अध्यायः 013

कृष्णेन युधिष्ठिरम्प्रति तद्व्यसनस्य द्वारकायां स्वस्यासान्निध्यहेतुकत्वकथनेन समाश्वासनम् ॥ 1 ॥

वासुदेव उवाच 001
नैतत्कृच्छ्रमनुप्राप्तो भवान्स्याद्वसुधाधिप । 001a
यद्यहं द्वारकायां स्यां राजन्सन्निहितः पुरा ॥ 001c
आगच्छेयमहं द्यूतमनाहूतोऽपि कौरवैः । 002a
आम्बिकेयेन दुर्धर्ष राज्ञा दुर्योधनेन च । 002c
वारयेयमहं द्यूतं बहून्दोपान्प्रदर्शयन् ॥ 002e
भीष्मद्रोणौ समानाय्य कृपं बाह्लीकमेव च । 003a
वैचित्रवीर्यं राजानमलं द्यूतेन कौरव ॥ 003c
पुत्राणां तव राजेन्द्र त्वन्निमित्तमिति प्रभो । 004a
तत्राचक्षमहं दोषान्यैर्भवान्व्यतिरोपितः ॥ 004c
वीरसेनसुतो यैस्तु राज्यात्प्रभ्रंशितः पुरा । 005a
अतर्कितविनाशश्च देवनेन विशाम्पते ॥ 005c
सातत्यं च प्रसङ्गस्य वर्णयेयं यथातथम् ॥ 006ac
स्त्रियोऽक्षा मृगया पानमेतत्कामसमुत्थितम् । 007a
दुःखं चतुष्टयं प्रोक्तं यैर्नरो भ्रश्यते श्रियः ॥ 007c
तत्र सर्वत्र वक्तव्यं मन्यन्ते शास्त्रकोविदाः । 008a
विशेषतश्च वक्तव्यं द्यूते पश्यन्ति तद्विदः ॥ 008c
एकाहाद्द्रव्यनाशोऽत्र ध्रुवं व्यसनमेव च । 009a
अभुक्तनाशश्चार्थानां वाक्पारुष्यं च केवलम् ॥ 009c
एतच्चान्यच्च कौरव्य प्रसङ्गिकटुकोदयम् । 010a
द्यूते ब्रूयां महाबाहो समासाद्याम्बिकासुतम् ॥ 010c
एवमुक्तो यदि मया गृह्णीयाद्वचनं मम । 011a
अनामयं स्याद्धर्मश्च कुरूणां कुरुवर्धन ॥ 011c
न चेत्स मम राजेन्द्र गृह्णीयान्मधुरं वचः । 012a
पथ्यं च भरतश्रेष्ठ निगृह्णीयां बलेन तम् ॥ 012c
अथैनमविनीतेन सुहृदो नाम दुर्हृदः । 013a
सभासदोऽनुवर्तेरंस्तांश्च हन्यां दुरोदरान् ॥ 013c
असान्निध्यं तु कौरव्य ममानर्तेष्वभूत्तदा । 014a
येनेदं व्यसनं प्राज्ञा भवन्तो द्यूतकारितम् ॥ 014c
सोहमेत्य कुरुश्रेष्ठ द्वारकां पाण्डुनन्दन । 015a
अश्रौषं त्वां व्यसनिनं युयुधानाद्यथातथम् ॥ 015c
श्रुत्वैव चाहं राजेन्द्र परमोद्विग्नमानसः । 016a
तूर्णमभ्यागतोस्मि त्वां द्रष्टुकामो विशाम्पते ॥ 016c
अहो कृच्छ्रमनुप्राप्ताः सर्वे स्म भरतर्षभ । 017a
सोऽहं त्वां व्यसने मग्नं पश्यामि सह सोदरैः ॥ 017c

इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि त्रयोदशोऽध्यायः ॥ 13 ॥

3-13-4 अहं तत्र द्यूते दोषान् अचक्षं व्यक्तं कथितवान् स्यामित्यर्थः ॥ 3-13-5 वीरसेनसुतः नलः । यैः अक्षैरिति शेषः ॥ 3-13-6 सातत्यमविच्छेदम् । प्रसङ्गस्य द्यूतक्रीडायाः हीयमानोऽपि जयाशया पुनःपुनर्दीव्यत्येवेत्यर्थः ॥ 3-13-13 अपनीतेनेतिपाठे अन्यायेन । दुरोदरान् द्यूतकारान् ॥ 3-13-15 एत्यागत्य । युयुधानात्सात्यकेः ॥