर्वणाम् । 023a
चिक्षिपुः समरे वीरा मयि साल्वपदानुगाः ॥ 023c
ते हयांश्च रथं चैव ध्वजं दारुकमेव च । 024a
छादयामासुरसुरास्तैर्बाणैर्मर्मभेदिभिः ॥ 024c
न हया न रथो वीर न ध्वजो न च दारुकः । 025a
अदृश्यन्त शरैश्छन्नास्तथाऽहं सैनिकाश्च मे ॥ 025c
ततोऽहमपि कौन्तेय शराणामयुतान्बहून् । 026a
आमन्त्रितानां धनुषा दिव्येन विधिनाऽक्षिपम् ॥ 026c
न तत्रविषयस्त्वासीन्मम सैन्यस्य भारत । 027a
खे विषक्तं हि तत्सौभं क्रोशमात्र इवाभवत् ॥ 027c
ततस्ते प्रेक्षकाः सर्वे देवा वै दिवमास्थिताः । 028a
हर्षयामासुरुच्चैर्मां सिंहनादतलस्वनैः ॥ 028c
मत्कार्मुकविनिर्मुक्ता दानवानां महारणे । 029a
अङ्गेषु रुधिराक्तास्ते विविशुः शलभा इव ॥ 029c
ततो हलहलाशब्दः सौभमध्ये व्यवर्धत । 030a
वध्यतां विशिखैस्तीक्ष्णैः पतताञ्च महार्णवे ॥ 030c
ते निकृत्तभुजस्कन्धाः कबन्धाकृतिदर्शनाः । 031a
नदन्तो भैरवान्नादान्निपतन्ति स्म दानवाः । 031c
पतितास्तेऽपि भक्ष्यन्ते समुद्राम्भोनिवासिभिः ॥ 031e
ततो गोक्षीरकुन्देन्दुमृणालरजतप्रभम् । 032a
जलजं पाञ्चजन्यं वै प्राणेनाहमपूरयम् ॥ 032c
तान्दृष्ट्वा पतितांस्तत्र साल्वः सौभपतिस्ततः । 033a
मायायुद्धेन महता योधयामास मां युधि ॥ 033c
ततो गदा हलाः प्रासाः शूलशक्तिपरश्वथाः । 034a
असयः शक्तिकुलिशपाशर्ष्टिकनपाः शराः । 034c
पट्टसाश्च भुशुण्ड्यश्च प्रपतन्त्यनिशं मयि ॥ 034e
तामहं माययैवाशु प्रतिगृह्य व्यनाशयम् । 035a
तस्यां हतायां मायायां गिरिशृङ्गैरयोधयत् ॥ 035c
ततोऽभवत्तम इव प्रकाश इव चाभवत् । 036a
दुर्दिनं सुदिनं चैव शीतमुष्णं च भारत ॥ 036c
अङ्गारपांसुवर्षं च शस्त्रवर्षं च भारत । 037a
एवं मायां प्रकुर्वाणो योधयामास मां रिपुः ॥ 037c
विज्ञाय तदहं सर्वं माययैव व्यनाशयम् । 038a
यथाकालं तु युद्धेन व्यधमं सर्वतः शरैः ॥ 038c
'ततो हतायां च मया मायायां युधि दानवः । 039a
मायामन्यां महाराज चकार मतिमोहिनीम् ॥' 039c
ततो व्योम महाराज शतसूर्यमिवाभवत् । 040a
शतचन्द्रं च कौन्तेय सहस्रायुततारकम् ॥ 040c
ततो नाज्ञायत तदा दिवारात्रं तथा दिशः । 041a
ततोऽहं मोहमापन्नः प्रज्ञास्त्रं समयोजयम् ॥ 041c
तदस्त्रमस्तमस्त्रेण विधूतं शरतूलवत् । 042a
तथा तदभवद्युद्धं तुमुलं रोमहर्षणम् । 042c
लब्धालोकस्तु राजेन्द्र पुनः शत्रुमयोधयम् ॥ 042e

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि विंशोऽध्यायः ॥ 20 ॥

3-20-3 हृदिकात्मजं कृतकर्माणम् ॥ 3-20-10 त्रिस्सामा त्रिस्वरा नीचमन्द्रतारभावेन ॥ 3-20-12 वाचयित्वा स्वस्तिवादानिति शेषः । शिरसा हरमिति ट. पाठः । शिरसाहुकमिति क. पाठः ॥ 3-20-14 जितकाशिना जयशोभिना ॥ 3-20-15 मार्तिकावतं देशविशेषम् । आसदं प्राप्तः ॥ 3-20-16 सागरमन्तिकात् सागरसमीपे । अन्वगाम् अनुगतवानस्मि ॥ 3-20-17 महोर्मिणः महोर्मिमतः । व्रीह्यादित्वादिनिः । नाभ्यां गर्भे गुप्त इत्यर्थः ॥ 3-20-20 तस्य पुरं मदीयैः शरैर्नासाद्यतेति सम्बन्धः ॥ 3-20-26 आमन्त्रितानाम् अभिमन्त्रितानाम् । दिव्येन विधिना अलौकिकया अस्त्रिविद्यया ॥ 3-20-30 वध्यतां वध्यमानानाम् ॥ 3-20-32 प्राणेन बलेन ॥ 3-20-34 शक्त्यादीनां कनो दीप्तिर्गतिः शोभा वा तां पान्ति ते । कार्तिकेयेन्द्रवरुणयमायुधतुल्या इत्यर्थः ॥