अध्यायः 009

व्यासेन धृतराष्ट्रम्प्रति पुत्रस्नेहस्य दुस्त्यजत्वे दृष्टान्तत्वेन सुरभ्युपाख्यानाख्यानपूर्वकं कौरवाणां जीवितस्य पाण्डवैः सह शमाधीनत्वाभिधानम् ॥ 1 ॥

धृतराष्ट्र उवाच 001
भगवन्नाहमप्येतद्रोचये द्यूतसम्भवम् । 001a
मन्ये तद्विधिनाऽऽकृष्य कारितोस्मीति वै मुने ॥ 001c
नैतद्रोचयते भीष्मो न द्रोणो विदुरो न च । 002a
गान्धार्या नेष्यते द्यूतं तत्र मोहात्प्रवर्तितम् ॥ 002c
परित्यक्तुं न शक्नोमि दुर्योधनमचेतनम् । 003a
पुत्रस्नेहेन भगवञ्जानन्नपि यतव्रत ॥ 003c
व्यास उवाच 004
वैचित्रवीर्य नृपते सत्यमाह यथा भवान् । 004a
दृढं विद्मः परं पुत्रं परं पुत्रान्न विद्यते ॥ 004c
इन्द्रोप्यश्रुनिपातेन सुरभ्या प्रतिबोधितः । 005a
अन्यैः समृद्धैरप्यर्थैर्न सुतान्मन्यते परम् । 005c
अत्र ते वर्तयिष्यामि गहदाख्यानमुत्तमम् । 006a
सुरभ्याश्चैव संवादमिन्द्रस्य च विशाम्पते ॥ 006c
त्रिविष्टपगता राजन्सुरभी प्रारुदत्किल । 007a
गवां माता पुरा तात तामिन्द्रोऽन्वकृपायत ॥ 007c
इन्द्र उवाच 008
किमिदं रोदिषि शुभे कच्चित्क्षेमं दिवौकसाम् । 008a
मनुष्येष्वथवा गोषु नैतदल्पं भविष्यति ॥ 008c
सुरभिरुवाच 009
विनिपातो न वः कश्चिद्दृश्यते त्रिदशाधिप । 009a
अहं तु पुत्रं शोचामि तेन रोदिमि कौशिक ॥ 009c
पश्यैनं कर्षकं क्षुद्रं दुर्बलं मम पुत्रकम् । 010a
प्रतोदेनाभिनिघ्नन्तं लाङ्गलेन च पीडितम् । 010c
निषीदमानं सोत्कण्ठं वध्यमानं सुराधिप ॥ 010e
'एनं दृष्ट्वा भृशं श्रान्तं वध्यमानं सुराधिप । 011a
'कृपाविष्टाऽस्मि देवेन्द्र मनश्चोद्वेपते मम ॥ 011c
एकस्तत्र बलोपेतो धुरमुद्वहतेऽधिकाम् । 012a
अपरोप्यबलप्राणः कृशो धमनिसन्ततः । 012c
कृच्छ्रादुद्वहते भारं तं वै शोचामि वासव ॥ 012e
वध्यमानः प्रतोदेन तुद्यमानः पुनः पुनः । 013a
नैव शक्नोति तं भारमुद्वोढुं पश्य वासव ॥ 013c
ततोऽहं तस्य शोकार्ता विरौमि भृशदुःखिता । 014a
अश्रूण्यावर्तयन्ती च नेत्राभ्यां करुणायती ॥ 014c
शक्र उवाच 015
तव पुत्रसहस्रेषु पीड्यमानेषु शोभने । 015a
किं कृपायितवत्यत्र पुत्र एको निपीड्यते ॥ 015c
सुरभिरुवाच 016
यदि पुत्रसहस्राणि सर्वत्र समतैव मे । 016a
दीनस्य तु सतः शक्र पुत्रस्याभ्यधिका कृपा ॥ 016c
व्यास उवाच 017
तदिन्द्रः सुरभेर्वाक्यं निशम्य भृशविस्मितः । 017a
जीवितेनापि कौरव्य मेनेऽभ्यधिकमात्मजम् ॥ 017c
प्रववर्ष च तत्रैव सहसा तोयमुल्बणम् । 018a
कर्षकस्याचरन्विघ्नं भगवान्पाकशासनः ॥ 018c
तद्यथा सुरभिः प्राह सममेवास्तु ते तथा । 019a
सुतेषु राजन्सर्वेषु हीनेष्वभ्यधिका कृपा ॥ 019c
यादृशो मे सुतः पाण्डुस्तादृशो मेऽसि पुत्रक । 020a
विदुरश्च महाप्राज्ञः स्नेहादेतद्ब्रवीम्यहम् ॥ 020c
चिराय तव पुत्राणां शतमेकश्च भारत । 021a
पाण्डौः पञ्चैव लक्ष्यन्ते तेऽपि मन्दाः सुदुःखिताः ॥ 021c
कथं जीवेयुरत्यन्तं कथं वर्धेयुरित्यपि । 022a
इति दीनेषु पार्थेषु मनो मे परितप्यते ॥ 022c
यदि पार्थिव कौरव्याञ्जीवमानानिहेच्छसि । 023a
दुर्योधनस्तव सुतः शमं गच्छतु पाण्डवैः ॥ 023c

इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि नवमोऽध्यायः ॥ 9 ॥

3-9-5 सुरभ्या देवधेन्वा ॥ 3-9-7 अन्वकृपायत अनुकम्पितवान् ॥ 3-9-9 कौशिक हे इन्द्र ॥ 3-9-10 प्रतोदेन तीक्ष्णाग्रलोहवता दण्डेन ॥ 3-9-12 धुरं भारम् । धमनिसन्ततः शिराभिर्व्याप्तः । निर्मांस इत्यर्थः ॥ 3-9-13 वधो दण्डाघातेन । तोदः प्रतोदेन ॥ 3-9-15 कृपायितवती कृपाङ्कृतवती । पुत्र एको निपीड्यते बहुषु पुत्रेषु एकः कश्चित् निपीड्यत एवेत्यर्थः ॥ 3-9-18 उल्बणम् उत्कटम् ॥ 3-9-21 मन्दाः त्वत्पुत्रवत्कपटानभिज्ञाः ॥