अध्यायः 003
युधिष्ठिरेण ब्राह्मणभरणाय धौम्यचोदनया सूर्यस्तुतिः ॥ 1 ॥ स्तोत्रैः प्रसन्नेन सूर्येण युधिष्ठिरायाक्षयपात्रदानम् ॥ 2 ॥
वैशम्पायन उवाच 001
शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः । 001a
'प्रणम्य द्विजशार्दूलं पूज्यवाक्यं सुभाषितम् ।' 001c
पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम् ॥ 001e
प्रस्थिताननुयातारो ब्राह्मणा वेदपारगाः । 002a
न चास्मि पोषणे शक्तो बहुदुःखसमन्वितः ॥ 002c
परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे । 003a
कथमत्र मया कार्यं तद्बूहि भगवन्मम ॥ 003c
वैशम्पायन उवाच 004
मुहूर्तमिव स ध्यात्वा धर्मेणान्वीक्ष्य तां गतिम् । 004a
युधिष्ठिरमुवाचैदं धौम्यो धर्मभृतां वरः ॥ 004c
पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् । 005a
ततोऽनुकम्पया तेषां सविता स्वपिता यथा ॥ 005c
गत्वोत्तरायणं तेजो रसानुद्धृत्य रश्मिभिः । 006a
दक्षिणायनमावृत्तो महीं वर्षति वारिणा ॥ 006c
क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः । 007a
रवेस्तेजः समुद्धृत्य जनयामास वारिणा ॥ 007c
निषिक्तश्चन्द्रतेजोभिः सूयते जगतो रविः । 008a
ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि ॥ 008c
एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम् । 009a
नाथोऽयं सर्वभूतानां तस्मात्तं शरणं व्रज ॥ 009c
राजानो हि महात्मानो योनिकर्मविशोधिताः । 010a
उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् ॥ 010c
भौमेन कार्तवीर्येण वैन्येन नहुषेण च । 011a
तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः ॥ 011c
तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः । 012a
तप आस्थाय धर्मेण द्विजातीन्भर भारत ॥ 012c
वैशम्पायन उवाच 013
एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः । 013a
ततस्त्वध्यापयामास मन्त्रं सर्वार्थसाधकम् । 013c
अष्टाक्षरं परं मन्त्रमार्तस्य सततं प्रियम् ॥ 013e
[विप्रत्यागसमाधिस्थः संयतात्मा दृढव्रतः । 014a
धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ॥] 014c
पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम् । 015a
सोऽवगाह्य जलं राजा देवस्याभिमुखोऽभवत् ॥ 015c
योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः । 016a
गाङ्गेयं वार्युपस्पृश्य प्राणायामेन तस्थिवान् । 016c
[शुचिः प्रयतवाग्भूत्वा स्तोत्रमारब्धवांस्ततः ॥ 016e
युधिष्ठिर उवाच 017
त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम् । 017a
त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावताम् ॥ 017c
त्वं गतिः सर्वसाङ्ख्यानां योगिनां त्वं परायणम् । 018a
अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम् ॥ 018c
त्वया सन्धार्यते लोकस्त्वया लोकः प्रकाश्यते । 019a
त्वया पवित्रीक्रियते निर्व्याजं पाल्यते त्वया ॥ 019c
त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः । 020a
स्वशाखाविहितैर्मन्त्रैरर्चन्त्यृषिगणार्चित ॥ 020c
तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः । 021a
सिद्धचारणगन्धर्वा यक्षगुह्यकपन्नगाः ॥ 021c
त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः । 022a
सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वा सिद्धिमागताः ॥ 022c
उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः । 023a
दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः ॥ 023c
गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः । 024a
ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम् ॥ 024c
वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः । 025a
वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः ॥ 025c
सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च । 026a
न तद्भूतमहं मन्ये यदर्कादतिरिच्यते ॥ 026c
सन्ति चान्यानि सत्वानि वीर्यवन्ति महान्ति च । 027a
न तु तेषां तथा दीप्तिः प्रभावो वा यथा तव ॥ 027c
ज्योतींषि त्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः । 028a
त्वयि सत्त्यं च सत्त्वं च सर्वे भावाश्च सात्त्विकाः ॥ 028c
त्वत्तेजसा कृतं चक्रं सुनाभं विश्वकर्मणा । 029a
देवारीणां मदो येन नाशितः शार्ङ्गधन्वना ॥ 029c
त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम् । 030a
सर्वौषधिरसानां च पुनर्वर्षासु मुञ्चसि ॥ 030c
तपन्त्यन्ये दहन्त्यन्ये गर्जन्त्यन्ये तथा घनाः । 031a
विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः ॥ 031c
न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः । 032a
शीतवातार्दितं लोकं यथा तव मरीचयः ॥ 032c
त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम् । 033a
त्रयाणामपि लोकानां हितायैकः प्रवर्तसे ॥ 033c
तव यद्युदयो न स्यादन्धं जगदिदं भवेत् । 034a
न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः ॥ 034c
आधानपशुबन्धेष्टिमन्त्रयज्ञतपःक्रियाः । 035a
त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः ॥ 035c
यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसम्मितम् । 036a
तस्य त्वमादिरन्तश्च कालज्ञैः परिकीर्तितः ॥ 036c
मनूनां मनुपुत्राणां जगतोऽमानवस्य च । 037a
मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः ॥ 037c
संहारकाले सम्प्राप्ते तव क्रोधविनिःसृतः । 038a
संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते ॥ 038c
त्वद्दीधितिसमुत्पन्ना नानावर्णा महाघनाः । 039a
सैरावताः साशनयः कुर्वन्त्या भूतसम्प्लवम् ॥ 039c
कृत्वा द्वादशधाऽऽत्मानं द्वादशादित्यतां गतः । 040a
संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः ॥ 040c
त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः । 041a
त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्मशाश्वतम् ॥ 041c
त्वं हंसः सविता भानुरंशुमाली वृषाकपिः । 042a
विवस्वान्मिहिरः पूषा मित्रो धर्मस्तथैव च ॥ 042c
सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः । 043a
मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत्तथा ॥ 043c
दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः । 044a
आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे ॥ 044c
सप्तम्यामथवा षष्ठ्यां भक्त्या पूजां करोति यः । 045a
अनिर्विण्णोऽनहङ्कारी तं लक्ष्मीर्भजते नरम् ॥ 045c
न तेषामापदः सन्ति नाधयो व्याधयस्तथा । 046a
ये तवानन्यमनसा कुर्वन्त्यर्चनवन्दनम् ॥ 046c
सर्वरोगैर्विरहिताः सर्वपापविवर्जिताः । 047a
त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः ॥ 047c
त्वं ममापन्नकामस्य सर्वातिथ्यं चिकीर्षतः । 048a
अन्नमन्नपते दातुमभितः श्रद्धयाऽर्हसि ॥ 048c
ये च तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः । 049a
माठरारुणदण्डाद्यास्तांस्तान्वन्देऽशनिक्षुभान् ॥ 049c
क्षुभया सहिता मैत्री याश्चान्या भूतमातरः । 050a
ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम् ॥] 050c
वैशम्पायन उवाच 051
कण्ठदघ्ने जले स्थित्वा मन्त्रैः स्तोत्रैश्च तोषितः । 051a
ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् । 051c
दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ॥ 051e
विवस्वानुवाच 052
यत्तेऽभिलषितं किञ्चित्तत्त्वं सर्वमवाप्स्यसि । 052a
अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ॥ 052c
गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप । 053a
यावद्वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत ॥ 053c
फलमूलामिषं शाकं संस्कृतं यन्महानसे । 054a
चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति । 054c
इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि ॥ 054e
वैशम्पायन उवाच 055
एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत ॥ 055ac
लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित् । 056a
जग्राह पादौ धौम्यस्य भ्रातॄंश्च परिषस्वजे ॥ 056c
द्रौपद्या सह सङ्गम्य पश्यमानोऽपयात्प्राभुः । 057a
महानसे तदान्नं तु साधयामास पाण्डवः ॥ 057c
संस्कृतं प्रसवं याति स्वल्पमन्नं चतुर्विधम् । 058a
अक्षय्यं वर्धते चान्नं तेनाभोजयत द्विजान् ॥ 058c
भुक्तवत्सु च विप्रेषु भोजयित्वाऽनुजानपि । 059a
शेषं विघससञ्ज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः ॥ 059c
युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती । 060a
[द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च ॥] 060c
एवं दिवाकरात्प्राप्य दिवाकरसमप्रभः । 061a
कामान्मनोभिलषितान्ब्राह्मणेभ्योऽददात्प्रभुः ॥ 061c
पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु । 062a
इज्यार्थे सम्प्रवर्तन्ते विधिमन्त्रप्रमाणतः ॥ 062c
ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः । 063a
द्विजसङ्घैः परिवृताः प्रययुः काम्यकं वनम् ॥ 063c
'जनमेजय उवाच 064
पुष्पोपहारबलिभिर्बहुशश्च यथाविधि । 064a
सर्वात्मभूतं सम्पूज्य यतप्राणो जितेन्द्रियः ॥ 064c
स्तवेन केन विप्रर्षे स तु राजा युधिष्ठिरः । 065a
विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् ॥ 065c
मयि स्नेहोऽस्ति चेद्ब्रह्मन्यद्यनुग्रहभागहम् । 066a
भगवन्नास्ति चेद्गुह्यं तच्च मे ब्रूहि साम्प्रतम् ॥' 066c
वैशम्पायन उवाच 067
शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः । 067a
क्षणं च कुरु राजेन्द्र गुह्यं वक्ष्यामि ते हितम् ॥ 067c
धौम्येन तु यथाप्रोक्तं पार्थाय सुमहात्मने । 068a
नाम्नामष्टोत्तरं पुण्यं शतं तच्छृणु भूपते ॥ 068c
सूर्योऽर्यमा भगस्त्वष्टा पूषाऽर्कः सविता रविः । 069a
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ 069c
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् । 070a
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ 070c
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः । 071a
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ 071c
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः । 072a
धर्मध्वजो वेदकर्ता वेगाङ्गो वेदवाहनः ॥ 072c
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः । 073a
कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ॥ 073c
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः । 074a
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ 074c
लोकाध्यक्षः सुराध्यक्षो विश्वकर्मा तमोनुदः । 075a
वरुणः सागरोंशश्च जीमूतो जीवनोऽरिहा ॥ 075c
भूताश्रयो भूतपतिः सर्वभूतनिषेवितः । 076a
'मणिः सुवर्णो भूतात्मा कामदः सर्वतोमुखः ।' 076c
[स्रष्टा संवर्तको वह्निः सर्वस्यादिरलोलुपः 076e
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ।] 077a
जयो विशालो वरदः सर्वधातुनिषेचिता ॥ 077c
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारकः । 078a
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ 078c
द्वादशात्माऽरविन्दाक्षः पिता माता पितामहः । 079a
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ 079c
देवकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः । 080a
चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषाऽन्वितः ॥ 080c
एतद्वै कीर्तनीयस्य सूर्यस्यामिततेजसः । 081a
नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥ 081c
शक्राच्च नारदः प्राप्तो धौम्यश्च तदन्तरम् । 082a
धौम्याद्युधिष्ठरः प्राप्य सर्वान्कामानवाप्तवान् ॥ 082c
सुरगणपितृयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् । 083a
वरकनकहुताशनप्रभं त्वमपि मनस्यभिधेहि भास्करम् ॥ 083c
सूर्योदये यः सुसमाहितः पठेत्स पुत्रदारान्धनरत्नसञ्चयान् । 084a
लभेत जातिस्मरतां नरः सदा धृतिं च मेधां च स विन्दते पुमान् ॥ 084c
[इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः । 085a
स मुच्यते शोकदवाग्निसागराल्लभेत कामान्मनसा यथेप्सितान् ॥ 085c
[इमं स्तवं प्रयतमनाः समाधिनापठेदिहान्योऽपि वरं समर्थयन् । 086a
तत्तस्य दद्याच्च रविर्मनीषितं तदाऽऽप्नुयाद्यद्यपि तत्सुदुर्लभम् ॥ 086c
यश्चेदं धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः । 087a
पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । 087c
विद्यार्थी लभते विद्यां पुरुषोप्यथवा स्त्रियः ॥ 087e
उभे सन्ध्ये पठेन्नित्यं नारी वा पुरुषो यदि । 088a
आपदं प्राप्य मुच्येत बद्धो मुच्येत बन्धनात् ॥ 088c
सङ्ग्रामे च जयेन्नित्यं विपुलं चाप्नुयाद्वसु । 089a
मुच्यते सर्वपापेभ्यः सूर्यलोकं स गच्छति ॥] 089c
इति श्रीमन्महाभारते अरण्यपर्वणि किर्मीरवधपर्वणि तृतीयोऽध्यायः ॥ 3 ॥
3-3-4 धर्मेण योगमयेन ॥ 3-3-6 तेजो रसान् जलानि । उद्धृत्य आदाय ॥ 3-3-7 ओषधीपतिश्चन्द्रः ॥ 3-3-11 तपोयोगः व्रतस्वीकारः तत्पूर्वकः समाधिर्ध्यानं तत्स्थैः ॥ 3-3-14 विप्रत्यागसमाधिस्थः विप्रेभ्यस्त्यागः त्यज्यमानमन्नं तदर्थं समाधिस्थः नियमस्थः ॥ 3-3-18 साङ्ख्यानां ज्ञाननिष्ठानाम् । योगिनां चित्तनिरोधकानाम् । आवृणोतीत्यावृतं कपाटम् । कर्तरिक्तः । अर्गला कपाटविष्टम्भकं तिर्यक्काष्ठं तदुभयरहितं मुक्तिद्वारं त्वं मुमुक्षतां गतिः प्राप्यं पदम् ॥ 3-3-28 सत्त्यं सत् पृथिव्यप्तेजांसि । त्यत् वाय्वाकाशौ तदात्मकं सत्त्यम् । सत्त्वं बुद्धिसत्त्वम् । सात्विका भावाः धर्मो ज्ञानं विराग ऐश्वर्यमित्याद्याः ॥ 3-3-29 सुनाभं सुदर्शनम् ॥ 3-3-32 प्रावाराः वस्त्रविशेषाः ॥ 3-3-33 गोभिः रश्मिभिः ॥ 3-3-39 सैरावताः मेघस्योपरि यो मेघः स ऐरावतस्तत्सहिताः । आभूतं यावच्चतुर्विधभूतग्रामं तस्य सम्प्लवः जलेनाभिप्लावनम् ॥ 3-3-42 हन्ति गच्छति विश्वं संहरतीति वा हंसः वृषाकपिः हरो हरिर्वा ॥ 3-3-43 गवां रश्मीनाम् ॥ 3-3-44 सप्तसप्तिः सप्ताश्वः । धामकेशी ज्योतिर्मयकिरणवान् ॥ 3-3-45 अनिर्विण्णः पूजने आसक्तः ॥ 3-3-47 त्वद्भावभक्ताः सूर्यएव सर्वत्रास्तीति भावो भावना तत्र भक्ता आदृताः ॥ 3-3-48 श्रद्धया आतिथ्यं चिकीर्षत इति सम्बन्धः ॥ 3-3-49 अशनिक्षुभान् विद्युदशन्यादिप्रवर्तकान् ॥ 3-3-50 क्षुभामैत्र्यौ निग्रहानुग्रहकर्त्र्यौ देवते ॥ 3-3-53 पिठरं परिवेषणपात्रम् । ताम्रं ताम्रमयम् । वर्त्स्यति वृत्तिं जनजीविकांरूपां करिष्यति । पात्रेण पात्रप्रसूतेनान्नेन ॥ 3-3-57 महानसे पाकशालायाम् । साघयामास कारयामास अन्नमिति शेषः ॥ 3-3-58 संस्कृतं पक्वम् । वन्यमन्नं चतुर्विधमिति क. पाठः ॥ 3-3-60 पार्षती पृषतः द्रुपदपितुः गोत्रापत्यम् ॥ 3-3-62 प्रवर्तन्ते निःसरन्ति । विधिमन्त्रप्रमाणतः । विधिर्वसन्ते वसन्ते ज्योतिषा यजेतेत्यादिरज्ञापनरूपः । मन्त्र अनुष्ठेयार्थस्मारक इषेत्वेत्यादिः । तावेव प्रमाणे ताभ्यामित्यर्थः ॥ 3-3-76 सर्वलोकनमस्कृत इति झ. पाठः ॥ 3-3-80 मैत्रेयः करुणान्वित इति झ. पाठः ॥